"छत्तीसगढराज्यम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ९:
छत्तीसगढस्य खनिजः समृद्धिरस्ति। अस्मिन् राज्ये [[भारतम्|भारतस्य]] २०% प्रतिशतं अयस्कान्तं तथा वज्रचूर्णञ्च उत्पादयन्ति। ’लोहः’, ’अङ्गारः’, ’बाक्सैट्’ इत्यादि लोहाः अत्र अधिकतया लभ्यन्ते। [[भारतम्|भारतदेशे]] कांस्यं अधिकतया अत्रैव लभ्यते। अन्य खनिजाः ’कोराण्डम्’, ’ग्र्यानेट्’, ’अमृतशिला’, ’वज्रादयः’ भवन्ति। राज्यस्य उत्तम अर्थव्यवस्थायै यन्त्रागाराणां महद्योगदानम् अस्ति। तेषु सार्वकारस्य “भिलाय्” अयस्कान्तस्य यन्त्रागारः तथा "एन् .टी.पि.सि." इत्यादयः। स्वतन्त्राः यन्त्रागाराः ’बाल्को’, ’लाफार्गे’ तथा ’जिन्दाल् स्टील्’ इत्यादयः भवन्ति।
==जनपदाः==
[[File:Chhattisgarh.png|thumb|'''छत्तीसगढ जनपदाः''']]
छत्तीसगढराज्ये १८ जनपदाः सन्ति।
[[बस्तार्]],<br>
"https://sa.wikipedia.org/wiki/छत्तीसगढराज्यम्" इत्यस्माद् प्रतिप्राप्तम्