"पट्टदकल्लुस्मारकसमूहः" इत्यस्य संस्करणे भेदः

पङ्क्तिः १७:
पट्टदकल्लुस्मारकसमूहः [[भारतम्|भारतदेशस्य]] [[कर्णाटकम्|कर्णाटकराज्यस्य]] प्रधानपत्तनेषु अन्यतमम् । हैन्दवदेवालयस्य शिल्पकलायाः सर्वप्रथमादर्शभूतः देवालयः पट्टदकल्लु । दक्षिणोत्तरभारतयोः शैली अत्र सम्मिश्रा अस्ति । पट्टदकल्लु अवश्यं कञ्चित्कालं [[चालुक्यवंशः|चालुक्यवंशस्य]] दक्षिणभारतराजधानी आसीत् । अस्य वंशस्य राजानः सप्तमे अष्टमे शतकयोः अत्र मन्दिराणि निर्मितवन्तः । अत्र नव मुख्य देवालयाः कश्चित् जैनदेवालयः अस्ति । सर्वप्रसिद्धः क्रि.श. ७४०तमे वर्षे लोकमाहादेव्या निर्मितः [[विरूपक्षदेवालयः]]। अयं देवालयः चालुक्यराजस्य जैत्रयात्रायाः पश्चात् निर्मितः । अत्र विद्यमाने मन्दिरे मल्लिकार्जुनमन्दिरम्, पापनाथमन्दिरम् । अयं मन्दिरसमूहः क्रि.श. १९८७तमे वर्षे विश्वपरम्परास्थानस्य आवल्याम् अन्तरर्गतः ।
==शिल्पवैभवम्==
अत्रस्थाः शिल्पावशेषाः प्लेन्स्सङ्ग्रहालये शिल्पविथिकायां च सुरक्षिताः सन्ति । एतेषां सङ्ग्रहालयानाम् अनुरक्षणं [[भारतीयपुरातत्त्वसर्वेक्षविभागः]] करोति । यह भूतनाथमन्दिरस्य मार्गे अस्ति । एतदतिरिच्य अखाण्डेकाश्मस्तम्भः, नागनाथमन्दिरम्, चन्द्रशेखरमन्दिरम्, महाकूटेश्वरदेवालयः इत्यदिषु अन्यमहत्त्वपूर्णस्मारकेषु अपि शिलालेखाः सन्ति । वर्षारम्भस्य मासत्रये अत्र वार्षिकः नृत्योत्सवः भवति यः चालुक्योत्सवः इत्येव प्रसिद्धः । अस्य कार्यक्रमस्य आयोजनं न केवलं पट्टदकल्लुपत्तने किन्तु बादामी ऐहोळे इत्यादिषु अपि भवति । एतेषु उत्सवस्य त्रिदिनेषु सङ्गीतनृत्यासक्तानां सम्मर्दः अपि भवति । उत्सवमञ्चस्य मन्दिराणां दृश्ययुता पृष्टभूमिका परिणताः कलाकारः च मिलित्वा इतिहासकालस्य पुनर्जीवनं कुर्वन्ति । ।<ref name="कॉम">{{cite web
 
यहां के बहुत से शिल्प अवशेष यहां बने प्लेन्स के संग्रहालय तथा शिल्प दीर्घा में सुरक्षित रखे हैं। इन संग्रहालयों का अनुरक्षण [[भारतीय पुरातत्व सर्वेक्षण विभाग]] करता है। ये भूतनाथ मंदिर मार्ग पर स्थित हैं। इनके अलावा अन्य महत्वपूर्ण स्मारकों में, अखण्ड एकाश्म स्तंभ, नागनाथ मंदिर, चंद्रशेखर मंदिर एवं महाकुटेश्वर मंदिर भी हैं, जिनमें अनेकों शिलालेख हैं। वर्ष के आरंभिक त्रैमास में यहां का वार्षिक नृत्योत्सव आयोजन होता है, जिसे चालुक्य उत्सव कहते हैं। इस उत्सव का आयोजन पत्तदकल के अलावा बादामी एवं ऐहोल में भी होता है। यह त्रिदिवसीय संगीत एवं नृत्य का संगम कलाप्रेमियों की भीड़ जुटाता है। उत्सव के मंच की पृष्ठभूमि में मंदिर के दृश्य एवं जाने माने कलाकार इन दिनों यहां के इतिहास को जीवंत कर देते हैं।<ref name="कॉम">{{cite web
|url=http://www.pattadakal.com/
|title=पत्तदकल
"https://sa.wikipedia.org/wiki/पट्टदकल्लुस्मारकसमूहः" इत्यस्माद् प्रतिप्राप्तम्