"तूतुकुडिमण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ६५:
|publisher=
|pages=
|format=Excel}}
</ref>
| demographics_type1 = भाषाः
| demographics1_title1 = व्यावहारिक
Line ७५ ⟶ ७६:
| area_code_type = Telephone code
| area_code = 0461
| iso_code = [[ISO 3166-2:IN|<!-- ISO 3166-2 -->]]
| registration_plate =
</ref>
| blank1_name_sec1 = [[IUCN protected area categories|IUCN category]]
| blank1_info_sec1 = <!-- for protected areas only -->
| blank2_name_sec1 = Central location:
Line ८७ ⟶ ८८:
 
 
तूत्तुकुडिमण्डलं (तमिऴ्:தூத்துகுடி மாவட்டம் आङ्ग्लम्: Thoothukudi District) दक्षिणभारतस्य [[तमिऴ्नाडु|तमिऴ्नाडुराज्यस्य]] ३२ मण्डलेषु अन्यतमम् । ‘ट्युटिकारिन् मण्डलम्’ इति अस्य मण्डलस्य ब्रिटिश्कालिकं नाम । अस्य केन्द्रस्थानं तूत्तुकुडिनगरम् । इदं नगरं मौक्तिकानाम् उत्पादनेन प्रसिद्धम् अस्ति । ‘तमिऴ्नाडुराज्यस्य द्वारम्’ इति विख्यातम् इदम् ।
 
==भौगोलिकम्==
Line १३६ ⟶ १३७:
अयं क्रैस्तदेवालयः षोडशशतके निर्मितः । अत्र पोर्चुगीसशैल्याः निर्माणं दृश्यते । सन्त फ़्रान्सिस् ज़ेवियरः १५४२तमे वर्षे इमं देवालयं सन्दर्शितवान् । १९८२तमे वर्षे अस्य देवालयस्य ४००तमवार्षिकोत्सवस्य समये पोपेन द्वितीयजानपालेन अस्य बेसिलिकापदविः प्रदत्ता ।
 
==बाह्यसम्पर्कतन्तुः==
* [http://www.thoothukudi.in Thoothukudi]
* [http://www.tutyonline.com/ A to Z of Thoothukudi]
* [http://www.thoothukudionline.in/ All About Thoothukudi]
* [http://www.thoothukudi.com/ Thoothukudi corporation]
 
[[ar:ضاحية ثوثكدي]]
 
[[en:Thoothukudi district]]
[[de:Thoothukudi (Distrikt)]]
[[es:Distrito de Thoothukudi]]
[[fr:District de Thoothukudi]]
[[hi:तूतूकुड़ी जिला]]
[[it:Distretto di Thoothukudi]]
[[mr:तूतुकुडी जिल्हा]]
[[nl:Thoothukudi (district)]]
[[ja:トゥーットゥックディ県]]
[[no:Thoothukudi (distrikt)]]
[[pnb:ضلع ٹھوٹھوکوڈی]]
[[pl:Tuticorin (dystrykt)]]
[[ru:Тутикорин (округ)]]
[[ta:தூத்துக்குடி மாவட்டம்]]
[[vi:Thoothukudi (huyện)]]
{{तमिळनाडु मण्डलाः}}
 
"https://sa.wikipedia.org/wiki/तूतुकुडिमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्