"आन्ध्रप्रदेशराज्यम्" इत्यस्य संस्करणे भेदः

पृष्ठं रिक्तीकृतम्
No edit summary
पङ्क्तिः १:
[[Image:Andhra Pradesh in India (disputed hatched).svg|thumb|]]
'''आन्ध्रप्रदेश:''' दक्षिणभारतस्‍य कश्चन प्रान्‍त: अस्‍ति । पूर्वम् आन्ध्रप्रदेशः तमिलनाडुप्रदेश्च मिलित्वा आवर्तेताम् । ततः १९५६ तमे वत्सरे नवम्बर्-मासस्य प्रथमदिनाङ्के स्वतन्त्रप्रतिपत्तिं प्राप्य आन्ध्रप्रदेशः इति जातः । आन्ध्रप्रदेशे त्रयोविंशतिः मण्डलानि सन्ति । अत्र अधिकसंख्याकैः 'तेलुगु'भाषा उपयुज्यते । [['''हैदराबाद्नगरम्''']] आन्ध्रप्रदेशस्य राजधानी । राजधान्यां दर्शनीयानि स्थलानि बहूनि सन्ति । तेषु बिर्लामन्दिरं, सालार्जङ्ग्सङ्ग्रहालयः, चार्मिनार्भवनम् इत्यादयः प्रमुखाः । आन्ध्रप्रदेशस्य अन्यत् प्रसिद्धं नगरम् अस्ति विशाखपट्टणम् । अत्रत्यं समुद्रतीरम् अतीव रमणीयम् अस्ति । अत्र विद्यमानाः नौकानिर्माणागारं, तैलशुद्धिकर्मागारम् अयसः कर्मागारं च प्रसिद्धानि सन्ति ।
आन्ध्रप्रदेशे गोदावरी, कृष्णा, तुड्गभद्रा, पिनाकिनी, नागावली, वंशधारा प्रभुतयः प्रसिद्धाः नद्यः प्रवहन्ति । 'नन्दिकोण्डा' इत्येतस्य स्थलस्य समीपे 'नागार्जुनसागरः' निर्मितः । एतेषां कारणतः आन्ध्रप्रदेशः समृद्धः जातः अस्ति । गोदावरीमण्डलं 'भारतदेशस्य धान्यागारम्' इति प्रसिद्धं जातमस्ति ।
देवालयेषु 'वरङ्गल्'उपमण्डले विद्यमानः रामप्पदेवालयः चारित्रिकदृष्ट्या अतीव प्राचीनः । अस्मिन् रामायणमहाभारतकथाः अवलम्ब्य चित्राणि निर्मितानि सन्ति । आन्ध्रप्रदेशे तिरुपतिदेवालयः सुप्रसिद्धः । तत्रत्यः देवः वेङ्कटेश्वरः । एतस्य दर्शनाय देशविदेशेभ्यः सहस्रसङ्खयाकाः यात्रिकाः नित्यम् आगच्छन्ति ।
 
राजधानी - [[भाग्यनगरम्]] भाषा - [[तेलुगु]]
 
प्रमुखाणि नगराणि - [[विशाखापटनम्‌]],
[[विजयवाडा]], [[तिरुपति:]], [[वारङ्गल]]
 
सम्‍बद्धा: विषया:
 
 
[[वर्गः: भारतस्य राज्यानि]]
[[वर्गः: भारतम्]]
 
[[ace:Andhra Pradesh]]
[[an:Andhra Pradesh]]
[[ar:أندرا برديش]]
[[as:অন্ধ্ৰপ্ৰদেশ]]
[[az:Andhra Pradeş]]
[[be:Андхра-Прадэш]]
[[be-x-old:Андхра-Прадэш]]
[[bg:Андхра Прадеш]]
[[bh:आंध्र प्रदेश]]
[[bn:অন্ধ্রপ্রদেশ]]
[[bo:ཨཱན་དྷ་ར་མངའ་སྡེ།]]
[[bpy:অন্ধ্র প্রদেশ]]
[[br:Andhra Pradesh]]
[[bs:Andhra Pradesh]]
[[ca:Andhra Pradesh]]
[[cs:Ándhrapradéš]]
[[cy:Andhra Pradesh]]
[[da:Andhra Pradesh]]
[[de:Andhra Pradesh]]
[[dv:އަންދްރަ ޕްރަދޭޝް]]
[[el:Άντρα Πραντές]]
[[en:Andhra Pradesh]]
[[eo:Andra-Pradeŝo]]
[[es:Andhra Pradesh]]
[[et:Andhra Pradesh]]
[[eu:Andhra Pradesh]]
[[fa:آندرا پرادش]]
[[fi:Andhra Pradesh]]
[[fr:Andhra Pradesh]]
[[gl:Andra Pradex]]
[[gu:આંધ્ર પ્રદેશ]]
[[he:אנדרה פראדש]]
[[hi:आन्ध्र प्रदेश]]
[[hif:Andhra Pradesh]]
[[hr:Andhra Pradesh]]
[[hsb:Andra Pradeš]]
[[hu:Ándhra Prades]]
[[id:Andhra Pradesh]]
[[it:Andhra Pradesh]]
[[ja:アーンドラ・プラデーシュ州]]
[[ka:ანდჰრა-პრადეში]]
[[kn:ಆಂಧ್ರ ಪ್ರದೇಶ]]
[[ko:안드라프라데시 주]]
[[la:Andhra Pradesh]]
[[lt:Andhra Pradešas]]
[[lv:Āndhra Pradēša]]
[[mk:Андра Прадеш]]
[[ml:ആന്ധ്രാപ്രദേശ്‌]]
[[mn:Андра Прадеш]]
[[mr:आंध्र प्रदेश]]
[[ms:Andhra Pradesh]]
[[ne:आन्ध्र प्रदेश]]
[[new:आन्ध्रप्रदेश]]
[[nl:Andhra Pradesh]]
[[nn:Andhra Pradesh]]
[[no:Andhra Pradesh]]
[[oc:Andhra Pradesh]]
[[or:ଆନ୍ଧ୍ର ପ୍ରଦେଶ]]
[[pa:ਆਂਧਰਾ ਪ੍ਰਦੇਸ਼]]
[[pam:Andhra Pradesh]]
[[pl:Andhra Pradesh]]
[[pnb:آندھراپردیش]]
[[pt:Andhra Pradesh]]
[[qu:Andhra Pradesh]]
[[ro:Andhra Pradesh]]
[[ru:Андхра-Прадеш]]
[[sh:Andhra Pradesh]]
[[si:ආන්ද්‍ර ප්‍රදේශ්]]
[[simple:Andhra Pradesh]]
[[sk:Ándhrapradéš]]
[[sr:Андра Прадеш]]
[[sv:Andhra Pradesh]]
[[sw:Andhra Pradesh]]
[[ta:ஆந்திரப் பிரதேசம்]]
[[te:ఆంధ్ర ప్రదేశ్]]
[[tg:Ондра Прадиш]]
[[th:รัฐอานธรประเทศ]]
[[tl:Andhra Pradesh]]
[[tr:Andhra Pradeş]]
[[uk:Андхра-Прадеш]]
[[ur:آندھرا پردیش]]
[[vi:Andhra Pradesh]]
[[war:Andhra Pradesh]]
[[yo:Andhra Pradesh]]
[[za:Andhra Bangh]]
[[zh:安得拉邦]]
[[zh-min-nan:Andhra Pradesh]]
"https://sa.wikipedia.org/wiki/आन्ध्रप्रदेशराज्यम्" इत्यस्माद् प्रतिप्राप्तम्