"पट्टदकल्लु" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १३:
}}
[[कर्णाटक]]स्य [[बागलकोटेमण्डलम्|बागलकोटेमण्डले]] विद्यमानं क्षेत्रम् अस्ति । पूर्वं चालुक्यवंशीयानां प्रशासनम् अत्र आसीत् । अत्र दशदेवालयाः सन्ति । तेषु पापनाथः-विरूपाक्ष-मल्लिकार्जुनदेवालयाः मुख्याः सन्ति । विरूरुपाक्षदेवालयः विशालः अष्टमे शतके निर्मितः शिलादेवालयः ।
पट्टदकल्लु कन्नडशिल्पिनां प्रयोगालयः इति प्रसिद्धः अस्ति ।
[[कर्णाटकम्|कर्णाटके]] प्रशासनम् कृतवत्सु [[बादामी|बादाम्याः]] [[चालुक्याः]] प्रमुखाः आसन्। एते क्रिस्ताब्दस्य ५३५ तः ७५७ वर्षाणि यावत् शासकाः आसन् । एते कला -संस्कृतिरक्षकाः शिल्पकलासक्ताः च । शिल्पानां विषये आसक्तियुक्ताः इति कारणादेव अनेकान् सुन्दरदेवालयान् निर्मितवन्तः । ग्रीक् भूगोळज्ञः [[टालेमी]] एतं प्रदेशं ज्ञातवान् आसीत् । सः एतं पर्तुगल् इति उल्लिखितवान् अस्ति । [[चालुक्याः]] एतत् नगरम् किसुवोळल् इति उक्तवन्तः । अत्र पट्टाभिषेकोत्सवम् आचरन्तः आसन् इति कारणात् पट्ट्दकल्लु इति नाम आगतम् अस्ति । विश्वसंस्था अपि [[विश्वपरम्परास्थानानि|विश्वपरम्परास्थानानां]] पट्टिकायाम् एतत् नगरं घोषितवती अस्ति।
[[मलप्रभा]]नद्याः वामनाला प्रदेशे एतत् नगरम् अस्ति । शिल्पकलासम्पद्युक्तं नगरमिदम् । अत्र नवदेवालयाः सन्ति । सर्वे शिवदेवालयाः । गळगनाथ-जङ्गमेश्वर-विरूपाक्ष-मल्लिकार्जुन- त्रिलोकेश्वर-पापनाशदेवालयाः प्रमुखाः सन्ति ।
पङ्क्तिः २९:
==चित्रशाला==
<gallery>
File:Mallikarjuna and Kashivishwanatha temples.jpg|thumb|right|upright|मल्लिकार्जुनकाशीविश्वनाथमन्दिरे
Image:Kasivisvanatha temple at Pattadakal.jpg|thumb|right|upright|काशीविश्वनाथमन्दिरम्
Image:Virupaksha temple at Pattadakal.jpg|thumb||right|upright|विरूपाक्षमन्दिरम्
Image:8th century Kannada inscription on victory pillar at Pattadakal.jpg|thumb|left|upright|७४५तमे वर्षे संस्थापितस्य विजयस्तम्भस्य उपरितनः लेखः
File:Kannada inscription tablet (696-733 AD) at the Sangameshvara temple at Pattadakal.jpg|thumb|left|upright|अष्टमशतकस्य विजयादित्यस्य शिलाशासनम्
Image:Papanatha temple at Pattadakal.jpg|thumb|right|पापनाथमन्दिरम्
</gallery>
 
"https://sa.wikipedia.org/wiki/पट्टदकल्लु" इत्यस्माद् प्रतिप्राप्तम्