"उडुपी" इत्यस्य संस्करणे भेदः

(लघु) Robot: Adding en:Udupi Sri Krishna Matha
No edit summary
पङ्क्तिः ४:
[[श्रीमन्मध्वाचार्यः]] अस्मिन् देवालये एव् पाठप्रवचनादिकं करोति स्म । आन्तरिकप्राङ्गणे विद्यादानादिकं प्रचलतिस्म (अद्यापि पर्यायस्वामिनः प्रथमं तावत् श्रीअनन्तदर्शनं कृत्वा अनन्तरं कृष्णदेवालयं प्रविशन्ति । एषः सम्प्रदायः।
क्रिस्ताब्दे १२९७ तमे वर्षे हेविळम्बिसंवत्सरस्य माघशुद्धतृतीयायां मध्वाचार्याः श्रीकृष्णस्य सुन्दरप्रतिमाम् आनीय पूर्वाभिमुखं प्रतिष्ठापितवन्तः । [[कनकदासः|कनकदासाय]] दर्शनं दातुं श्रीकृष्णः स्वयं पाश्चिमाभीमुखी भूत्वा रन्ध्रदारा दर्शनम् दत्तवान् । तस्य स्थानस्य [[”’कनकनकिण्डी”’]] इति नाम अभवत् । अष्टमठानां यतयः श्रीकृष्णस्य पूजादिकं मासद्वयं यावत् कुर्वन्ति स्म। श्रीवादिराजमुनीनां काले मासद्वयस्यापेक्षया वर्षद्वयस्य अवधिः उत्तमः इति निश्चयः अभवत्। अस्य पूजा-कार्यपरिवर्तनस्य [[‘पर्यायमहोत्सवः’]] इति वद्न्ति । एषः पर्यायमहोत्सवः वर्षद्वये एकवारं जनवरीमासस्य तृतीये सप्ताहे प्रचलति ।
उडुपिनगरे श्रीकृष्णदेवालयः श्रीमदनन्तेश्वदेवालयः श्री चन्द्रमौळीश्वरदेवालयः गीताभवनम् इत्यादि दर्शनीयानि स्थलानि सन्ति । उडुपीनगरे सदा उत्सवाः भवन्ति । पर्यायोत्सवः श्रीकृष्णजन्माष्टमी लक्षदीपोत्सवः मकरसङ्कमणं विशेषोत्सवाः सन्ति ।
उडुप्याः श्रीकृष्णमन्दिरे कलासांस्कृतिकसङ्गीतकार्यक्रमाः आयोजिताः भवन्ति । मध्वसरोवरः राजाङ्गणं, काष्ठरथः, दीर्घा वृत्ताकारिका राजवीथी, गीताभवनम् इत्येते इतरविशेषाः । मध्वसरोवरे प्लवनयानोत्सवः (तेप्पोत्सवः) प्रचलति । प्रतिदिनम् उडुपिनगरं प्रति बहुजनाः आगच्छन्ति । श्रीकृष्णदर्शनं कृत्वा प्रसादं स्वीकुर्वन्ति मुख्यप्राणं च नमन्ति ।
गोपीचन्दनशिलायां श्रीकृष्णमूर्तिम् ओडभाण्डेश्वरप्रदेशे मध्वाचार्याः प्राप्तवन्तः । ततः पूर्वम् एकस्य सार्थवाहस्य नौका चण्डमारुतेन ग्रस्ता अभवत् । मध्वाचार्याः योगबलेन नौकां रक्षितवन्तः । सार्थवाहः भक्त्या इष्टं वस्तु स्वीकर्तुं प्रार्थनां कृतवान् । मध्वाचार्याः गोपीचन्दनशिलाम् स्वीकृतवन्तः । तस्यां शिलायां श्रीकृष्णमूर्तिः लब्धा इति अभिप्रायः अस्ति। उडुपीतः ओडभाण्डेश्वरः ४ कि.मी. दूरेऽस्ति । उडुपीतः समीपे समुद्रतीरे मल्पेप्रदेशे मत्स्योद्यमः, कापुप्रदेशे दीपस्तम्भः च प्रसिद्धौ।
==मार्गः==
: मार्गः- बेङ्गळूरुतः[[बेङ्गळूरु]]तः ४२२ कि.मी। राष्ट्रियमार्गः २६।[[ मङगळूरुतःमङगळूरु]]तः ५८ कि.मी ।राष्ट्रियमार्गः २७मङ्गळूरुतः(राष्ट्रियमार्गः ५८२७) कि.मी.। कुन्दापुरतः ४२ कि.मी। रेलयानार्थं कोङ्कणरेलमार्गे इन्द्राळी निस्थानम् ।
: वसतिः -बिर्लायात्रिवासः, [[श्रीकृष्णमठः]], श्रीकृष्णमठे यात्रिकानां भोजनव्यवस्था अस्ति ।
==वसतिः==
: वसतिः -बिर्लायात्रिवासः, [[श्रीकृष्णमठः]], श्रीकृष्णमठे यात्रिकानां भोजनव्यवस्था अस्ति ।
 
[[वर्गः:कर्णाटकस्य मण्डलानि]]
"https://sa.wikipedia.org/wiki/उडुपी" इत्यस्माद् प्रतिप्राप्तम्