"चारमीनार्" इत्यस्य संस्करणे भेदः

चारमीनार- [[File:CharminarView-1.jpg|thumb|चारमीनार् पार्श्वदृश्य... नवीनं पृष्ठं निर्मितमस्ति
 
पङ्क्तिः ९:
गोपुराणि ५० मीटर उन्नतानि ३० मीटर् विस्तृतानि च सन्ति । चतुर्षु र्भागेषु तोरणानि सन्ति । एतेषां पार्श्वभागे पाटलपुष्पाणां सुन्दरचित्रणनि , अरेबिकभाषया शासनानि च चित्रितानि सन्ति । उपरि गन्तुं सोपानानि सन्ति । गोपुरशिखरेभ्यः नगरदर्शनम् अतीवानन्दाय भवति । चारमीनारप्रदेशं परितः आपणाः सन्ति । अत्र आभरणानां विपणिः काचकङ्कणानां मौक्तिकानां च वाणिज्यं च सदा प्रसिद्धम् अस्ति ।
प्रवेशकालः –प्रातः ९ वादनतः सायं ४ वादनं यावत् । सायङ्काले ७ वादनतः ९ वादनपर्यन्तं दीपोत्सवः भवति । गोपुराणि प्रकाशे अति सुन्दराणि भवन्ति ।
[[वर्गः:आन्ध्रप्रदेशस्य प्रेक्षणीयस्थानानि]]
 
[[zh-min-nan:Charminar]]
[[fa:چهارمنار]]
"https://sa.wikipedia.org/wiki/चारमीनार्" इत्यस्माद् प्रतिप्राप्तम्