"ओडिशी" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
[[File:Nandini Ghosal 2.jpg|thumb|'''ओडिश्शीनृत्यभङ्गी''']]
'''ओडिशी'''[[भारतम्|भारतस्य]] काचित् शास्त्रीयनृत्यस्य पद्धतिः अस्ति । अस्य नृत्यस्य ओरिस्सी, उडिसी, ओडिसी इत्यपि भिन्नभिन्नेषु प्रान्तेषु व्यवहारः अस्ति । [[ओरियाभाषा]] - ଓଡ଼ିଶୀ}} , [[English]]:''Oṛiśī'') पुरातत्त्वशास्त्रानुसारम् इयं नृत्यपरम्परा भारतस्य प्राचीनतमा नृत्यपद्धतिः अस्ति । <ref>http://www.dancesofindia.co.in/classic-dances-india/odissi.html</ref><ref>http://odissi.itgo.com/</ref>
[[File:Sujata1.jpg|thumb|An Odissi exponentओडिश्शीनृत्यम्]]
अस्य नृत्यस्य त्रिभङ्ग्याः कारणेण भारतस्य अन्यनाट्यप्रकारात् भिन्ना इति ओडिशीनृत्यपद्धतिः इति वदन्ति । मस्तकस्य उरसः वस्तिप्रदेशस्य पृथक् चलनं भवति इति कारणेन अस्य त्रिभङ्गी इति नाम आगतम् ।<ref>[http://chandrakantha.com/articles/indian_music/nritya/odissi.html Article by David Courtney retrieved July 2008]</ref><ref name="hi">{{cite book|last=Sehgal|first=Sunil |title=Encyclopaedia of Hinduism: (H - Q).|url=http://books.google.co.in/books?id=wNQ82_yYeK8C&pg=PA868&dq=Tribhanga&ct=result#v=onepage&q=Tribhanga&f=false|year=1999|publisher=Sarup & Sons|isbn=8176250643|page=868}}</ref>
अस्य नृत्यस्य चौकम् इति भावभङ्गिः [[जगन्नाथः|पुरीजगन्नाथं]] द्योतयति । अस्मिन् नृत्ये अन्यभारतीयशिल्पकालासु यथा दृश्यते तथैव विविधैः भावाभिनयैः विविधप्रकारैः पादचालनैः च प्रात्रनिर्वणं भवति । अस्मिन् सामन्यभङ्गयः नाम अभङ्गी, अतिभङ्गी, त्रिभङ्गी व ।
 
==मूलम् इतिहासः च==
[[File:Temple-Jagannath.jpg|thumb|left|Templeओडिशाराज्यस्य ritualsपुर्यां ofस्थितः [[Jagannath Temple, Puri]], included Odissi.जगन्नाथदेवालयः]]
अस्य ओडिशीनृत्यस्य चित्रं सर्वप्रथमतया [[ओडिशाराज्यम्|ओडिशाराज्स्यस्य]] मञ्चापुरीगुहासु दृष्टम् । एतानि चित्राणि खरवेलराजस्य काले उत्कीर्णानि आसन् । चित्रे राजा खरवेलः द्वाभ्यां राज्ञिभ्यां सह उपविश्य नृत्यं पश्यन् अस्ति । यत्र काचित् वैश्यकन्या नृत्यं करोति महिलावाद्यवृन्दः नादयति । पूर्वं नृत्यमेतत् जात्यातीतम् आसीत् । कालक्रमेण ओडिशायाः मन्दिरानुबद्धम् अभवत् । पुरिस्थितस्य [[जगन्नाथमन्दिरम्|जगन्नाथमन्दिरस्य]] धार्मिककार्यक्रमेषु अस्य नृत्यस्य प्रदर्शनम् आरब्धम् । क्रमेण ओडिशायाः शैविते, शक्तः विशैविते मन्दिरेषु अपि अस्य नृत्यस्य प्रदर्शनम् आरब्धम् । कस्मिंश्चित् शिलाभिलेखने उत्कीर्णं यत् बौद्धालयस्य कर्पूरश्रीः इति काचित् देवदासी मत्रा मातमह्या च सह अत्र ओडिशीनृत्यस्य प्रदर्शनं करोति स्म इति । अनेन ज्ञायते यत् ओडिशिनृत्यं पूर्वम् आस्थाननृत्यप्रकारः आसीदिति । कालान्तरेण एतत् बौद्धानां जैननां हैन्दवानां च धार्मिकदेन्द्रेषु अस्य नृत्यस्य प्रदर्शनं व्याप्तम् । देवस्य सेवायां याः महिलाः स्वजीवनं समर्पितवत्यः भवन्ति स्म ताः भक्तिसमर्पणभावेन ओडिशीनृत्यसेवां कुर्वन्ति स्म । भारतीयदेवालयेषु विद्यमनेषु शिल्पकलासु एतादृशानि चित्राणि एव दृश्यन्ते । <ref name="nadanam.com">[http://www.nadanam.com/odissi/o_index.htm Odissi]</ref> ओडिशीनृत्यस्य इतिहासः उडिशाराज्यस्य उदयगिरिप्रदेशस्य राणिगुम्फागुहातः आरब्धः भवति । तत्र उत्कीर्णानि चित्राणि ओडिशीनृत्यस्य भावभङ्गीः दर्शयन्ति ।
 
==मन्दिरस्य इतिहासः==
[[भुवनेश्वरः]] [[ओडिशाराज्यम्|ओडिशाराज्यस्य]] राजधानी अस्ति । तस्मिन् उदयगिरिः खण्डगिरिः इति पर्वतप्रदेशे गुहाः सन्ति । अपि च केचन [[जैनमतम्|जैनमतस्य]] गुहाः सन्ति । त्रविद्यमानानि ओडिशीनृत्यस्य चित्राणि उत्कीर्णानि यानि क्रि.पू.दितीशतके रचितानि ।2<sup>nd</sup> एते गुहाः राज्ञः खरवेलस्य सेवायाम् आसन् । एताः शिल्पकालाः एतत् दृढयन्ति यत् इयं ओडिशीनृत्यकला एव देशस्य प्राचिनतमा नृत्यपद्धतिः इति । अपि च [[कोणार्कः|कोनार्कप्रदेशस्य]] [[सूर्यदेवालयः|सूर्यदेवालये]] [[भुवनेश्वरः|भुवनेश्वरस्य]] देवालये च एतादृशाः कलाः दृश्यन्ते । ओडिशाराज्यस्य रत्नगिरिपर्वतप्रान्तेषु कृतोत्खननकाले ओडिशीनृत्यस्य शिल्पकालाः अस्य इतिहासं समर्थयन्ति । हरिपुरेत्यदिषु पुण्यस्थानेषु बह्व्यः योगिन्यः तासां नृत्यशिल्पकाभिः स्मृताः। ओडिशीनृत्यप्रकारः विशेषतः शैवमन्दिरेषु प्रदर्शितः भवति यतः देवः शिवः नर्तकानां गुरुः इति भावः अस्ति । अपि अस्मिन् ब्रह्माण्डे नृत्यस्य अधिदेवः नटराजः इति कथ्यमानः शिवः एव । अतः नृत्यम् अपि देवतार्चनस्य काश्चन विधिः भवति । भुवनेश्वरस्य शैविते मन्दिरे ओडिशीनृत्यस्य असङ्ख्यातानि चित्राणि सन्ति । [[पुरिजन्नाथमन्दिरम्|पुरिजगन्नाथमन्दिरे]] [[कोणार्कसूर्यदेवालयः|कोणार्कसूर्यदेवालये]] च भित्तिषु ओडिशीनृत्यसमूहस्य चित्राणि उत्कीर्णानि सन्ति । एतानि ओडिशायः शैविते मन्दिरेषु अस्याः कलायाः शिक्षा प्रचलति स्म इति प्रमाणयन्ति ।
[[File:Alasa konark.jpg|thumb|[[कोणार्कमन्दिरम्|कोणार्कसूर्यदेवालये]] ओडिश्शीनृत्यभङ्गी]]
[[File:Alasa konark.jpg|thumb|Odissi pose at [[Konark Sun Temple]]]]
==परम्परा नर्तकाः च==
ओडिशीनृत्यपरम्परा माहिरिः नर्तकी गोटिपुरं च इति शालासु अस्तित्वं रक्षति ।
पङ्क्तिः २३:
===गोतिपुरपरम्परा===
[[ओरियाभाषा|ओरियाभाषया]] गोतिपुर इत्युक्ते एकाकी बालः इत्यर्थः । इतं नृत्यं तु केनचित् एकेन बालकेन महिलावेषेण प्रदर्श्यते । राज्ञः प्रतापरुद्रस्य प्रशासनकाले यः श्रीचैतन्यस्य अनुयायी आसीत् बालकानां नृत्यपरम्परा नाम गोतिपुरपद्धतिः समानीतः । यतः वैष्णवजनाः महिलानां नर्तनं नानुमन्यते स्म । <ref>http://www.orissadiary.com/orissa_profile/dance/Gotipua%20Dance.asp</ref>
[[Image:Rudrakshya 019.jpg|thumb|right|Odissi group performanceओडिश्शीसमूहनृत्यम्]]
==नृत्यकोशः परिभाषा च==
[[Image:Odissi in a Group.jpg|thumb|right|Odissi group performanceओडिश्शीसमूहनृत्यम्]]
*पारम्परिकम् ओडिशनृत्यम् विविधांशयुक्तं भवति ।
*मङ्गलाचरणम् - अयं देवताप्रर्थनयाः भागः । देवं जगन्नाथं संस्तुत्य अन्यदेवतायाः सुतिश्लोकगानेन सह तस्यार्थानुगुणं नृत्यं कुर्वन्ति । भूमौ नृत्यवजेन पादन्यासः क्रियते अतः क्षमां प्रार्थयन् मङ्गलाचरणे भुमिप्रणमः अपि अन्तर्गच्छति । त्रिखण्डिप्रणामः अपि भवति यत्र शिरसः ऊर्ध्वं, गुरोः मुखस्य पुरतः प्रेक्षकानाम् अभिमुखं च नृत्याङ्गना नमस्कारान् करोति ।
"https://sa.wikipedia.org/wiki/ओडिशी" इत्यस्माद् प्रतिप्राप्तम्