"सङ्गणकम्" इत्यस्य संस्करणे भेदः

शोधितम्
No edit summary
पङ्क्तिः १:
[[चित्रम्:Computer_lab_showing_desktop_PCs_warwick.jpg|thumb|right|480px|सङ्गणकाणिसङ्गणकानि]]
सङ्गणकम् किञ्चिद् अभिकलकयन्त्रं भवति। सङ्गणकम् गणिताशास्त्रस्य तर्कशास्त्रस्य च सङ्क्रियाः स्वचालितविधिना कर्तुं शक्नोति। सङ्गणकं केवलम् 'आम्', 'न' इत्येते ज्ञातुं शक्नोति। [[यन्त्रभाषा|तस्य भाषायाम्]] '०' अङ्कस्य अर्थः 'न' अस्ति, '१' अङ्कस्य अर्थः 'आम्' अस्ति च। आं न इति सङ्केताभ्यां सङ्गणकं कार्याणि करोति। तस्य द्वौ भागौ स्तः- [[तन्त्रांशः]], [[यन्त्रांशः]] च। तन्त्रांशः एव यन्त्रांशं कार्य कर्तुम् आदेशं यच्छति। आधुनिके युगे सङ्गणकानि विना जीवनं न सम्भवति।
 
"https://sa.wikipedia.org/wiki/सङ्गणकम्" इत्यस्माद् प्रतिप्राप्तम्