"काल्काशिम्लाधूमशकटयानम्" इत्यस्य संस्करणे भेदः

पङ्क्तिः ३७:
 
==विश्वपरम्परास्थलम्==
तत् पश्चात् युनेस्कोसमितेः अधिकारिणः कालकाशिमलायानस्य प्रवासं कृत्वा परिशीलनं कृतवन्तः । दार्जिलिङ्गस्य (दुर्जयलिङ्गम्) निस्थानस्य पश्चात् किञ्चिन्निस्थानम् अस्ति यत् स्वयम् अतिविशिष्टम् । अस्य धूमशकटयानमार्गस्य ऐतिहासिकं महत्त्वं परिगणयन्तः युनेस्कोसदस्याः विश्वपरम्परास्थनस्य गौरवं प्राप्स्यति इति विश्वासं प्राकटयन् । अन्ततः क्रि.श. २००८तमवर्षस्य जुलैमासस्य २४तमे दिने विश्वपरम्परास्थानमिति उद्घुष्टम् । क्रि.श. १९६०तमे काले चलनारब्धं बाष्पचालितयन्त्रस्य रेल् यानम् ऐतिहासिकं स्मारकम् इति मत्वा अद्यापि चालयन्तः सन्ति । एतद्यानम् अधुना शिमलातः कैथलीघट्टपर्यन्तं सञ्चरति । अस्मिन् मार्गे पर्वतोदरे १३०सुरङ्गाः सन्ति इति कारणेन अन्तिमनिस्थानस्यापि १०३इत्येव नाम दत्तम् । वस्तुतः तत् निस्थनं १०२सङ्ख्याकं भवति ।
==सर्वत्र पाटाः सञ्जाताः==
 
अस्य रेलमार्गस्य विश्वपरम्परास्थानम् अस्ति तथापि १०६वर्षप्राचीने अस्मिन् लोहशलाकामार्गे नैकाः न्यूनताः सन्ति । अस्मिन् पथि निर्मिताः सेतवः अतीवजीर्णाः सन्ति । अतः तत्र तत्र अपयस्य सूचनफलकानि लिखितानि । असुरक्षितसेतूनाम् उपरि २०कि.मी. प्रतिहोरावेगेन शकटयानं चलति । अनेन यानेन सामान्यकाले प्रतिदिनं सार्धैकसहस्रं जनां प्रतिदिनं सञ्चरन्ति । प्रवासर्तौ एतेषां सङ्ख्या द्विगुणिता भवति । अस्य रेलमार्गस्य निर्माणस्य परिकल्पनाम् आङ्ग्लजनाः [[हिमालयः|हिमालयस्य]] किन्नौर्मण्डलस्य कल्पा इति स्थाने कृतवन्तः । प्रथमतया अयं रेलमार्गः कालकातः किन्नौरपर्यन्तम् इति निर्णीतम् आसीत् किन्तु अन्ते शिमलापर्यन्तं निर्मितः ।
;बस स्टॉप का नाम भी १०३
==कर्नल् बडोगी इत्यस्य आत्महत्या==
इस सेक्शन पर १०३ सुरंगों की के कारण शिमला में आखिरी सुरंग को १०३ नंबर सुरंग का नाम दिया गया है। इसी कारण से ठीक ऊपर बने बस स्टॉप को भी अंग्रेजों के जमाने से ही १०३ स्टेशन के नाम से जाना जाने लगा, जबकि इसका नाम १०२ स्टॉप होना चाहिए।
आङ्ग्लाः यदा अत्र रेलमार्गस्य निर्माणम् आरब्धवन्तः तदा बडोग इति स्थाने बृहत्
 
;जगह-जगह दरकने लगा है यह रेल ट्रैक
भले ही इस ट्रैक को वल्र्ड हैरिटेज का दर्जा मिल गया है, लेकिन १०५ वर्ष पुराने इस ट्रैक पर कई खामियां भी हैं। इस ट्रैक पर बने कई पुल कई जगह इतने जर्जर हो चुके हैं कि स्वयं रेलवे को खतरा लिखकर चेतावनी देनी पड़ रही है। ऐसे असुरक्षित पुलों पर ट्रेन निर्धारित गति २५ किलोमीटर प्रतिघंटा की जगह २० किलोमीटर प्रतिघंटा की गति से चलती है।
 
;प्रतिदिन लगभग डेढ़ हजार यात्री चलते हैं इस ट्रैक पर
कालका-शिमला रेलमार्ग पर सामान्य सीजन में लगभग डेढ़ हजार यात्री यात्रा करते हैं, जबकि पीक सीजन मे यह आंकड़ा दुगुना हो जाता है।
 
कल्पा में बना था प्लान: अंग्रेजों ने हिमाचल के किन्नौर जिले के कल्पा में इस रेल ट्रैक को बनाने का प्लान बनाया था। पहले यह रेल ट्रैक कालका से किन्नौर तक पहुंचाया जाना था, लेकिन बाद में इसे शिमला लाकर पूरा किया गया।
 
;कर्नल बड़ोग की आत्महत्या
अंग्रेजों ने इस रेल ट्रैक पर जब काम शुरू किया तो बड़ोग में एक बड़ी पहाड़ी की वजह से ट्रैक को आगे ले जाने में दिक्कतें आने लगीं। एक बार तो हालात यह बन गए कि अंग्रेजों ने इस ट्रैक को शिमला तक पहुंचाने का काम बीच में ही छोड़ने का मन बना लिया। इस वजह से ट्रैक का काम देख रहे कर्नल बड़ोग ने आत्महत्या तक कर ली। उन्हीं के नाम पर आज बड़ोग स्टेशन का नाम रखा गया है।
"https://sa.wikipedia.org/wiki/काल्काशिम्लाधूमशकटयानम्" इत्यस्माद् प्रतिप्राप्तम्