"मध्यप्रदेशराज्यम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
[[Image:Madhya Pradesh in India (disputed hatched).svg|thumb|]]
'''मध्यप्रदेश:''' [[भारतम्|भारतस्‍य]] मध्‍यखण्‍डे कश्चन प्रान्‍त: अस्‍ति। मध्यप्रदेशस्य विस्तीर्णता ३०८,२५२ च.कि परिमितम् अस्ति। मध्यप्रदेशस्य राजधानी भूपाल[[भोपाल]] अस्ति। २०००,नवम्बर् मासस्य १ दिनाङ्के मध्यप्रदेशात् छत्तीसघडप्रदेशं पृथक् कृतवन्तः। ततः पूर्वं मध्यप्रदेशराज्यं [[भारतम्|भारते]] अतीव बृहदासीत् इति। सध्यः [[राजस्थानम्|राजस्थानराज्यं]] बृहत् अस्ति। मध्यप्रदेशस्य केचन क्षेत्राणांक्षेत्राणाम् उल्लेखाः पुराणेषु लभ्यन्ते। एकलक्षवर्षेभ्यः पूर्वं मध्यप्रदेशस्य र्यासेन् जनपदे भीम् बेट्का गुहायां मानवाः वसन्तिस्म इति, अतत्रत्यानांअत्रत्यानां जनानां विश्वासः। अत्र विद्यमानानि गुहाचित्राणि ३० वर्षेभ्यः पूर्वं विद्यमानानि इति।
==विभागाः==
 
मध्यप्रदेशराज्ये ४५ जनपदाः सन्ति। तेषु ८ विभागाः सन्ति। ते क्रमशः उच्यन्ते।
#भूपाल्[[भोपाल]] - भूपाल्[[भोपाल]] , र्यासेन्, राज् गर्, सेहोर् तथा विदिशा जनपदाःसन्ति ।
#[[ग्वालियर्]] - अशोकनगरम्, धातिया, गुणा, ग्वालियर् तथा शिवपुरि जनपदाः सन्ति।
#[[इन्दोर्]] - बार्वानि, बुर्हान् पुर्, धार्, इन्दोर्, झुभावा, खाण्ड्वा, आलिराज् पुर् तथा खार्गोणे जनपदाः सन्ति।
#[[जबल्पुर्]] - बाल् घाट्, छिन्द् वारा, जबल् पुर्, कट्नि, माण्ड्ला, नरसिन्ग् पुर् तथा सियोनि जनपदाः सन्ति।
#[[रेवा]] - रेवा, सत्ना, सीधी तथा सिंग्रौलि जनपदाः सन्ति।
#[[सगरन्द्]] - छत्तर् पुर्, दामोह्, पन्ना, सागर् तथा टिकम् गर् जनपदाः सन्ति।
#उज्जैनि[[उज्जयिनी]] - देवास्, मंद सौर्, नीमच्, रत्लाम्, शाजापुर् तथा उज्जैनि[[उज्जयिनी]] जनपदाः सन्ति।
#[[शहडोल्]] - शाह् दोल्, अनुप्पुर्, डिण्डोरि तथा उमारिया जनपदाः सन्ति।
==भाषा==
’हिन्दिभाषा’ मध्यप्रदेशस्य प्रमुखा भाषा भवति। अस्याः भाषायाः जनपदरूपाणि अत्र प्रचलितानि सन्ति। माल्वाप्रदेशस्य माल्वि, निमार् प्रदेशस्य निमाडि, बुन्देल् खण्ड प्रदेशस्य बुन्देलि,बागेल् खण्ड प्रदेशस्य बागेलि तथा अवधि एतानि हिन्दिभाषायाः रूपान्तराणि भवन्ति। भिलोडि (बिल्), गोण्डि, कोर्कु, काल्टो (निहालि), एताः मध्यप्रदेशस्य आदिवासिनां भाषाः भवन्ति। शतमानद्वयापेक्षया अधिककालं यावत् मराठाः अस्मिन् राज्ये राज्यभारं कृतवन्तः। अतः केषुचित् प्रदेशेषु अद्यापि मराठी भाषायामेव जनाः व्यवहारं कुर्वन्ति। भूपाल प्रदेशे ’अफ्गानिस्तान्’तथा ’वायव्यपाकिस्तान्’’[[पाकिस्तानम्|वायव्यपाकिस्तान्]]’ देशाभ्यां प्रव्रज्यागताः जनाः ’सर्याकि’ तथा ’पाश्तो’ भाषयोः व्यवहारं कुर्वन्ति।
==उज्जैनिनगरस्य[[उज्जयिनी]]नगरस्य वैशिष्ट्यम्==
मध्यप्रदेशस्य [[उज्जयिनि|उज्जयिन्यां]] आदिकविः ’[[कालिदासः]]’(क्रि.श.३७५ तः ४१५ ) वासंकरोतिस्म इति प्रतीतिरस्ति। [[पुराणम्|पुराणकाले]] अस्य नगरस्य आवन्तिकानगरमिति व्यवहारः आसीत्। अस्य नगरस्य आवन्ति, आवन्तिकापुरि, आवन्तिका, कुशस्तली, भागावती, कुमुद्वती, हिरण्यावती, विशाला इत्यादीनि नामानि भवन्ति। अत्रैव [[कृष्णः|कृष्णबलरामौ]] अधीत सान्दीपनि महर्षेः आश्रमः अस्ति। ’शिप्रानद्याः’ तटे महाकालस्य ईशस्य मन्दिरमस्ति। प्रख्यातेषु भारतेषु विद्यमानेषु द्वादशज्योतिर्लिङ्गेषु अयं स्वयम्भूः ईशः इत्यतः अत्यन्तशक्तिमान् इति भक्तानां विश्वासः। अस्मिन् विषये [[कालिदासः]] [[काव्यम्|स्वकाव्येषु]] वर्णिताः आंशाः दृश्यन्ते। दक्षिणाभिखः अयं ईशः इति महद्वैशिष्ट्यम् अस्य शिवलिङ्गस्य। एवंएवम् अस्य वाहनस्य वृषभस्य मखमपि दक्षिणदिशि वर्तते इति महद्वैशिष्ट्यम्। अतः अस्य शिवलिङ्गस्य ’दक्षिणामूर्तिः’ इत्यपि प्रसिद्धिरस्ति। [[दीपावलिः|प्रतिदीपावल्यां]] ’दीपोत्सवः’ महता वैभवेन प्रचलति। [[पुराणम्|गरुडपुराणेषु]] उक्तेषु सप्त ( [[अयोध्या]], [[मथुरा]],[[काशी]], [[काञ्ची]], आवन्तिका[[अवन्तिका]], [[पुरी]],[[द्वारावती]] )पवित्रतम क्षेत्रेषु अन्यतमं क्षेत्रम्। एप्रिल् मासादारभ्य जून् मासपर्यन्तं ४५ डिग्रि औष्ण्यं भवति। अतः अस्मिन् काले प्रवासार्थं प्रतिकूलं भवति। अक्टोबर् मासादारभ्य जनेवरिमासपर्यन्तंजनेवरिमासपर्यन्तम् अत्तमः कालः भवति।
मध्यप्रदेशस्य उज्जैन्यां आदिकविः ’कालिदासः’(क्रि.श.३७५ तः ४१५ ) वासंकरोतिस्म इति प्रतीतिरस्ति। पुराणकाले अस्य नगरस्य आवन्तिकानगरमिति व्यवहारः आसीत्।
अस्य नगरस्य आवन्ति, आवन्तिकापुरि, आवन्तिका, कुशस्तली, भागावती, कुमुद्वती, हिरण्यावती, विशाला इत्यादीनि नामानि भवन्ति। अत्रैव कृष्णबलरामौ अधीत सान्दीपनि महर्षेः आश्रमः अस्ति। ’शिप्रानद्याः’ तटे महाकालस्य ईशस्य मन्दिरमस्ति। प्रख्यातेषु भारतेषु विद्यमानेषु द्वादशज्योतिर्लिङ्गेषु अयं स्वयम्भूः ईशः इत्यतः अत्यन्तशक्तिमान् इति भक्तानां विश्वासः। अस्मिन् विषये कालिदासः स्वकाव्येषु वर्णिताः आंशाः दृश्यन्ते। दक्षिणाभिखः अयं ईशः इति महद्वैशिष्ट्यम् अस्य शिवलिङ्गस्य। एवं अस्य वाहनस्य वृषभस्य मखमपि दक्षिणदिशि वर्तते इति महद्वैशिष्ट्यम्। अतः अस्य शिवलिङ्गस्य ’दक्षिणामूर्तिः’ इत्यपि प्रसिद्धिरस्ति। प्रतिदीपावल्यां ’दीपोत्सवः’ महता वैभवेन प्रचलति। गरुडपुराणेषु उक्तेषु सप्त ( अयोध्या, मथुरा,काशी, काञ्ची, आवन्तिका, पुरी,द्वारावती )पवित्रतम क्षेत्रेषु अन्यतमं क्षेत्रम्। एप्रिल् मासादारभ्य जून् मासपर्यन्तं ४५ डिग्रि औष्ण्यं भवति। अतः अस्मिन् काले प्रवासार्थं प्रतिकूलं भवति। अक्टोबर् मासादारभ्य जनेवरिमासपर्यन्तं अत्तमः कालः भवति।
==महाकुम्भमेलकम्==
प्रति द्वादशवर्षेषु एकवारं महाकुम्भमेलकं भवति। अस्मिन् शुभावसरे लक्षादिकाः जनाः देशविदेशतः च आगच्छन्ति। अस्मिन् पवित्रनद्यां स्नानं कृत्वा पुनीताः भावन्ति। नागासाधवः एवंएवम् अघोरी जनाः अत्र उपस्थिताः भवन्ति। नद्याः तटे नेत्रं प्रसारयामश्चेत् देवालयसमूहाः दृश्यन्ते। अस्मिन् नगरे समयनिर्धारणकरण साधनानि सन्ति इत्यतः भारतस्य ’ग्रीन् विच्’ इति अस्य नगरस्य प्रसिद्धिरस्ति। ’जन्तर् मन्तर्’ मध्ये स्पष्टं समयं मापयितुं शक्यते। ईदृश ’जन्तर् मन्तर्’ प्रदेशाः [[भारतम्|भारते]] देहलि[[देहली]], [[जयपुर्]], वाराणसि[[वाराणसी]] नगरेषु राराजन्ते। जयपुरदेशस्य राजा ईदृश वीक्षणालयान् निर्मितवान्। खगोलशास्त्रस्य ज्ञानसंपादनाय एवंएवम् अन्तरिक्षस्य, [[सूर्यः|सूर्यकिरणानाम्]], [[चन्द्रः|चन्द्रबिम्बस्य]], [[नक्षत्रम्|नक्षत्राणां]] चलनादि विषयेषु ज्ञानसम्पादनाय विक्षणालयाःवीक्षणालयाः सर्वदा उपयोगं कुर्वन्ति।
==साहित्यम्==
सुप्रसिद्ध्ः ज्योतिर्विदः "[[वराहमिहिरः]]" उज्जैन्यां[[उज्जयिनि|उज्जयिन्यां]] वासमकरोत्। धाराराज्यस्य [[भोजदेवः|भोजराजस्य]] आस्थाने कवेभ्यः आदरः भावः आश्रयञ्च आसीत्। राजा [[भोजदेवः|भोजः]] स्वयमेव श्रेष्ठः कविः आसीत्। तेन रचिताः कृतयः अद्यापि विराजन्ते। स्वेन धारानगरे स्थापितसंस्कृतपाठाशाला अद्यापि भासते। पाठशालायाः भित्तिषु संस्कृतभाषायांसंस्कृतभाषायाम् उत्कीर्णिताः श्लोकाः शोभन्ते। मध्यप्रदेशः नकेवलंनकेवलम् एते अन्येपि पण्डिताः [[धनपालः]], [[भर्तृहरिः]], [[आशाधारः]], [[मनतुङ्गः]], [[ब्रह्मगुप्तः]], भास्कराचार्यःइत्यादयः[[भास्कराचार्यः]] इत्यादयः विराजन्ते। [[चन्द्रगुप्तः|चन्द्रगुप्तस्य]] काले ’धन्वन्तरिः’’[[धन्वन्तरिः]]’, ’क्षपणकः’’[[क्षपणकः]]’(सिद्धसेनः), ’अमरसिंहः’’[[अमरसिंहः]]’, ’संकु’’[[संकुः]]’, ’वेतालभट्टः’’[[वेतालभट्टः]]’, ’घटकर्परः’’[[घटकर्परः]]’, ’कालिदासः’’[[कालिदासः]]’, ’वराहमिहिरः’’[[वराहमिहिरः]]’ तथा ’वररुचिः’’[[वररुचिः]]’ नवरत्नसदृशाः दिग्गजाः विरजन्तेस्म। अधुनिकाः प्रसिद्धाः कवयः ’माखन्’[[माखन् लाल्’लाल्]]’, ’चतुर्वेदि’’[[चतुर्वेदि]]’, ’शरद्’[[शरद् जोशि’जोशि]]’, ’गजाननः’’[[गजाननः]]’, ’माधवः’[[माधवः मुक्तिः’मुक्ति]]’, ’भोधः’’[[भोधः]]’, ’विनोद्’[[विनोद् कुमारः’कुमारः]]’ तथा ’शुक्ला’’[[शुक्ला]]’ इत्यादयः सन्ति।
==नृत्यम्-सङ्गीतञ्च==
मध्यप्रदेशः आदिवासिनां राज्यम्। पाश्चात्यादि देशीय संस्कृतेः प्रभावरहिताः अस्मिन् देशीयाः। पारम्परिकतया आगतस्वदेशीयसंस्कृतिं जनाः अद्यापि रक्षिताः सन्ति। अस्य प्रदेशस्य उत्सवादिषु गीतनृत्येषु पुरातनकालस्य साम्प्रदायिक स्वरूपं द्रष्टुं शक्यते। ’कर्मा’’[[कर्मा]]’ मध्यप्रदेशस्य वायव्यभागे विद्यमानानां ’गोण्ड’ जनस्मूहस्य एवम् ’ओरांव्’ समूहस्यच साम्प्रदायिक नृत्यं भवति। इदं नृत्यम् अत्यन्तप्राचीना नृत्यकला इति परिगणितमस्ति। इमं नृत्यंनृत्यम् अधिकतया शरत्कालस्यारम्भे उत वृष्टिकालस्यान्ते तत्र तत्र द्रष्टुं शक्यते।
==अरण्यम्==
अधिकतया प्राकृतिकतया सम्पद्भरितं राज्यमिदम्। अस्मिन्न राज्ये [[भारतम्|भारतस्य]] १२.४% प्रतिशतम् अरण्यम् अस्ति। अस्मिन्न राज्ये ३१% प्रतिशतम् (९५,२२१ च.कि.मि. ) अरण्यम् अस्ति। मध्यप्रदेशे मध्ये, पूर्वे, दक्षिणेच गहनारण्यानि विद्यन्ते। उत्तरईशान्यभागयोः विटपवृक्षस्य प्रदेशाः दृश्यन्ते।
==राष्ट्रीय उद्यानम्==
अस्मिन्न राज्ये ९ राष्ट्रीय उद्यानानि सन्ति। [[भान्दव् घर्]], [[कान्हा]], [[सत्पुरा]], [[सञ्जय्]], [[माधव्]], [[वन् विहार्]], [[माण्ड्ला]], [[पन्ना]] तथा [[पेञ्च]] इति ९ राष्ट्रीय उद्यानानि। एतानि विहाय अन्यानि प्राकृतिकसंरक्षणा केन्द्राणि सन्ति। माण्ड्ला राष्ट्रीय सस्यजीवाश्म रक्षणाय सुप्रसिद्धम् अस्ति।
==खाद्यानि==
विशालेस्मिन् राज्ये भिन्न भिन्न प्रान्तेषु खाद्यानि भिद्यन्ते। गोधूमस्य तथा मांसस्य खाद्यानांखाद्यानाम् उत्तरपश्चिमभागयोः अधिकतया उपयोगं कुर्वन्ति। पूर्वदक्षिणभागयोः तण्डुलस्य मत्स्यस्यच खाद्यानांखाद्यानाम् उपयोगं कुर्वन्ति। [[ग्वालियर मण्डलः|ग्वालियर्]] तथा [[इन्दोर्]] नगरयोः अधिकतया क्षीरस्य तथा क्षीरनिर्मितखाद्यानां उपयोगं कुर्वन्ति। सस्याहारस्य माळ्वा प्रदेशे अधिकतया प्राशस्त्यमस्ति। [[गुजरातराज्यम्|गुजरात्]] तथा [[राजस्थानम्|राजस्थान्]] राज्ययोः खाद्यानां शैली अत्र दृश्यते। ’भुट्टेकि कीस्’, ’गोधूमस्य हुड्’ तथा दध्ना निर्मितं ’चक्की कि शाक्’ खाद्यानि अस्य प्रदेशस्य मुख्यानि खाद्यानि इति परिगणितमस्ति।
===खाद्यानाम् आवलिः===
[ಬದಲಾಯಿಸಿ]ಮಧ್ಯಪ್ರದೇಶದ ಖಾದ್ಯಗಳು
माव भाटि<br>
 
खोप्रा पाक्<br>
ವಿಶಾಲವಾದ ರಾಜ್ಯಗಳಲ್ಲಿ ಒಂದಾದ 'ಮಧ್ಯಪ್ರದೇಶ'ದ ಖಾದ್ಯಗಳು ಪ್ರಾಂತ್ಯದಿಂದ ಪ್ರಾಂತ್ಯಕ್ಕೆ ಬದಲಾಗುತ್ತವೆ. ಗೋಧಿ ಮತ್ತು ಮಾಂಸಾಹಾರದ ಖಾದ್ಯಗಳು ಉತ್ತರ ಹಾಗೂ ಪಶ್ಚಿಮಭಾಗದ ಮಧ್ಯಪ್ರದೇಶದಲ್ಲಿ ಹೆಚ್ಚು ಬಳಕೆಯಲ್ಲಿದೆ. ದಕ್ಷಿಣ ಹಾಗೂ ಪೂರ್ವ ಭಾಗಗಳಲ್ಲಿ ಅಕ್ಕಿ ಮತ್ತು ಮೀನಿನ ಆಹಾರಗಳು ಹೆಚ್ಚು ಪ್ರಚಲಿತದಲ್ಲಿವೆ. ಹಾಲು ಮತ್ತು ಹಾಲಿನ ಖಾದ್ಯಗಳು ಗ್ವಾಲಿಯರ್ ಮತ್ತು ಇಂದೂರ್ ನಗರಗಳಲ್ಲಿ ಹೆಚ್ಚು ತಯಾರಿಸಲ್ಪಡುತ್ತವೆ. ಮಾಳ್ವ ಪ್ರದೇಶದ ಅಡುಗೆಯಲ್ಲಿ ಸಸ್ಯಾಹಾರಕ್ಕೆ ಹೆಚ್ಚು ಪ್ರಾಶಸ್ತ್ಯಕೊಡುತ್ತಾರೆ. ಇಲ್ಲಿನ ಖಾದ್ಯಗಳಲ್ಲಿ ರಾಜಾಸ್ತಾನಿ ಮತ್ತು ಗುಜರಾತ್ ರಾಜ್ಯದ ಖಾದ್ಯಗಳ ಶೈಲಿಯ ಮಿಶ್ರಣವಿದೆ. ಜೋಳದೆ ತೆನೆ, ಮತ್ತು ಹಾಲಿನಿಂದ ಸಿದ್ಧವಾದ ಆಹಾರಪದಾರ್ಥಗಳಲ್ಲಿ ಅತಿ ಹೆಸರುವಾಸಿಯಾದ, 'ಭುಟ್ಟೇಕಿ ಕೀಸ್', 'ಗೋಧಿ ಹುಡ್', ಮತ್ತು ಮೊಸರಿನಲ್ಲಿ ತಯಾರಾದ 'ಚಕ್ಕೀ ಕಿ ಶಾಕ್' ಈ ಪ್ರದೇಶದ ಸ್ವಾದಿಷ್ಟ ತಿನಸುಗಳಲ್ಲಿ ಪ್ರಮುಖವಾಗಿ ಪರಿಗಣಿಸಲ್ಪಟ್ಟಿವೆ. ಸಿಹಿತಿಂಡಿಗಳ ಪಟ್ಟಿ ಹೀಗಿದೆ.
श्रीखण्ड्<br>
ಮಾವ ಭಾಟಿ,
माल् पुवा<br>
ಖೋಪ್ರಾ ಪಾಕ್,
रोगन् जोश्<br>
ಶ್ರೀ ಖಂಡ್,
भूपाली मुर्ग् रेजाला<br>
ಮಾಲ್ ಪುವಾ,
पनीर् रेजाला<br>
ಭೂಪಾಲ್ ನಲ್ಲಿ ಮಾಂಸ ಮತ್ತು ಮೀನಿನಿಂದ ತಯಾರಾದ ಖಾದ್ಯಗಳು ಹೆಚ್ಚು ಬೇಡಿಕೆಯಲ್ಲಿವೆ.
गोष्ट् कूर्मा<br>
ರೋಗನ್ ಜೋಶ್,
खीमा<br>
ಭೋಪಾಲೀ ಮುರ್ಗ್ ರೆಜಾಲಾ,
बिर्यानि<br>
ಪನೀರ್ ರೆಜಾಲಾ,
पिलाफ् (पुलाव्)<br>
ಗೋಷ್ಟ್ ಕೂರ್ಮಾ,
शम्मि कबाब्<br>
ಮುರ್ಗ್ ಹರಾ ಮಸಾಲಾ ಭತ್,
सीख् कबाब्<br>
ಮುರ್ಗ್ ನಿಜಾಮೀ ಕೂರ್ಮಾ,
बाप्ला रोटिका <br>
ಖೀಮಾ,
पोहा जिलेबि<br>
ಬಿರ್ಯಾನಿ
ಪಿಲಾಫ್,(ಪುಲಾವ್)
ಶಮ್ಮಿ ಕಬಾಬ್,
ಸೀಖ್ ಕಬಾಬ್ ಇತ್ಯಾದಿ.
[ಬದಲಾಯಿಸಿ]ಬಾಫ್ಲಾ ರೊಟ್ಟಿ
 
'ದಾಲ್' ಜೊತೆಗೆ ಬಡಿಸಿಕೊಂಡು ಮೆಲ್ಲುವ 'ರೊಟ್ಟಿ' ಇಲ್ಲಿನ ವಿಶೇಷ ಊಟಗಳಲ್ಲೊಂದು.
[ಬದಲಾಯಿಸಿ]'ಸುಲ್ಸಿ' ಎಂಬ ಬಗೆಯ ಮದ್ಯ
 
'ಮಹುವಾ ಮರದ ಹೂವು'ಗಳಿಂದ ತಯಾರಾಗುವ ಮದ್ಯವನ್ನು 'ಖರ್ಜೂರ' ಹಣ್ಣಿನಿಂದ ತಯಾರಿಸುತ್ತಾರೆ. 'ಪಾನಪ್ರಿಯ'ರಿಗೆ ಇದೊಂದು ಮುದಕೊಡುವ ಪೇಯವಾಗಿದೆ.
[ಬದಲಾಯಿಸಿ]ರಸ್ತೆಬದಿಯ ಗಾಡಿಗಳಲ್ಲಿ ತಂದು ಮಾರುವ ಖಾದ್ಯಗಳು
 
'ಇಂದೂರ್ ನಗರ'ದಲ್ಲಿ ಇಂತಹ ಖಾದ್ಯಗಳನ್ನು ಮಾರುವ ಗಾಡಿಗಳು ಎಲ್ಲೆಡೆ ಲಭ್ಯವಿವೆ. ಈ ನಗರದ 'ಸರಾಫಾ ಬಜಾರ್', 'ಛಪ್ಪನ್ ದೂಕಾನ್',ಮುಂತಾದ ರಸ್ತೆಗಳಲ್ಲಿ 'ಪೋಹಾ ಜಿಲೇಬಿ', 'ಭುಟ್ಟೇ ಕೀ ಕೀಸ್', ಮುಂತಾದ ರುಚಿರುಚಿಯಾದ ಖಾದ್ಯಗಳು ಉಪಲಬ್ಧವಿವೆ.
ಮಧ್ಯ ಪ್ರದೇಶದ ಜಿಲ್ಲೆಗಳು
 
 
"https://sa.wikipedia.org/wiki/मध्यप्रदेशराज्यम्" इत्यस्माद् प्रतिप्राप्तम्