"चम्पानेरपावागढपुरातत्त्वोद्यानम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १५:
| longitude =
}}
[[चित्रम्:7 Kaman..JPG|thumb|७तोरणानि]]
चम्पानेरस्य पावागडस्य पुरातत्त्वविभागस्य उद्यानम् युनेस्को निश्चितं विश्वपरम्परास्थानं [[भारतम्|भारते]] स्थितम् अस्ति । विश्वपरम्परावल्यां क्रि.श. २००४तमे वर्षे संयोजितम् । अत्र अतिविशाले स्थाने [[भारतससर्वकारः|भारतससर्वकारस्य]] पुरातत्त्वविभागद्वारा उत्खननेन प्राप्तानि ऐतिहासिकानि सांस्कृतिकानि वस्तूनि प्राप्तानि। तेषु प्रागैतिहासिकविशिष्टस्थानानि, प्राचीनहिन्दुसाम्राज्यस्य राजधानीभवनं दुर्गाः, सप्तदशतमशतकस्य गुजरातप्रदेशस्य राजधान्यवशेषाः, मुख्याः भवन्ति । अपि च अत्र अष्टमशतकतः चतुर्दशशतकपर्यन्तकाले निर्मिताः दुर्गाः, प्रासादाः, धार्मिकभवनानि, आवासीयभवनानि, कृषिकर्मसम्बद्धवस्तूनि, कृषिकर्मनिर्माणानि, इत्यादीनां भग्नावशेषाः सन्ति ।