"तिरुच्चिरापळ्ळिमण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ६:
 
==भौगोलिकम् ==
तिरुच्चिराप्पळ्ळिमण्डलं तमिऴ्नाडुराज्यस्य हृद्देशे अस्ति । अस्य मण्डलस्य विस्तारः ४४०४ चतुरश्रकिलोमीटर् । अस्य वायव्यदिशि [[नामक्कलमण्डलम्]], ईशान्ये [[पेरम्बलूरुमण्डलम्]], पूर्वभागे [[तञ्जावूरुमण्डलम्]], आग्नेयदिशि [[पुदुक्कोट्टैमण्डलम्]], दक्षिणे मधुरै-शिवगङ्गामण्डले, नैर्ॠत्ये [[दिण्डुक्कलमण्डलम्दिन्डुगलमण्डलम्]], पश्चिमे [[करूरुमण्डलम्|करूरुमण्डलं]] च अस्ति । [[कावेरीनदी]] आमण्डलं प्रवहति, सैव कृषेः प्रमुखं जलमूलं च ।
 
==जनसंख्या==
"https://sa.wikipedia.org/wiki/तिरुच्चिरापळ्ळिमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्