"वर्गिस् कुरियन्" इत्यस्य संस्करणे भेदः

वर्गिस् कुरियन् मूलतः केरळीयः । १९२१ ... नवीनं पृष्ठं निर्मितमस्ति
 
No edit summary
पङ्क्तिः १:
वर्गिस् कुरियन् मूलतः [[केरळम् |केरळीयः]] । १९२१ तमे वर्षे प्राप्तजन्मा एषः प्रसिद्धस्य अमुलडैरी संस्थायाः संस्थापकः अस्ति । पूर्वं क्षीरोत्पादने भारतदेशः अत्यन्तं न्यूनताम् अनुभवन् आसीत् । तादृशं विश्वे भारतदेशं क्षीरोत्पादने अग्रगण्यकरणस्य श्रेयः कुरियन् वर्यस्य एव । अतः एषः क्षीरजनः (milkman) इत्येव ख्यातः आसीत् । अमुलडैरी उत्पन्नानि न केवलं भारते अपि तु विदेशे अपि पसिद्धाः सन्ति । अस्य क्षीरोत्पादनस्य साहसेन तदानीन्तनः प्रधानमन्त्री [[लालबहादूरशास्त्रीलालबहादुरशास्त्री]] अत्यन्तं प्रभावितः आसीत् ।
कुरियन् वर्यस्य साहसगाथायै भारतदेशस्य अत्युन्नतप्रशस्तयः प्राप्ताः आसन् - पद्मश्रीः,पद्मभूषणः,पद्मविभूषणः चेति ।
"https://sa.wikipedia.org/wiki/वर्गिस्_कुरियन्" इत्यस्माद् प्रतिप्राप्तम्