"छत्रपतिशिवाजीटर्मिनस्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः २३:
==वीथिका==
<gallery perrow=3>
Image:Victoriaterminus1903.JPG|क्रि.श.१९०३तमे विक्टोरियावर्षे टर्मिनस, 1903विक्टोरियाटर्मिनस्
Image:Mumbai Train Station.jpg|शिवाजीटर्मिनस् इति नूतननामाङ्कितम् ।
Image:Mumbai CST.jpg|मुबै सि.एस्.टि.
Image:V.M._Doroshevich-East_and_War-British_India._Railroad_Station_in_Bombay_enhaced.jpg|१००शतं वर्षवर्षपूर्वस्य पूर्वकिञ्चिच्चित्रम् का एक चित्र
Image:Mumbai CST clock.jpg|शिवाजीनिस्थानकस्य उपनगरीयस्टेशन् ।
Image:Mumbai CST clock.jpg| टर्मिनस का एक उपनगरीय स्टेशन
Image:Mumbai CST interior.jpg|निस्थानके जनसम्मर्दस्य कालः ।
Image:Mumbai CST interior.jpg| भीड़ के समय स्टेशन का एक आंतरिक दृश्य
</gallery>
 
 
==बाह्यानुबन्धाः==
"https://sa.wikipedia.org/wiki/छत्रपतिशिवाजीटर्मिनस्" इत्यस्माद् प्रतिप्राप्तम्