"तिरुवारूरुमण्डलम्" इत्यस्य संस्करणे भेदः

तिरुवारूरुमण्डलं (तमिऴ्:திருவாரூர் மாவட்டம் ... नवीनं पृष्ठं निर्मितमस्ति
 
No edit summary
पङ्क्तिः १:
तिरुवारूरुमण्डलं (तमिऴ्:திருவாரூர் மாவட்டம் आङ्ग्लम् : Tiruvarur District) [[भारतम्।भारतस्यभारतम्|भारतस्य]] तमिऴ्नाडुराज्यस्य ३२ मण्डलेषु अन्यतमम्। अस्य केन्द्रस्थानं तिरुवारूरुपत्तनम्।
 
==भौगोलिकम्==
पङ्क्तिः २२:
 
===मन्नार्गुडिः===
इदं पत्तनं तिरुवारूरुतः २८ किलोमीटर् दूरे अस्ति । अत्र श्रीराजगोपालस्वामिदेवालयः अस्ति । अयं देवालयः प्रथमद्वितीयकुलोत्तुङ्गचोळाभ्यां क्रिस्तीये द्वादशशतके निर्मितः । ततः सप्तदशशतके नायकराजैः अभिवर्धितः । अस्य देवालयस्य गोपुरं १५४ पादोन्नतम् अस्ति । इदं क्षेत्रं ‘दक्षिणद्वारका’ इत्यपि प्रसिद्धम् अस्ति । प्रतिवर्षं मार्च्‌मासे अत्र ‘पर् पुगळुम् पङ्गुनी तिरुविऴा’ इत्याख्यः उत्सवः भवति ।
इदं पत्तनं तिरुवारूरुतः २८ किलोमीटर् दूरे अस्ति ।
अत्र श्रीराजगोपालस्वामिदेवालयः अस्ति । अयं देवालयः प्रथमद्वितीयकुलोत्तुङ्गचोळाभ्यां क्रिस्तीये द्वादशशतके निर्मितः । ततः सप्तदशशतके नायकराजैः अभिवर्धितः । अस्य देवालयस्य गोपुरं १५४ पादोन्नतम् अस्ति । इदं क्षेत्रं ‘दक्षिणद्वारका’ इत्यपि प्रसिद्धम् अस्ति । प्रतिवर्षं मार्च्‌मासे अत्र ‘पर् पुगळुम् पङ्गुनी तिरुविऴा’ इत्याख्यः उत्सवः भवति ।
 
===एङ्गन्===
"https://sa.wikipedia.org/wiki/तिरुवारूरुमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्