"छत्रपतिशिवाजीटर्मिनस्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ३:
==इतिहासः==
 
अस्य निर्माणं फ्रेड्रिक् विलियम् स्टीवन्स् इति वस्तुतन्त्रज्ञः १६.१४लक्षरूप्यकाणां व्ययेन क्रि.श. १८८८तमे वर्षे निर्मितवान् । एषः स्टीवन्स् अस्य मानचित्रम् एक्सल् हर्मन् इत्यनेन लेखितवान् । अस्य जलवर्णचित्रं स्वयं रचयित्वा तस्य शुल्कं स्वीकृत्य यूरोपदेशस्य प्रवासार्थं प्रस्थितवान् । तत्र अनेकानि रेल्वेनिस्थानकानि परिशीलनार्थम् अटितवान् । अन्तिम रूपणेन एतत् निस्थनकं लण्डन् नगरस्य सेण्ट् पैङ्क्रास् निस्थानकस्य प्रतिरूपमिव दृश्यते स्म । निर्मणास्य आरम्भात् दशवर्षाणाम् अवधौ कार्यं सम्पन्नम् । [[भारतम्|भारतस्य]] स्वातन्त्रपूर्वकालः इति कारनेन विक्टोरिया राज्ञ्याः प्रशासनं चलति स्म इति कारणेन तस्याः नम्ना रेल्निस्थानकस्य लोकार्पणम् अभवत् । क्रि.श. १९९६तमे वर्षे
 
इसके अंतिम रूप में [[लंदन]] के सेंट पैंक्रास स्टेशन की झलक दिखाई देती है। इसे पूरा होने में दस वर्ष लगे, और तब इसे शासक सम्राज्ञी [[महारानी विक्टोरिया]] के नाम पर विक्टोरिया टर्मिनस कहा गया।सन [[१९९६]] में, [[शिव सेना]] की मांग पर, तथा [[भारतीय पुनर्नामकरण विवाद|नामों को भारतीय नामों से बदलने]] की नीति के अनुसार, इस स्टेशन का नाम, राज्य सरकार द्वारा [[सत्रहवीं शताब्दी]] के [[मराठा]] शूरवीर शासक [[छत्रपति शिवाजी]] के नाम पर छत्रपति शिवाजी टर्मिनस बदला गया। फिर भी वी.टी. नाम आज भी लोगों के मुंह पर चढ़ा हुआ है। [[२ जुलाई]], [[२००४]] को इस स्टेशन को [[युनेस्को]] की विश्व धरोहर समिति द्वारा [[विश्व धरोहर स्थल]] घोषित किया गया।
"https://sa.wikipedia.org/wiki/छत्रपतिशिवाजीटर्मिनस्" इत्यस्माद् प्रतिप्राप्तम्