"बेलूरु" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
{{Infobox settlement
| name = Belur
| native_name = ಬೇಲೂರುबेलुरु
| native_name_lang = kn
| other_name = Bayluru, Baylore
पङ्क्तिः ८:
| image_skyline = Belur1.JPG
| image_alt =
| image_caption = Chennakeshavaबेलुरस्थं temple at Belurचेन्नकेशवमन्दिरम्
| pushpin_map = India Karnataka
| pushpin_label_position = right
पङ्क्तिः २३:
| coordinates_display = inline,title
| subdivision_type = Country
| subdivision_name = {{flag|Indiaभारतम्}}
| subdivision_type1 = [[States and territories of India|State]]
| subdivision_name1 = [[Karnatakaकर्णाटकम्]]
| subdivision_type2 = [[List of districts of India|District]]
| subdivision_name2 = [[Hassan districtहासनमण्डलम्]]
| established_title = <!-- Established -->
| established_date =
पङ्क्तिः ४८:
| demographics_type1 = Languages
| demographics1_title1 = Official
| demographics1_info1 = [[Kannadaकन्नड]]
| timezone1 = [[Indian Standard Time|IST]]
| utc_offset1 = +5:30
पङ्क्तिः ६२:
}}
 
[[File:Belur statue.jpg|'''दर्पणसुन्दरी''']]
[[File:Belur 1.jpg|thumb|'''चेन्नकेशवमन्दिरम्''']][[कर्णाटक]]राज्यस्य [[हासनमण्डलम्|हासनमण्डले]] एतत् नगरं शासनेषु वेलापुरी, वेलूरु, बेलुहोरे, वेलपुरम् इति च निर्दिष्टम् अस्ति । कालक्रमेण बेलूरु इति नाम प्रसिद्धम् अस्ति । होय्सलराजानां धार्मिक-सांस्कृतिक-महाकार्येषु बेलूरु श्रीचेन्नकेशव देवालयः अनुपमः बेलूरुनगरस्य मध्यभागे अस्य देवालयस्य उन्नतः आवारः निर्मितः अस्ति । देवालयस्य विस्तारः ४४३.५x३९६ पादपरिमितः अस्ति । महाराजः [[विष्णुवर्धनः]] अस्य देवालयस्य निर्माणं क्रिस्ताब्दे १२२६ तमे वर्षे कारितवान् इति इतिहासः सूचयति । महाराजः जैनमतात् वैष्णवमतं स्वीकृत्य तत्स्मरणार्थम् एतं देवालयं निर्मातुम् इष्टवान् इति अभिप्रायः ।
बेलूरु –विश्वसुन्दरीणां स्थानम् इति प्रसिद्धम् अस्ति ।
Line ८० ⟶ ८१:
[[बेङ्गळूरु]]तः २२२ कि.मी । हासनतः ४० कि.मी [[मङ्गळूरु]]तः १२४ कि.मी । [[मैसूरु]]तः २४९ कि.मी । होसपेटेतः ३३० कि.मी । [[हळेबीडु]]तः १६ कि.मी बेङ्गळूरु-मड्गळूरुमार्गः ।
 
अपूर्वशिल्पकलायुक्तः अयं देवालयः स्वस्य अमोघवास्तुशिल्पद्वारा उत्तमाकलाकृतिः पवित्रस्थानम् इति च ख्यातम् अस्ति। अमरशिल्पी जकणाचारिप्रभृतिभिः निर्मितम्। अत्रत्यं शिल्पकलावैभवं द्रष्टुं प्रतिदिनं सहस्रशः जनाः आगच्छन्ति । विदेशीयाः अपि अत्र आगत्य अत्यन्तम् आनन्दम् अनुभवन्ति शिल्पविशेषतां ज्ञातुं प्रयत्नं कुर्वन्ति ।[[File:Belur 4.jpg|250px|left|thumb|'''दर्पणसुन्दरी''']]
देवालयस्य प्राङ्गणं नक्षत्राकारकेण त्रिपादपरिमितोन्नते स्थाने निर्मितम् अस्ति । गर्भगृहे स्थिता ३.१७ मीटरपरिमितोन्नता मूर्तिः । एतं देव ”’चेन्नकेशव”’ इत्यपि कथयन्ति । मूर्तेः भावः स्री इव अस्ति। मुखभावः, अलङ्काराः, कटिप्रदेशस्य खङ्गः, पुष्पधारणरीतिः इत्यादिभिः अस्य देवस्य दर्शनं पुण्यकरम् पापहरं च अस्ति ।
देवालयस्य बाहयशिल्पम् आन्तरशिल्पापेक्षया अत्यन्तं सुन्दरम् अस्ति । अन्तर्भागे नवरङ्गमण्डपम् अपूर्वम् अस्ति । बाह्यशिल्पेषु भुवनेश्वरी, स्तम्भाः असंख्यविग्रहाः अनेकभङ्या निर्मिताः । मदनिकाविग्रहाः शिलाबालिकाः विभिन्नरुपभावान्विताः। अन्यत्र कुत्रापि द्रष्टुं न शक्नुमः । देवालयं परितः गजानां सुन्दरशिल्पपंक्तिः अस्ति । [[यगचि]]नदीतीरे एषः सुन्दरदेवालयः विराजते ।
==चित्रर्शाला==
<gallery>
File:Dhwaja Sthamba at Belur.jpg | ध्वजस्तम्भः
File:Belur 1.jpg | बेलूरु
File:ChennaKeshava Temple, Belur.JPG | चेन्नकेशवमन्दिरम्
File:ChennaKeshava Temple2, Belur.JPG |चेन्नकेशवमन्दिरस्य अन्तर्भागः
File:Stone Carvings, Chennakeshava Temple, Beluru.JPG | शिल्पानि (चेन्नकेशवमन्दिरम्)
File:Patterns, Chennakeshava Temple, Beluru.JPG | विन्यासाः(चेन्नकेशवमन्दिरम्)
</gallery>
 
 
 
"https://sa.wikipedia.org/wiki/बेलूरु" इत्यस्माद् प्रतिप्राप्तम्