"काजीराङ्गाराष्ट्रियोद्यानम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३२:
| url = http://whc.unesco.org/en/list/337
}}
'''काजिरङ्गराष्ट्रीयोद्यानम्''' [[भारतम्|भारतस्य]] [[असमराज्यम्|असमराज्ये]] अस्ति । [[विश्वपरम्परास्थानम्विश्वपरम्परास्थानानि|विश्वपरम्परास्थानेषु]] अन्यतमम् एतत् उद्यानं जगतः अधिकांशानां एकशृङ्गिनां [[खड्गमृगः|खड्गमृगानाम्]] आश्रयस्थानम् अस्ति । गोलाघाट् मण्डले नागांव मण्डले विस्तृतस्य अस्य उद्यानस्य विस्तीर्णं ४५०व.की.मी. अस्ति । अस्मिन् उद्याने शार्दूलानां सङ्ख्या निबिडा अस्ति । विश्वस्य संरक्षितारण्येषु विद्यमानां शार्दूलानां सङ्ख्यासु एषा अधिकतमा अभवत् । काजिरङ्गस्य राष्ट्रियम् उद्यानं क्रि.श. २००६तमे वर्षे एव व्याघ्ररक्षणारण्यम् इति उद्घुष्टम् । अत्र गजाः, वनमहिषाः, मृगाः, चित्रकाः, वनमार्जाराः, भषणमृगः, भल्लूकाः, विविधकपयः, इत्यदयः वन्यजन्तवः अधिकसङ्ख्याकाः सन्ति । विश्वस्य विरलं विशिष्टं खगोद्यानम् इत्यपि अभिज्ञातम् । पूर्वहिमालयस्य जैविकक्रियाकेन्द्रस्य निकटवर्ती काजीरङ्गः अतिविशलस्य जीववैविध्यस्य आश्रयः ।
[[Image:Kaziranga-National-Park-map-en-mod.svg|thumb|300px|काजिरङ्गोद्यानस्य नीलनक्षा ]]
[[Image:Assam_028_yfb_edit.jpg|thumb|काजिरङ्गस्य शाद्वलारण्यम्]]
"https://sa.wikipedia.org/wiki/काजीराङ्गाराष्ट्रियोद्यानम्" इत्यस्माद् प्रतिप्राप्तम्