"छत्तीसगढराज्यम्" इत्यस्य संस्करणे भेदः

(लघु) Bhaskar Bhatt Joshi इति प्रयोक्त्रा छत्तीसगढ इत्येतत् छत्तीसघडराज्यम् इत्येतत् प्रति चालितम्
No edit summary
पङ्क्तिः १:
[[File:Chhattisgarh in India (disputed hatched).svg|thumb|]]
छत्तीसगढ [[भारतम्|मध्यभारतस्य]] एकं राज्यं भवति। [[मध्यप्रदेशराज्यम्|मध्यप्रदेशस्य]] आग्नेय कोणे विद्यमानः प्रदेशः छत्तीसगढ भवति। "छत्तीसगढि" भाषायां व्यवहरन्तिस्म जनाः। ’२०००’ तमे संवत्सरे नवम्बर मासे १ दिनाङ्के पृथक् राज्यत्वेन परिगणितम्। ’१६’ जनपदाः सन्ति छत्तीसगढ राज्ये। छत्तीसगढ राज्यस्य राजधानि [[रायपूर्]] भवति। भारतीय राज्येषु विस्तीर्णे अस्य राज्यस्य दशमस्थानं भवति। अस्य विस्तारः ५२,१९९ चदर मैलपरिमितं भवति। अस्य राज्यस्य वायव्ये [[मध्यप्रदेशराज्यम्|मध्यप्रदेशः]], पश्चिमे [[महाराष्ट्रम्|महाराष्ट्रा]], दक्षिणे [[आन्ध्रप्रदेशराज्यम्|आन्ध्रप्रदेशः]],पूर्वे [[ओरिस्साराज्यम्|ओरिसा]], ईशान्ये [[झारखण्डः]], उत्तरे [[उत्तरप्रदेशराज्यम्|उत्तरप्रदेशादयः]] सन्ति। “छत्तीस् घरी” एषा भाषा हिन्दी भाषायाः कश्चन प्रकारः। एषा भाषा अस्य राज्यस्य मुख्या भाषा भवति। ’द्राविडभाषायाः’ प्रभाविताः भाषाः, एवं प्रान्तीयाः भाषाः अपि अत्र सन्ति। छत्तीसगढ मूलतः एकं ग्रामीणं राज्यं भवति। नगरप्रदेशेषु केवलं २०% प्रतिशतं जनाः वासं कुर्वन्ति। छत्तीसघडराज्यस्य अद्यतन मौल्याधारेण २००४तमे संवत्सरे १२ बिलियन् यु एस् डोलर् गृहउत्पन्नम् आसीत् इति। अस्य राज्यस्य [[मध्यप्रदेशराज्यम्|मध्यप्रदेशात्]] विभागकरणानन्तरं ३०% प्रतिशतं खनिजस्य उत्पादनं कुर्वन्ति।
'''छत्तीसगढ़''' भारतस्‍य मध्‍यखण्‍डे प्रान्‍त: अस्‍ति।
==नामव्युत्पत्तिः==
अस्य राज्याय “छत्तीसगढ” इति नाम्ना व्यवहारः कुतः? अत्रत्य शासकाः ३६ राज्येषु शासनं कुर्वन्तिस्म। [[हिन्दीभाषा|हिन्दीभाषायां]] छत्तीस् नाम ३६ संख्या, "गढ्" इत्यस्य ’दुर्गः’ अर्थः। तानि राज्यानि कानि इति चेत्, रतन्पूर्, विजय्पूर्, खरौण्ड्, मारो, कौट्घड्, नवाघड्, सोन्दि, औखर्, पदर् भट्ट्, सेम्रिया, चम्पा, लाफा, छुरि, केण्ड, माटिन्, अपरोरा, पेण्ड्रा, कुकुटिखण्ड्रि, राज्पुर्, पटान्, सिमगा, सिन्गार्पुर्, लवन्, ओमेरा, दुर्ग, सरधा, सिरसा, मेन्हदि, खल्लारि, सिर्पुर्, फिगेश्वर्, राजिम्, इन्घन्घड्, सुवर्मर्, तेन्गन् घड् तथा अकाल्तारादि भवन्ति।
==भौगोलिकपरिचयः==
अस्य राज्यस्य उत्तरे तथा दक्षिणेच पर्वताः सन्ति। मध्यभागस्य भूमिः सुफला तथा समतलाच अस्ति। रज्यस्य ४४% प्रतिशतं भागम् अरण्येन व्यापृतम् अस्ति। रज्यस्य उत्तरभागः सिन्धु-गङ्गासमतलप्रदेशस्य शिखरभागे अस्ति। [[भागीरथी|गङ्गायाः]] उपनदी [[रैहाण्ड्]] अस्मिन्नेव स्थले प्रवहति। पूर्वपश्चिमभागयोः पर्वतानाम् आवलिः, महानद्याः प्रान्तभूमेः तथा सिन्धु-गङ्गासमतलप्रदेशयोः विभागं जनयति। रज्यस्य मध्यभागः महानद्याः तथा उपनदीनां तीरेषु अस्ति। अस्मिन् प्रदेशेषु “व्रीहेः” फलचयः अधिकतया भवति। पश्चिमभागस्य माय्कल् पर्वतैः महानद्याः तीरात् नर्मदा तीरं पृथकृतं भवति। एवं पूर्व [[ओरिस्साराज्यम्|ओरिसाराज्यस्य]] समतलप्रदेशाः पर्वतराजिभिः पृथकृतं दृश्यते। राज्यस्य दक्षिणभागः डेकन् प्रस्थभूमौ अस्ति। अस्य प्रदेशाय [[गोदावरीनदी|गोदावरी]] तथा अस्याः उपनदीः जलं ददन्ति। [[महानदी]] अस्य राज्यस्य मुख्या नदी भवति। अन्यनदीः [[हस्दो]],[[रिहान्द]], [[इन्द्रावति]], [[जोङ्क्]] तथा [[अर्पा]] भवन्ति।
==आर्थिकव्यवस्था==
इदानीन्तनेषु वर्षेषु छत्तीसगढस्य वाणिज्यस्य क्षिप्रगतिरस्ति।२००४-०५ तः २००८-०९ समये जि.डि.पि ७.३% प्रतिशतं प्रवृद्धम्। रज्यस्य ८०% प्रतिशतम् अधिकाः जनाः व्यवसायमेव अवलम्बिताः सन्ति। राज्यस्य ४३% प्रतिशतं भूमिः कृषिपूरितम् अस्ति। अत्रत्य मुख्याः फलचयाः [[व्रीहिः]], [[कलायः]], [[लङ्गुरा]],विविधधान्याः, तैलबीजाः भवन्ति। छत्तीसगढ प्रदेशं “[[भारतम्|भारतस्य]] अन्नपात्रम्” इति आह्वयन्ति। अस्मिन् राज्ये जलबन्धाः सन्ति। अतः जलाभावः नदृश्यते। राज्यस्य ४१.३३% प्रतिशतं भूमिः काननैः पूरितम् अस्ति।
छत्तीसगढस्य खनिजः समृद्धिरस्ति। अस्मिन् राज्ये [[भारतम्|भारतस्य]] २०% प्रतिशतं अयस्कान्तं तथा वज्रचूर्णञ्च उत्पादयन्ति। ’लोहः’, ’अङ्गारः’, ’बाक्सैट्’ इत्यादि लोहाः अत्र अधिकतया लभ्यन्ते। [[भारतम्|भारतदेशे]] कांस्यं अधिकतया अत्रैव लभ्यते। अन्य खनिजाः ’कोराण्डम्’, ’ग्र्यानेट्’, ’अमृतशिला’, ’वज्रादयः’ भवन्ति। राज्यस्य उत्तम अर्थव्यवस्थायै यन्त्रागाराणां महद्योगदानम् अस्ति। तेषु सार्वकारस्य “भिलाय्” अयस्कान्तस्य यन्त्रागारः तथा "एन् .टी.पि.सि." इत्यादयः। स्वतन्त्राः यन्त्रागाराः ’बाल्को’, ’लाफार्गे’ तथा ’जिन्दाल् स्टील्’ इत्यादयः भवन्ति।
==जनपदाः==
छत्तीसगढराज्ये १८ जनपदाः सन्ति।
[[बस्तार्]],<br>
[[बिलास्पुर्]]<br>
[[दान्तेवाड]](दक्षिण बस्तार्)<br>
[[धम् तरि]]<br>
[[दुर्ग]]<br>
[[जञ्जर्गिर्-चम्पा]]<br>
[[जश्पुर्]]<br>
[[काङ्केर्]] (उत्तर बस्तार्)<br>
[[कबीर् धाम्]] (कवर्धा)<br>
[[कोर्बा]]<br>
[[कोरिया]]<br>
[[महासमुन्द्]]<br>
[[नारायण्पुर्]]<br>
[[रायगढ्]]<br>
[[राय्पुर्]]<br>
[[राज् नन्द् गाव्]]<br>
[[बिजापुर्]]<br>
[[सूर्गुजा]]<br>
==धार्मिकता==
अस्मिन् राज्ये ९५% प्रतिशतं जनाः हैन्दवाः सन्ति। परुशराम नामि तथा वल्लभाचार्यादीनां केचन साधूनां मूलस्थानानि अस्मिन् राज्ये सन्ति। महर्षि महेशः योगि इति प्रख्यातः हिन्दूमुखण्डः तथा हरिकथाकारश्च आसीत्। अयं जबल्पुर प्रदेशीयः आसीत्। अल्पसंख्याकाः क्रिश्चियन् जानाः सन्ति। तेलि, सत्नामि तथा कुर्मि इत्यादयः समतलप्रदेशेषु विद्यमानाः जातयः। अरण्यप्रदेशेषु विद्यमानाः जातयः गोण्ड, हल्बा, कमार् उत बुज्ज् तथा ओरयान् इत्यादयः भवन्ति।
==प्रवासोद्यमः==
छत्तीसगढ [[भारतम्|भारतस्य]] हृदयभागे विद्यमानं राज्यम्। इदं राज्यं सांस्कृतिकपरंपरागतं प्रकृतिरम्यञ्च भवति। अस्मिन् राज्ये ’शिल्पकलामन्दिराणि’, ’पुरातनस्मारकानि’, ’वन्यजन्तवः’, ’बौद्धधर्मसंबन्धितानि’ स्थलानि च सन्ति। एवं ’प्रासादाः’, ’जलपाताः’, ’गुहादयः’ अस्मिन् राज्ये विराजन्ते। आगतेभ्यः यात्रिकेभ्यः सन्तोषं जनयन्ति एते। “भोराम् देव्” छत्तीसगढप्रदेशस्य अत्यन्तप्राचीनदेवालयः भवति। अस्य देवालयस्य “लघु खूजुराहो” इति प्रसिद्धिरस्ति। अस्य देवालयस्य निर्मितकालः ७ तम शतकादारभ्य ११ तम शतमानं भवेदिति। अयं देवालयः [[कवार्धाद]] समीपे अस्ति। इतः १८ कि.मि भवति देवालयः विद्यते। "गिरौध् पुरि" सत्नामीधर्मस्य पवित्रक्षेत्रं भवति। ’सिर् पुर्’ तथा ’मल्हार्’ उभावपि ऐतिहासिके स्थले भवतः। [[चीनः|चीनदेशस्य]] इतिहासकारः ’झुयान् झाङ्ग्’ उभयत्र आगतवान् आसीत्। इतः २० कि.मि. दूरे “तालारुद्रः”प्रख्यातदेवालयः अस्ति। ’पालियाक्षेत्रे’ शिवस्य देवालयः अस्ति। [[जञ्जिगिर्]] क्षेत्रे विष्णोः अपूर्णः देवालयः अस्ति। [[खरोद्]] क्षेत्रे ’लक्ष्मणेश्वरस्य’ देवालयः अस्ति। [[शियोरिनारायण्]] क्षेत्रे ’श्रीरामस्य’ देवालयः अस्ति। [[सिङ्घ्पूर्]] प्रदेशे ऐतिहासिकचित्रसहिताः गुहाः सन्ति। [[राजिम् भगवान्]] क्षेत्रं “राजीवलोचन” देवालयाय प्रसिद्धमस्ति। [[रतन्पुर्|रतन्पुरे]] महामायायाः देवालयः अस्ति। अत्रैव [[रतन्पुर्|रतन्पुरे]] [[खुदिया]] जलबन्धः, [[खुताघाट्]] जलबन्धः तथा [[लोर्मि]] जलबन्धाश्च सन्ति। “अचानक् मार्” अस्य राज्यस्य प्रसिद्धं वन्यमृगसंरक्षणोद्यानम् अस्ति। “अचानक् मार्” संरक्षणोद्यानस्य ’१९७५’ तमे संवत्सरे स्थापनं कृतम्।
 
 
 
 
 
 
राजधानी - [[रायपुर]]
 
भाषा - [[हिन्‍दी]]
[[वर्गः: भारतस्य राज्यानि]]
[[वर्गः: भारतम्]]
"https://sa.wikipedia.org/wiki/छत्तीसगढराज्यम्" इत्यस्माद् प्रतिप्राप्तम्