"कबिनी" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
[[File:Kabani River.jpg|thumb|'''कबिनी''' नदी ]]
कबिनीं कपिला इत्यपि आह्वयन्ति । एषा दक्षिणभारते विद्यमाना काचित् नदी । केरलराज्यस्य वयनाड्मण्डले पनमरम् तथा मानन्तवाडी नद्योः सङ्गमेन उद्भूता एषा पूर्वाभिमुखं प्रवह्य्य कर्णाटकस्य रिमकूडलु नरसीपुरे कावेरीं सङ्गच्छति । अग्रे तमिळुनाडुद्वार प्रवह्य्य गङ्गासागरं गच्छति ।एषा कावेर्याः उपनदी अस्ति । एषा कावेर्या सह सम्मेलनात् २३० किलोमीटर्पर्यन्तं प्रवहति ।
 
[[वर्गः:नद्यः]]
"https://sa.wikipedia.org/wiki/कबिनी" इत्यस्माद् प्रतिप्राप्तम्