"विद्युदणुः" इत्यस्य संस्करणे भेदः

(लघु) r2.7.3) (Robot: Adding war:Electron
No edit summary
पङ्क्तिः १:
[[File:Proton2electrontrapped.gif|thumb|150px]]
[[परमाणुः]] इत्यत्र प्राधान्येन [[प्रोटान्]], [[न्यूट्रान्]] एलेक्ट्रान्विद्युदणु इति अंशत्रयं भवति । तत्र ऋणात्मकशक्तिं धरन्ति एलेक्ट्रान्विद्युदणु कणाः । एतेषां घटकानां [[द्रव्यराशिः]] प्रोटान् अपेक्षया बहु न्यूनम् । एतस्य घटकस्य चार्ज् अर्थात् आकर्षणशक्तिविषये बहुवारं संशोधनं प्रवृत्तम् । तत्र क्रि.श१८३८तमे वर्षे संशोधन आरब्धं क्वाण्टम् सिद्धान्तानुसारम् । क्रि.श१८७४तमे वर्षे ऐरिश् विज्ञानी जार्ज् जोन्स्टन् स्टोने तस्य विशेषाध्ययनं करोति पुनः च क्रि.श१८९४तमे वर्षे युगाब्दे एलेक्ट्रान्विद्युदणु इति नाम ददाति। जे. जे. थाम्सन् इति विज्ञानी प्रथमवारं एतेषां घटकानां संशोधनपुरस्सरम् आविष्कारम् अकरोत् । एलेक्ट्रान्विद्युदणु एलेक्ट्रान्विद्युदणु सहयोगकारणाद् एव रासायनिकक्रियाः, रासायनिकबन्धनानि सम्भवन्ति । एते घटकाः प्रामुख्येन विद्युत्शक्तिः (electricity), कान्तशक्तिः (magnetism), औष्ण्यसंवहनम् (thermal conductivity) इत्यादिषु पात्रं निर्वहन्ति ।
[[File:Electron distance.svg|thumb|left|180px|एलेक्ट्रान्विद्युदणु अन्तरम्]]
तत्र शताधिकाः उपघटकाः सन्ति एकस्मिन् परमाणौ । एवं एलेक्ट्रान्विद्युदणु घटकाः तु लेप्टान् घटकानां समुदाये अन्तर्भवन्ति । पत्येकः एलेक्ट्रान् अंशःvअंशः ऋणात्मकशक्तिं धरन् विद्युदयस्कान्तीयः (electromagnetic) पुनः च न्यूनशक्तिसमन्वयेषु (weak interaction) भागं गृण्हन्ति ।
==रासायनिकप्रक्रियाः ==
[[File:Hydrogen Density Plots.png|thumb|Hydrogen Density Plots]]
सर्वस्य अपि परमाणोः अन्तिमस्तरे विद्यमानाः एलेक्ट्रान्विद्युदणु अंशाः एव सर्वविधरासायनिकप्रक्रियायां भागं गृह्णन्ति । यस्मिन् परमाणौ अन्तिमस्तरे अधिक-एलेक्ट्रान्विद्युदणु-अंशाः भवन्ति सः परमाणुः स्थिरः भवति अपि च यस्य न्यूनाः अंशाः भवन्ति सः अधिकक्रियाशीलः भवति इति विज्ञेयम् । परमाणोः एलेक्ट्रान्विद्युदणु-अंशानां गणनानुगुण्येन एव periodic table निर्मितं वर्तते ।
[[File:HydrogenLineParallel.svg|left|thumb|HydrogenLineParallel]]
 
==मापनम् (Measurement):==
एलेक्ट्रान्विद्युदणु-शक्तिं (charge) साक्षात् मापितुं वर्तते एलेक्ट्रोमीटर् इति यन्त्रम्। परन्तु एलेक्ट्रान्विद्युदणु-प्रवाहं (current) परिमापितुं विद्यते गाल्वोनोमीटर् । पूर्वकाले तु एतेषां कणानां मापनं नाम बहु कष्टकरं कार्यमासीत् । इदानीं तु सामान्यप्रयोगशालायामपि मापनं कर्तुं शक्नोति ।
 
==एलेक्ट्रान्विद्युदणु-दर्शनम् :==
प्रयोगशालायाः परिमितौ particle detector इति यन्त्रेण पत्येकमपि एलेक्ट्रान्विद्युदणु अंशं ज्ञातुं शक्नुमः । तद्द्वारा तस्य शक्तिः (charge), spin, charge इत्यादिकं गोचरं भवति । पप्रथमचलत्चित्रं तु स्वीकृतम् एलेक्ट्रान्विद्युदणु-अंशस्य कान्तीयचलनस्य स्वीडन्-देशस्य लण्ड् विश्वविद्यालयेन फेब्रवति 2008 तमे वर्षे ।
 
[[वर्गः:विज्ञानम्]]
"https://sa.wikipedia.org/wiki/विद्युदणुः" इत्यस्माद् प्रतिप्राप्तम्