"विश्वपरम्परास्थानानि" इत्यस्य संस्करणे भेदः

पङ्क्तिः २५:
* '''७'''. स्थानम् अतिविशिष्टया नैसर्गिकक्रियया युक्तं स्यात् अथवा अतिविशिष्टप्रकृतिसौन्दर्ययुतं स्थात् ।
* '''८'''.भुरचनायां सम्भूयमानायाः प्रगतेः लक्षणैः युक्तम् अथवा विशिष्टभूतलभागयुक्तं जीविनामितिहाससहितं भूरचनेहासस्य प्रमुखः कालघट्टस्य उत्तमम् उदाहरणं स्यात् ।
* '''೯'''.भूतलस्य, नदिजलस्य, समुद्रजलस्य, तटप्रदेशस्य जीवकुलस्य सस्यसङ्कुलस्य वा विकासः परिवर्तनम्, जैविक्रियायाः च अत्युत्तमम् उदाहरणं स्यात् ।
* '''೯'''. ನೆಲದ ಮೇಲಿನ, ಸಿಹಿನೀರಿನ, [[ಕಡಲತೀರ]]ದ ಮತ್ತು ಸಾಗರದ [[ಜೀವವ್ಯವಸ್ಥೆ]], ಸಸ್ಯ ಮತ್ತು ಪ್ರಾಣಿ ಸಮುದಾಯಗಳ ವಿಕಾಸ ಮತ್ತು ಬೆಳವಣಿಗೆಯಲ್ಲಿನ ಗಣನೀಯ [[ಜೈವಿಕ ಕ್ರಿಯೆ]]ಗಳ ಅತ್ಯುತ್ತಮ ಉದಾಹರಣೆಯಾಗಿರಬೇಕು.
* '''१०'''. विनश्यमानं जीविकुलसहितं, तेषां रक्षणार्थं विद्यमानं प्राकृतिकस्थानं स्यात् ।
* '''೧೦'''. [[ಅಳಿವಿನಂಚಿನಲ್ಲಿರುವ ಜೀವ ಸಂಕುಲ]]ವನ್ನೂ ಒಳಗೊಂಡಂತೆ ಜೀವವೈವಿಧ್ಯದ ರಕ್ಷಣೆಗೋಸುಗ ಇರುವ ಅತಿ ಪ್ರಮುಖ ಮತ್ತು ಮಹತ್ವದ ಪ್ರಾಕೃತಿಕ ನೆಲೆಗಳನ್ನೊಳಗೊಂಡಿರಬೇಕು.
 
==लेखांशाः==
"https://sa.wikipedia.org/wiki/विश्वपरम्परास्थानानि" इत्यस्माद् प्रतिप्राप्तम्