"पट्टदकल्लु" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः २६:
पट्टदकल्लु उत्सवः प्रतिवर्षं प्रचलति । सङ्गीत-नृत्य-जानपदसङ्गीतानाम् अपूर्वं मेलनं तदा भवति । समीपे बादामी शिलागुहाः पर्वते (२९ कि.मी) सन्ति । बनशङ्करीदेवालयः (२० कि.मी) दूरे अस्ति । महाकूटेश्वरदेवालयः अपि अतीव सुन्दरः [[महाकूटः|महाकूटस्थले]](२० कि.मी) अस्ति । बादामी चालुक्यानां राजधानी आसीत् । बादामीनगरे वसति व्यवस्था अस्ति ।
 
अत्र सर्वकारेण ‘पट्टदकल्लु उत्सवः’ प्रतिवर्षं सञ्चाल्यते । [[चित्रम्:Mallikarjuna and Kashivishwanatha temples at Pattadakal.jpg|left|thumb|'''पट्टदकलु काशिविश्वनाथमन्दिरम्''']]
==चित्रशाला==
 
"https://sa.wikipedia.org/wiki/पट्टदकल्लु" इत्यस्माद् प्रतिप्राप्तम्