"तमिळनाडुराज्यम्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः २१:
राजराजचोळस्य, राजेन्द्रचोळस्य च कालः तमिळ्नाडुराज्यस्य सुवर्णकालः आसीत् । तयोः काले चोळसाम्राज्यं दक्षिणभारते शक्तियुक्तम् आसीत् । चोळानां क्षयकाल: १२३० तः १२८० पर्यन्तम् आसीत् । तदनन्तरं पुन: पाण्ड्यानाम् अभ्युदय: अभवत् मारवर्मा सुन्दरपाण्ड्यकाले, तस्यानुजः जातवर्मा पाण्ड्यकाले च । किन्तु तदा पाण्ड्यानां शासनम् अल्पकालं यावत् एव आसीत् । तदनन्तरम् १३१६ तमे वर्षे अल्लाविद्दीन् खिल्जेः सेना तस्य सेनधिपतेः मालिक् काफरस्य नेतृत्वे आक्रान्तवन्तः । मुसल्मान् जनानां शासनम् अपि अल्पकालिकम् एव आसीत् ।
==विजयनगरीयाणाम्,नायकानां च कालः(१३३६-१६४६)==
यवनानाम् आक्रमणेन हिन्दुविजयनगरसाम्राज्यस्य संवर्धने निरोधः जात: । तस्मात् समग्रतमिळ्प्रदेशस्य ह्रासकालः आसीत् । १३७० तमवर्षतः यदा [[ताळीकोटे]]युद्धे पराजयः अभवत् तावत् पर्यन्तं तन्नाम १५६५ तमवर्षपर्यन्तं प्रायः शतकद्वयं यावत् नष्टदिशि एव आसीत् । युद्धे पराजयानन्तरं बहूनां राज्ञां नियन्त्रणं विजयनगरीयाणां हस्तात् गतम् । मधुरै नायकाः , तञ्जावूरनायकाः च विजयनगरसाम्राज्यस्य सम्पर्कं निवारितवन्तः । तदनन्तरम् तौ द्वौ अपि आत्मानं स्वतन्त्रौ इति उद्घोषितवन्तौ । नायकाः पूर्वम् विजयनगरीयैः एव निर्वहणार्थं विभिन्नप्रदेशेषु नियुक्ताः आसन् । परन्तु विजयनगरीयाणां पराजयकाले ते स्वातन्त्र्यम् उद्घुष्टवन्तः । तमिलळ्नाडुराज्येतमिळ्नाडुराज्ये १७ शतके मधुरैनायकाः ,तञ्जावूरुनायकाः च प्रधानाः आसन् । ते मधुरैमीनाक्षीमन्दिरसदृशपौराणिकमन्दिराणां पुनर्निर्माणं कृतवन्तः ।
==नवाबानां,निजामानां कालः(१६९२-१८०१)==
१८शताब्देः आरम्भकाले तमिळ्नाडुराज्यस्य पूर्वदिशि विद्यमानाः केचन भागा: हैदराबाद् निजामस्य , कर्णाटकनवाबस्य अधीने अभवन् । वालाजा आङ्लेयानाम् आश्रयेन , चान्दरासहिब्चान्दसहिब् फ़्रेञ्चजनानाम् आश्रयेन च स्थितवन्तौ । १८शतकस्य आरम्भे तमिळ्नाडुराज्यस्य पश्चिमभागा: [[हैदरालिः|हैदराले:]] तस्य पुत्रस्य [[टिप्पुसुल्तान्|टिप्पुसुल्तानस्य]] च अधीने आगता: । विशिष्य तयोः आङ्लो-मैसूरु युद्धानन्तरम् ।
==युरोपीयाणां शासनम्(१८०१-१९४७)==
१६०९तमे वर्षे डच्जनाः पुलिकाट् पर्यन्तं साम्राज्यस्य विस्तरणं प्राप्तवन्तः (यदा दनिश्दानिश् जनाः तरङ्गम्पाडिपर्यन्तं विस्तीर्णतां प्रप्तवन्तः तदा )। १६३९तमेवर्षे आङ्लेया:ब्रिट्टीश् ब्रिटिष् ईस्ट् इण्ड्याइण्डिया क्म्पेने:संस्थायाः अध:अधीने सन्तः स्वसीमाम् पुलिकाट् प्रदेशस्य दक्षिणभाग(इदानीन्तनचेन्नै)पर्यन्तम्पर्यन्तं विस्तारम्विस्तरणं कृत्वन्तकृतवन्त: । १८ श्तब्देःशतकस्य अन्ते आङ्ग्लेयाः भारते पाण्डिचेर्याम्पाण्डिचेर्यां फ़्रेन्च्फ़्रेन्चजनैः जनैःसहसह सङ्ग्रामम्सङ्ग्रामं कृत्वा तेषाम्तेषां प्राबल्यस्य आधिक्यम्दमनं न्यूनीकृतवन्तःकृतवन्तः । ईस्ट् इण्ड्याइण्डिया कम्पेन्यासंस्थया यदा पोलिगार्युद्धे जयम्जयः प्राप्तम्प्राप्तः तदा दक्षिणभारतस्य अधिकाः भागाः तेषाम् अधीना: अभवन् । तस्य “मेड्रास्“मद्रस् प्रेसिडेन्सी” नामइति अपि दत्त्वन्त:नाम दत्तवन्तःअवशिष्ट भागाअवशिष्टभागा: पुदुकोट्टै “प्रिन्स्लि स्टेट्” इति अभवत् ।
==स्वतन्त्रभारते तमिल्नाडुतमिळ्नाडु==
१९४७तमे वर्षे भारतस्य स्वतन्त्र्यस्वतन्त्र्यप्राप्तेः प्राप्तेःअनन्तरं अनन्तरम्“मद्रास् “मदरास्प्रेसिडेन्सी” प्रेसिडेन्सि”“मद्रास् “मदरास्स्टेट्”स्टेट्” अभवत् । तस्मिन् समुद्रतीरस्थसमुद्रतीरस्थः [[आन्ध्रप्रदेशः]] ,ओडिसायाः गन्जम्[[ओरिस्सा]]याः जिल्ला[[गञ्जां पर्यन्तम्मण्डलम्]] ,कर्नाटके[[कर्णाटकम्|कर्णाटके]] दक्षिणकनरा[[दक्षिणकन्नडमण्डलम्|दक्षिणकन्नडमण्डलपर्यन्तं जिल्ला पर्यन्तम्,केरलात् [[केरळम्|केरळस्य]] केचन भागा: च अन्तर्भूता: आसन् । १९६९ तमे वर्षे भारतस्य भाषानुसारविभजनभाषानुसारविभजनसमये समये “मदरास्“मद्रास् स्टेट् “ इति नाम “तमिल्नाडु”“तमिळ्नाडु” इति परिवर्तितम्।तस्यार्थपरिवर्तितम्। तस्यार्थ: तमिल्देशतमिळ्देश: इति ।
==शासनम्शासनं , निर्वहणञ्च==
गवर्नर् व्यवस्थानुगुणव्यवस्थानुगुणः अध्यक्ष: अस्ति । मुख्यमन्त्री शासनस्य मन्त्रीणाम् अध्यक्ष रूपेण भवति । मद्रास् उच्च न्यायलयस्य प्रधान न्यायादीश: एव न्यायसम्बद्धव्यवहारेषु अध्यक्ष: भवति। इदानीन्तन गवर्नर् , मुख्यमन्त्री , न्यादीशश्च क्र्मेण कोणीजेटि रोसैया ,जे.जेयललिता ,एम्.ओय्.इक्बाल् । निर्वहणे एष: प्रान्त: ३२ जनपदै: विभ्हक्त: अस्ति।तस्मिन् १० महानगराणि , १२५ नगराणि , ५२९ नगरपन्चायत् स्थलानि ,१२५२४ ग्राम पन्चायत् स्थलानि च सन्ति । चेन्नै (पूर्वम् मद्रास्) प्रान्तस्य राजधानि अस्ति । तत् भारते चतुर्तम् बृहत् महानगरम् अस्ति । एतस्मिन् प्रान्ते ३९ राज्याङ्गानि, २३४ राज्यसभागानि च वर्तन्ते ।
भारतस्य अन्य प्रान्तॆषु यथा पन्चवर्षाणि शासनकाल: तथैव अत्रापि । अधुना अ.इ.अ.ति .मु.क पक्षस्य शासनम् प्रचलति।ते २०११ तमे वर्षे अधिकारम् प्राप्तवन्त: । तेषाम् ३३ मन्त्रिण: मुख्यमन्त्री सुश्री: जे.जेयललिताया: नेतृत्वे शासनम् कुर्वन्त: सन्ति । राज्यसभा मेलनानि चेन्नै नगरे सेयिन्ट् ज्योर्ज् दुर्गे प्रचलति । पूर्वम् एष: प्रान्त: चतुर्वारम् राष्ट्रपति शासने आसित् । प्रथमतया १९७६ वर्षत: १९७७ पर्यन्तम् ,१९८०तमे वर्षे अल्पकालम् , १९८८ वर्षात् १९८९ वर्षपर्यन्तम् , अन्तिमे १९९१ तमे वर्षे च ।
स्थानीय निर्वहणम् राजस्वनिर्वहणम् , सम्वर्धननिर्वहणम् इति द्विधा विभक्तम् भवति । तमिल्नाडु राजस्वनिर्वहणे राजस्वविभागा: , तालुकाश्च अन्तर्भवन्ति । निर्वहणविभाग: जनपदानुसृतम् विभक्तम् अस्ति । प्रत्येकम् जनपदमपि मण्डलै:, तालुकाभि: विभक्तम् । प्रत्येकस्या: अपि तालुकाया: अध: कश्चन राजस्वग्रामा: भवन्ति । तासिल्दार् नाम प्रमुख: एतासाम् तालुकानाम् प्रधान अध्यक्ष: भवति ।
"https://sa.wikipedia.org/wiki/तमिळनाडुराज्यम्" इत्यस्माद् प्रतिप्राप्तम्