"कुसुमकन्दरराष्ट्रियोद्यानम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १६:
}}
 
'''कुसुमकन्दरराष्ट्रियोद्यानं ''' [[भारतम्|भारतस्य]] [[उत्तराखण्डराज्यम्|उत्तराखण्डराज्यस्य]] राष्ट्रियोद्यानम् । हिमालस्य पश्चिमभागस्य उन्नतप्रदेशे विद्यमानम् एतत् उद्यानं प्राकृर्तिकसौन्दर्यस्य स्थनम् । अत्र शताधिकजातीयानां कुसुमानां सहजोद्यानम् अस्ति । जिववैविध्यस्य आवासस्थाने कुसुमकन्दरोद्याने कृष्णभल्लूकाः, हिमचित्रकाः, पिङ्गलभल्लूकाः, निलमेषाः इत्यादयः निवसन्ति । उद्यानस्य उन्नतभूप्रदेशः निबिडं दरियुक्तं नास्ति । अस्य राष्ट्रियोद्यानस्य विस्तीरं ८७.५०व.की.मी. अस्ति । कुसुमकन्दरराष्ट्रियोद्यानं पश्चिमहिमालयस्य जीवसङ्कुलस्य प्रतिनिधिः अन्तारष्ट्रियस्तरे महत्वपूर्णम् अस्ति । अत्र विद्यमानेषु जीवसङ्कुलेषु बहवः विनाशपथे सन्ति । अत्र विद्यमानाः काश्चन जातयः उत्तराखाण्डराज्यस्य अन्यस्थानेषु [[नन्दादेवी - उद्यानम्|नन्दादेवीराष्ट्रियोद्याने]] वा न दृश्यन्ते । हिमालयस्य अन्यप्रदेशेषु लभ्यमानौषधमूलानाम् अपक्षया अत्र अधिकानि लभ्यन्ते । सप्तजातीनां पक्षयः अत्र व्याप्ताः । कुसुमकन्दरोद्यानं क्रि.श. १९८२तमवर्षे राष्ट्रियोद्यानम् इति उद्घुष्टम् । [[उत्तराखण्डराज्यम्|उत्तराखण्डराज्यस्य]] गडवालप्रदेशेस्य उन्नतस्थने विद्यमाम् एतत् उद्यानं वर्षे बहुकालं गन्तुं न शक्नुमः । अस्य उद्यानस्य अत्युन्नतं स्थानं नाम ६७१९मी. उन्नतः गौरी पर्वतः । कुमकन्दरोद्याने न कापि जनवसतिः नास्ति । पालितपशूनां चारणं तत्र निषिद्धम् । जून् तः अक्टोबरपर्यन्तम् अयं प्रदेशः हिमेनावृतः भवति ।
 
ಪುಷ್ಪಕಣಿವೆ ರಾಷ್ಟ್ರೀಯ ಉದ್ಯಾನ ಪ್ರದೇಶದಲ್ಲಿ ಯಾವುದೇ ಜನವಸತಿ ಇಲ್ಲ. ಅಲ್ಲದೆ ಜಾನುವಾರುಗಳನ್ನು ಇಲ್ಲಿ ಮೇಯಿಸುವುದನ್ನು ನಿಷೇಧಿಸಲಾಗಿದೆ. ಜೂನ್ ನಿಂದ ಅಕ್ಟೋಬರ್ ತಿಂಗಳವರೆಗೆ ತೆರೆದಿರುವ ಈ ಪ್ರದೇಶವು ವರ್ಷದ ಇತರ ಸಮಯದಲ್ಲಿ ಸಂಪೂರ್ಣವಾಗಿ ಹಿಮದಿಂದ ಮುಚ್ಚಿಹೋಗಿರುತ್ತದೆ.
 
==चारणम्==
"https://sa.wikipedia.org/wiki/कुसुमकन्दरराष्ट्रियोद्यानम्" इत्यस्माद् प्रतिप्राप्तम्