"बिजापुरम्" इत्यस्य संस्करणे भेदः

(लघु) clean up, replaced: ॆ → े using AWB
No edit summary
पङ्क्तिः १:
'''बिजापुरनगरं''' [[कर्णाटक]]प्रान्ते स्तिथं नगरं च मण्डलकेन्द्रं च। विजयपुर इति एतस्य नगरस्य पुरातनं नाम ।[[File:Bijapur 1.jpg|thumb|right|300px|गोल् गुम्बज़]]
[[बिजापुर]]नगरस्थेषु भवनेषु गोलगुम्बज्भवनम् अन्ताराष्ट्रियां ख्यातिं प्राप्तवत् अस्ति । एतत् आदिलशाहस्य स्मारकम् अत्यन्तं विस्मयकरं प्रसिद्धं च अस्ति। १६५६ तमे वर्षे एतस्य निर्माणं समाप्तिम् अगच्छत् । उत्तमयवनकलाकारैः करकुशलताम् उपयुज्य अतीवसुन्दरतया एतस्य निर्माणं कृतम् । भारतस्य एतत् गोलगुम्बज् वास्तुशिल्पेतिहासे विश्वस्य प्रमुखादभुतम् इति प्रख्यातम् ।
 
[[बिजापुरम्|बिजापुरं]] दक्खनप्रान्तस्य राजधानी आसीत् । दक्षिणभारते बिजापुरनगरे अनेकवर्षाणि यावत् आदिलशाहीवंशीयाः प्रशासनं कृतवन्तः ।
बिजापुरनगरस्य विजापुरम् इत्यपि अपरं नाम अस्ति। । एतत् नगरं कर्णाटके उत्तरभागे अस्ति (मुम्बयीतः ३०० मैलदूरे) । कर्नाटकस्य प्रमुखमण्डलेषु [[बिजापुरमण्डलम्]] अपि अन्यतमम् । १६ शतके आदिल् शाहिसाम्राज्यस्य राजधानी आसीत् । युसुफ आदिलशाहः बिजापुरप्रदेशं स्वतन्त्रराज्यत्वेन परिकल्पितवान् आसीत् । पूर्वं बिजापुरनगरम् एकः ग्रामः आसीत् । अनन्तरं केचन राजानः एतं ग्रामं नगररुपेण परिवर्तितवन्तः । केचन बिजापुरं तेषां राजधानीम् अकुर्वन् । एतत् नगरं कला- साहित्य- सङ्गीत- वास्तुशिल्पेषु च प्रसिद्धमस्ति । बिजापुरं क्रि.श ५४० तः शतकत्रयं यावत् बादामीचालक्यमहाराजानां शासने आसीत् । अग्रे क्रि.श. १४८९ तः १६८६ पर्यन्तं सामन्यतः २००वर्षाणि यावत् आदिलशाहिवंशस्थाः अपालयन् । अस्मिन् मण्डले अनेकानि प्रेक्षणीयस्थानानि सन्ति ।
==[[गोल् गुम्बज़्]]==
[[बिजापुर]]नगरस्थेषु भवनेषु गोलगुम्बज्भवनम् अन्ताराष्ट्रियां ख्यातिं प्राप्तवत् अस्ति । एतत् आदिलशाहस्य स्मारकम् अत्यन्तं विस्मयकरं प्रसिद्धं च अस्ति। १६५६ तमे वर्षे एतस्य निर्माणं समाप्तिम् अगच्छत् । उत्तमयवनकलाकारैः करकुशलताम् उपयुज्य अतीवसुन्दरतया एतस्य निर्माणं कृतम् । भारतस्य एतत् गोलगुम्बज् वास्तुशिल्पेतिहासे विश्वस्य प्रमुखादभुतम् इति प्रख्यातम् ।
पूर्वं द्वितीयः इब्राहीम् आदिलशाहिमहाराजः पालयति स्म । तस्य कालः क्रि. १५८० तः १६२६ वर्षपर्यन्तम् । एषः पत्न्याः ताजबेगम् इत्यस्याः नाम्ना बृहत् भवनं निर्मितवान् आसीत् । इब्राहिं रोजा इति तस्य भवनस्य नाम। तत् भवनम् सुन्दरं वैभवोपेतं च इति प्रसिद्धम् ।
इब्राहिं रोजा इति तस्य भवनस्य नाम। तत् भवनम् सुन्दरं वैभवोपेतं च इति प्रसिद्धम् ।
==इब्राहिं रोजा==
 
इब्राहिम् रोजा इब्राहिम्-२ महोदयेन स्वस्य मरणस्मारकार्थं निर्मितं वास्तुशिल्पम् । कृष्णशिलाभिः निर्मितं कृष्णताजमहल् इति नाम्ना च ख्यातमस्ति ।
क्रिस्ताब्दे १६२६ तमे वर्षे अयं स्मारकः निर्मितः । इस्लामिक् शैल्या निर्मितम् अस्ति । अत्र रचनाद्वयम् अस्ति । एकम् मस्जिद् (प्रार्थनामन्दिरम्) द्वितीयं स्मारकम् । एतादृशः परिपूर्णः रचनाविन्यासः देशे वा इतिहासे वा अन्यत्र द्रष्टुं न शक्यम् । यदि एतत् भवनं अमृतशिलया निर्मितं स्यात् तर्हि ताजमहलम् अतिशेते स्म ।
पूर्वं द्वितीयः इब्राहीम् आदिलशाहिमहाराजः पालयति स्म । तस्य कालः क्रि. १५८० तः १६२६ वर्षपर्यन्तम् । एषः पत्न्याः ताजबेगम् इत्यस्याः नाम्ना बृहत् भवनं निर्मितवान् आसीत् । इब्राहिं रोजा इति तस्य भवनस्य नाम। तत् भवनम् सुन्दरं वैभवोपेतं च इति प्रसिद्धम् ।
वास्तुरचनाद्वम् अपि३६० पादमितदीर्घतायुक्तं १५० पादमितविस्तारयुक्तं च । भवनानि अर्धगोलाच्छादकानि सुन्दराणि सन्ति । वक्रभित्तिनां पाङ्क्तिः सर्वत्र स्तम्भागोपुराणि च सन्ति । अन्तर्भागे भित्तिषु इस्लामिक् शैल्या [[कुरान्]] ग्रन्थः लिखितः अस्ति ।
मल्लिकरोण्डाल् एतत् वास्तुशिल्पं कृतवान् हेन्री कसिन्स् ‘उत्तरभारते यथा ताजमहल् अस्ति तथा दक्षिणभारते इब्राहिम रोजा अस्ति’ इति उक्तवान् । श्री फर्ग्यूसन् ‘स्वर्गोऽपि एतदृष्ट्वा द्वितीयः स्वर्गः उत्तिष्ठन् अस्ति इति चकितः अभवत्’ इत्युक्तवान् ।
 
[[File:Bijapur 4.jpg|thumb|left|220px|गोल् गुम्बज़ २।]]
"https://sa.wikipedia.org/wiki/बिजापुरम्" इत्यस्माद् प्रतिप्राप्तम्