"भीमबेट्का-शिलाश्रयाः" इत्यस्य संस्करणे भेदः

पङ्क्तिः २०:
==शिलाकलाः==
[[चित्रम्:A man being hunted by a beast, Bhimbetka Cave paintings.jpg|thumb|250px|शैलचित्रम्]]
भीमभेट्कायाः शिलाश्रये ७५० गुहगृहाणि सन्ति । तेषां भित्तयः विचित्रचित्रैः सज्जिताः । पूर्वशिलायुगात् मध्यैतिहासिककालपर्यन्तः एताः गुहाः मानवानां गतिविधीनां केन्द्रः आसीत् । ।<ref name=अतुल्यम्/> बहूमूल्या ऐतिहासिकसम्पत्तिः [[भारतसर्वकारः|भारतसर्वकारस्य]] पुरातत्त्वसर्वेक्षणविभागस्य सम्पालने अस्ति । भिमबेट्काक्षेत्रस्य प्रवेशे एव शिलोच्चये लिखिताः कश्चन अंशाः दृग्गोचराः भवन्ति । अत्र विद्यमानानि चित्राणि समूहिकनृत्यस्य, मृगयायाः, पशुपक्षीणां, युद्धस्य, रेखाङ्कितमानवाकृतीनां, प्राचीनकालस्य मानवजीवनस्य च विषये बोधयन्ति । चित्राणि खनिजमूलस्य पाटलवर्णेन, रक्तवर्णेन, श्वेतवर्णेन, पीतवर्णेण, हरिद्वर्णेन च चित्राणि रचितानि ।<ref name="भारतम्"/>शिलाश्रयाणाम् अन्तः चालस्य सानुप्रदेशः
 
भीमभेट्कायाः शिलाश्रये ७५० गुहगृहाणि सन्ति । तेषां भित्तयः विचित्रचित्रैः सज्जिताः । पूर्वशिलायुगात् मध्यैतिहासिककालपर्यन्तः एताः गुहाः मानवानां गतिविधीनां केन्द्रः आसीत् । ।<ref name=अतुल्यम्/> बहूमूल्या ऐतिहासिकसम्पत्तिः [[भारतसर्वकारः|भारतसर्वकारस्य]] पुरातत्त्वसर्वेक्षणविभागस्य सम्पालने अस्ति । भिमबेट्काक्षेत्रस्य प्रवेशे एव शिलोच्चये लिखिताः कश्चन अंशाः दृग्गोचराः भवन्ति । अत्र विद्यमानानि चित्राणि समूहिकनृत्यस्य, मृगयायाः, पशुपक्षीणां, युद्धस्य, रेखाङ्कितमानवाकृतीनां, प्राचीनकालस्य मानवजीवनस्य च विषये बोधयन्ति । चित्राणि खनिजमूलस्य पाटलवर्णेन, रक्तवर्णेन, श्वेतवर्णेन, पीतवर्णेण, हरिद्वर्णेन च चित्राणि रचितानि ।<ref name="भारतम्"/>शिलाश्रयाणाम् अन्तः चालस्य सानुप्रदेशः उत्कीर्णम् अञ्जलिचिह्नम् एकलक्षवर्षप्राचीनम् । एतासु कृतिषु मानवजीवनस्य घटनाः चित्रितानि सन्ति । एतत् सहस्राधिकवर्षाणां जीवनदर्शनम् । अत्र रचितानि चित्राणि मुख्यतया नृत्यानां, साङ्गीतानां, मृगयायनाम्, अश्वारोहणस्य, गजारोहणस्य, आभूषणानां, मधुसङ्ग्रहस्य, च सन्ति । एतदतिरिच्य व्याघ्राः, सिंहाः, वराहाः, हस्तिनः, श्वानाः,मकराः च अत्र वर्णवैविध्येन चित्रिताः । अत्र भित्तषु धार्मिकसङ्केताः चित्रिताः ये पूर्वैतिहासिककाले प्रसिद्धाः आसन् । <ref name="भारतम्"/> एव भीमबेट्कायाः प्राचीनमानवस्य संज्ञात्मकः विकासः विश्वस्य अन्यस्थलानाम् अपेक्षया सहस्राधिकवर्षेभ्यः पूर्वमेव अभवत् । अनेन एतत् स्थानं मानवजीवनविकासस्य आरम्भिकं स्थानम् इति विश्वासः ।
शैलाश्रयों की अंदरूनी सतहों में उत्कीर्ण प्यालेनुमा निशान एक लाख वर्ष पुराने हैं। इन कृतियों में दैनिक जीवन की घटनाओं से लिए गए विषय चित्रित हैं। ये हज़ारों वर्ष पहले का जीवन दर्शाते हैं। यहाँ बनाए गए चित्र मुख्यतः नृत्य, संगीत, आखेट, घोड़ों और हाथियों की सवारी, आभूषणों को सजाने तथा शहद जमा करने के बारे में हैं। इनके अलावा [[बाघ]], [[सिंह]], [[जंगली सुअर]], [[हाथी|हाथियों]], [[कुत्ता|कुत्तों]] और [[घड़ियाल|घडियालों]] जैसे जानवरों को भी इन तस्वीरों में चित्रित किया गया है। यहाँ की दीवारें धार्मिक संकेतों से सजी हुई है, जो पूर्व ऐतिहासिक कलाकारों के बीच लोकप्रिय थे।<ref name="भारत"/> इस प्रकार भीम बैठका के प्राचीन मानव के संज्ञानात्मक विकास का कालक्रम विश्व के अन्य प्राचीन समानांतर स्थलों से हजारों वर्ष पूर्व हुआ था। इस प्रकार से यह स्थल मानव विकास का आरंभिक स्थान भी माना जा सकता है।
 
== निकटवर्ती पुरातात्विक स्थल ==
"https://sa.wikipedia.org/wiki/भीमबेट्का-शिलाश्रयाः" इत्यस्माद् प्रतिप्राप्तम्