"काल्काशिम्लाधूमशकटयानम्" इत्यस्य संस्करणे भेदः

पङ्क्तिः ३७:
 
==विश्वपरम्परास्थलम्==
तत् पश्चात् युनेस्कोसमितेः अधिकारिणः कालकाशिमलायानस्य प्रवासं कृत्वा परिशीलनं कृतवन्तः । दार्जिलिङ्गस्य (दुर्जयलिङ्गम्) निस्थानस्य पश्चात् किञ्चिन्निस्थानम् अस्ति यत् स्वयम् अतिविशिष्टम् । अस्य धूमशकटयानमार्गस्य ऐतिहासिकं महत्त्वं परिगणयन्तः युनेस्कोसदस्याः विश्वपरम्परास्थनस्य गौरवं प्राप्स्यति इति विश्वासं प्राकटयन् । अन्ततः क्रि.श. २००८तमवर्षस्य जुलैमासस्य २४तमे दिने विश्वपरम्परास्थानमिति उद्घुष्टम् । क्रि.श. १९६०तमे काले चलनारब्धं बाष्पचालितयन्त्रस्य रेल् यानम् ऐतिहासिकं स्मारकम् इति मत्वा अद्यापि चालयन्तः सन्ति । एतद्यानम् अधुना शिमलातः कैथलीघट्टपर्यन्तं सञ्चरति । अस्मिन् मार्गे पर्वतोदरे १३०सुरङ्गाः सन्ति
 
इसके बाद देश की हैरिटेज टीम ने इस सेक्शन को वल्र्ड हैरीटेज बनाने के लिए अपना दावा पेश किया था।
 
;बस स्टॉप का नाम भी १०३
"https://sa.wikipedia.org/wiki/काल्काशिम्लाधूमशकटयानम्" इत्यस्माद् प्रतिप्राप्तम्