"तिरुप्पूरमण्डलम्" इत्यस्य संस्करणे भेदः

तिरुप्पूरमण्डलं(तमिऴ्: திருப்பூர்மாவட்டம் आ... नवीनं पृष्ठं निर्मितमस्ति
 
पङ्क्तिः ६:
 
==भौगोलिकम्==
तिरुप्पूरमण्डलं तमिऴ्नाडुराज्यस्य पश्चिमभागे पश्चिमघट्टप्रदेशानां सीमायांवर्तते । अतः अत्रत्यः वायुगुणःअनुष्णाशीतः । अस्यमण्डलस्य विस्तारः ५१६.१२ चतुरश्रकिलोमीटर् । अस्यमण्डलस्य पश्चिमे कोयम्पुत्तूरुमण्डलम्, उत्तरेईरोडुमण्डलम्, पूर्वभागे करूरुमण्डलम्, आग्नेयदिशि दिण्डुक्कलमण्डलं च अस्ति । मण्डलस्य दक्षिणभागे केरलराज्यं वर्तते ।
तिरुप्पूरमण्डलंतमिऴ्नाडुराज्यस्यपश्चिमभागेपश्चिमघट्टप्रदेशानांसीमायांवर्तते । अतःअत्रत्यःवायुगुणःअनुष्णाशीतः । अस्यमण्डलस्यविस्तारः ५१६.१२ चतुरश्रकिलोमीटर् । अस्यमण्डलस्यपश्चिमेकोयम्पुत्तूरुमण्डलम्, उत्तरेईरोडुमण्डलम्, पूर्वभागेकरूरुमण्डलम्, आग्नेयदिशिदिण्डुक्कलमण्डलं च अस्ति । मण्डलस्यदक्षिणभागेकेरलराज्यंवर्तते ।
पश्चिमघट्टानां प्रभावेण तिरुप्पूरमण्डलस्य दक्षिण-नैर्ऋत्यप्रान्तेषु उत्तमावृष्टिःभवति । मण्डलस्य अन्ये भागाः पश्चिमघट्टानां वृष्टिच्छायायां सन्ति इति कारणेन अधिकावृष्टिः न भवति । किन्तु आह्लादकरः वायुगुणः आवर्षम् अनुभूयते । मण्डले प्रवहन्तीषु नदीषु नोय्यल्, अमरावती च प्रमुखे । कृषिकार्यस्य मुख्यंजलमूलम् अमरावतीनदी एव । अमरावती-तिरुमूर्तिजलबन्धाभ्यां कृषिकार्यार्थं जलं वितीर्यते ।
पश्चिमघट्टानांप्रभावेणतिरुप्पूरमण्डलस्यदक्षिण-नैर्ऋत्यप्रातेषुउत्तमावृष्टिःभवति । मण्डलस्यअन्येभागाःपश्चिमघट्टानांवृष्टिच्छायायांसन्तिइतिकारणेनअधिकावृष्टिः न भवति । किन्तुआह्लादकरःवायुगुणःआवर्षम्अनुभूयते । मण्डलेप्रवहन्तीषुनदीषुनोय्यल्, अमरावती च प्रमुखे । कृषिकार्यस्यमुख्यंजलमूलम्अमरावतीनदीएव । अमरावती-तिरुमूर्तिजलबन्धाभ्यांकृषिकार्यार्थंजलंवितीर्यते ।
 
==जनसंख्या==
"https://sa.wikipedia.org/wiki/तिरुप्पूरमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्