"काल्काशिम्लाधूमशकटयानम्" इत्यस्य संस्करणे भेदः

पङ्क्तिः ४३:
आङ्ग्लाः यदा अत्र रेलमार्गस्य निर्माणम् आरब्धवन्तः तदा बडोग इति स्थाने बृहत्पर्वतः प्रक्रान्तः । अग्रे मार्गनिर्माणं दुष्करं इति निश्चितवन्तः । अतः आङ्ग्लाधिकारिणः शिमलापर्यन्तं रेल्मार्गनिर्माणस्य चिन्तनम् अत्यजन् । अस्य कार्यस्य निर्वाहकः कर्नल् बडोगः अत्महत्यां कृतवान् । तस्य नाम्नि एव तन्निस्थानकं सम्बोध्यते ।
; नूतनयन्त्रनिरीक्षायां वृद्धयन्त्रम्
अस्मिन् लोहमार्गे चततः यानस्य सर्वाणि यन्त्राणि ३६वर्षाणां यातायातसञ्चारं कुर्वन्ती अपि विश्रान्तिः नास्ति । इदानीमपि तानि पर्यटकान् कलकाशिमलानयनायनं कुर्वन्ती सन्ति । १४रेल्यन्त्राणि वर्तमानकाले लोहपट्टिकामार्गे चलन्ती सन्ति । एतेषु १०यन्त्राणि ३६वर्षीयानि । शेषानि ४यन्त्राणि अपि २०वर्षप्राचीनानि । सामान्यज्ञानमेतत् यत् पर्वतप्रदेशस्य मार्गेषु चलतां रेल्यन्त्राणाम् आयूंषि ३६वर्षाणि एव । अतः अत्र चलतां १०यन्त्राणाम् यात्रा समाप्ता अस्ति । अथापि कालकायां विद्यमाने ज्यारोगेज़् डिज़िल् कार्यशालायां विविधचिकित्सभिः तेषां प्रतिधानं कुर्वन्ति । किन्तु प्राचीनयन्त्राणाम् अवयवाः विपणिषु न मिलन्ति इति कारणात् एतेषां निर्वहणं दुःस्साध्यं सञ्जातम् ।
 
 
 
ज्ञात हो की पहाड़ों पर चलने वाले टॉय ट्रेन इंजन का जीवनकाल लगभग ३६ वर्ष का ही होता है। इस प्रकार इस रेलमार्ग पर चलन वाले १० इंजन अपनी यात्रा पूरी कर चुके हैं। इन सभी इंजनों की कालका स्थित नैरोगेज डीजल इंजन वर्कशॉप में मरम्मत और रख रखाव किया जाता है, लेकिन पुराने हो चुके इंजनों के स्पेयर पार्ट्स न मिलने के कारण इनके मेंटेनेंस में भी परेशानी होती है।
 
रेल विभाग इस सेक्शन के लिए मुंबई स्थित परेल वर्कशॉप से चार नए इंजन तैयार कराने की बात लगभग १० महीने से कर रहा है। रेल विभाग इन इंजन को यहां कभी मार्च, कभी अप्रैल तो जून में लाने की बात करता रहा है, लेकिन अभी तक ये इंजन यहां नहीं पहुंचे है।
 
== सन्दर्भ ==
"https://sa.wikipedia.org/wiki/काल्काशिम्लाधूमशकटयानम्" इत्यस्माद् प्रतिप्राप्तम्