"काल्काशिम्लाधूमशकटयानम्" इत्यस्य संस्करणे भेदः

पङ्क्तिः ४४:
; नूतनयन्त्रनिरीक्षायां वृद्धयन्त्रम्
अस्मिन् लोहमार्गे चततः यानस्य सर्वाणि यन्त्राणि ३६वर्षाणां यातायातसञ्चारं कुर्वन्ती अपि विश्रान्तिः नास्ति । इदानीमपि तानि पर्यटकान् कलकाशिमलानयनायनं कुर्वन्ती सन्ति । १४रेल्यन्त्राणि वर्तमानकाले लोहपट्टिकामार्गे चलन्ती सन्ति । एतेषु १०यन्त्राणि ३६वर्षीयानि । शेषानि ४यन्त्राणि अपि २०वर्षप्राचीनानि । सामान्यज्ञानमेतत् यत् पर्वतप्रदेशस्य मार्गेषु चलतां रेल्यन्त्राणाम् आयूंषि ३६वर्षाणि एव । अतः अत्र चलतां १०यन्त्राणाम् यात्रा समाप्ता अस्ति । अथापि कालकायां विद्यमाने ज्यारोगेज़् डिज़िल् कार्यशालायां विविधचिकित्सभिः तेषां प्रतिधानं कुर्वन्ति । किन्तु प्राचीनयन्त्राणाम् अवयवाः विपणिषु न मिलन्ति इति कारणात् एतेषां निर्वहणं दुःस्साध्यं सञ्जातम् ।
 
== सन्दर्भ ==
 
{{reflist}}
"https://sa.wikipedia.org/wiki/काल्काशिम्लाधूमशकटयानम्" इत्यस्माद् प्रतिप्राप्तम्