"अलङ्काराः" इत्यस्य संस्करणे भेदः

पङ्क्तिः २४:
अलङ्काराणां महत्त्वम् अनेनैव सिद्ध्यति यत् काव्यशास्त्रे अलङ्काराणां सङ्ख्या सततं वर्धमाना दृश्यते । सर्वप्रथमं भरतमुनेः नाट्यशास्त्रे चतुर्णाम् अलङ्काराणां वर्णनं प्राप्यते । ततः भामहः काव्ये अलङ्काराणां महत्त्वम् उपलक्ष्य [[अलङ्कारसम्प्रदाय]]म् प्रावर्तयत् । एतेषां सङ्ख्या वर्धमाना जगन्नाथस्य रसगङ्गाधरे शताधिकं प्राप्ता । (प्रसारणीयः)
 
आदौ अलङ्कारा: द्विधा वर्गीक्रियन्ते - [[शब्दालङ्कारः]] [[अर्थालङ्कार]]श्च इति
* [[शब्दालङ्कारः]]
* [[अर्थालङ्कारः]]
"https://sa.wikipedia.org/wiki/अलङ्काराः" इत्यस्माद् प्रतिप्राप्तम्