"गुजरातीभाषा" इत्यस्य संस्करणे भेदः

(लघु) r2.7.2) (Robot: Adding or:ଗୁଜୁରାଟି ଭାଷା, tr:Gucaratça; modifying sh:Gudžarati jezik
(लघु) r2.7.3) (Robot: Adding pa:ਗੁਜਰਾਤੀ ਬੋਲੀ; अंगराग परिवर्तन
पङ्क्तिः ४:
|pronunciation =
|states = {{Flag|Country1}} <br /> {{Flag|Country2}}
|region = [[ गुजरातराज्यम्]]
|latd = | latm = | latNS = <!-- latitude degrees/minutes/direction -->
|longd = | longm = | longEW = <!-- longitude degrees/minutes/direction -->
पङ्क्तिः १०:
}}
'''गुजराती'''(ગુજરાતી)भाषा भारतस्य राज्याङ्गे उल्लिखितासु पञ्चदशसु भाषासु अन्यतमा । [[गुजरातराज्यम्|गुजरातराज्यस्य]] राज्यभाषा । भारतदेशस्य विविधेषु भागेषु एशिया-आफ्रिकाखण्डेषु च गुजरातभाषाभाषिणः निवसन्ति । ६५,५०,००,००० जनाः गुजरातिभाषया भाषन्ते । इयं भाषा भारतीय-आर्यभाषासु अन्यतमा । गुजरातराज्यस्य पूर्वसीमायाम् ईशान्यसीमायां च राजस्थानीभाषा विद्यते इत्यतः अनयोः भाषयोः सङ्गमनं दृश्यते । अधिकतया भाषमाणासु भाषासु २६ तमे स्थाने विद्यन्ते इयं भाषा । [[महात्मा गान्धिः]], [[सरदार् वल्लभभायी पटेलः]], [[स्वामी दयानन्दसरस्वती]], [[मोरारजी देसायी]], [[जे.आर्.डि.टाटा]], [[धीरूभाई अंबानी]], [[महम्मद् आलि जिन्ना]] इत्येतादृशानां बहु प्रसिद्धजनानां मातृभाषा अस्ति गुजरातीभाषा ।
[[Imageचित्रम्:Map Gujarat state and districts.png|thumb|right|गुजरातस्य मानचित्रम्|275px]]
== इतिहासः ==
वैचारिकासाहित्यदृष्ट्या आधुनिकगुजरातीसाहित्यं समृद्धं वर्तते । अस्य साहित्यपरम्परा सहस्रवर्षेभ्यः दृश्यते । उपदेशात्मकगद्यं, भावगीतात्मकं प्रशंसात्मकञ्च पद्यसाहित्यं तस्मिन् स्तरे दृश्यते । गुजरातीलिपिः देवनागरीलिपेः सादृश्यं भजते । सप्तशतात् वर्षेभ्यः पश्चिमभारते [[गुजरातराज्यम्|गुजरात]]-[[राजस्थानम्|राजस्थानराज्ययोः]] अस्याः लिपेः उपयॊगः दृश्यते । इयं लिपिः '''महाजनी''' इति कथ्यते । अस्याः वर्णमाला [[संस्कृतम्|संस्कृतजन्या]] विद्यते । अक्षराणाम् आकारः देवनागर्याः सदृश्यतां भजते ।
[[Imageचित्रम्:Tisdall148.PNG|thumb|right|१८९२-कालावधौ लिखितस्य पुस्तकस्य कश्चन भागः]]
गुजरातीभाषा भारोपीयभाषापरिवारस्य भारतीय-इरानी-उपवर्गस्य भारतीय-आर्यशाखायाम् अन्तर्भूता भाषा । भारतीय-आर्यगणस्य प्रमुखशाखाद्वयं (उत्तरशाखा - पहाडि, पञ्जाबी, लहन्दा, सिन्धी, कच्छिभाषाश्च । पूर्वशाखा - वङ्ग, असम, ओरियाभाषाश्च ।) पृथक् यदा जातं तदा पश्चिमशाखा(गुजराती, राजस्थानी, भीली), दक्षिणशाखा(मराठी, कोङ्कणी), मध्यमशाखा(पश्चिमहिन्दी) च पृथक् जाताः । मध्यमशाखाभाषायां नामवाचिनः पुंलिङ्ग-एकवचनस्य रूपम् अकारान्तं भवति चेत् पश्चिमशाखाभाषासु ओकारान्तं रूपं दृश्यते । उदा - घोडा (अश्वः) इत्येतत् पदं गुजरातीभाषया घोडो जातमस्ति । पश्चिम-दक्षिणशाखाभाषासु नपुंसकलिङ्गं विद्यते ।
 
== ध्वनिव्यवस्था ==
गुजरातीभाषायाः ध्वनिव्यवस्थायाः वैशिष्ट्यम् -
:अष्ट स्वराः
पङ्क्तिः २३:
:सर्वे स्वराः घोषाः अर्धघोषाः च भवितुम् अर्हन्ति
:ह्रस्वस्वराः विद्यन्ते चेदपि स्वरमात्रायाः अधिकं महत्त्वं न विद्यते
[[Imageचित्रम्:Gandhi's hut-karadi.jpg|thumb|right|250px|गुजरातीमातृका-गान्धेः कुटीरं प्रति गमनाय सङ्केतः]]
 
== व्याकरणम् ==
नामरूपेषु लिङ्गत्रयं, वचनद्वयञ्च विद्यते । विशेष्य-विशेषण-कृदन्तरूपाणि त्रिषु लिङ्गेषु एकवचने बहुवचने च प्राप्तुं शक्यानि । विभक्तित्रये रूपाणि स्पष्टतया प्राप्तुं शक्यानि - प्रत्यक्ष-एकवचनम्, प्रत्यक्ष-बहुवचनम्, परोक्षरूपञ्च । एवं पुंलिङ्गनामपदानि(दिक्रो) रूपद्वयं, नपुंसकलिङ्गनामपदानि(माथू) त्रीणि रूपाणि च प्राप्नुवन्ति । सबलनामपदानां (हाथि, मच्चर्) स्त्रीलिङ्गनामपदानाञ्च(दिक्रि, सत्ता, तमाखु) विभक्तिप्रत्ययाः न भविष्यन्ति ।
=== पुरुषवाचकम् ===
पङ्क्तिः ३२:
क्रियापदरूपेषु पुरुष-वचनव्यवस्था विद्यते । परप्रत्ययानां योजनेन काल-अवस्था-विशेषाः निर्दिश्यन्ते । 'हो' इत्येतेन सहायकक्रियापदयुक्तैः बहुपदरचनानां द्वारा पूर्णकालाः सूचयिष्यन्ते । तात्कालिकवर्तमानकालिक-भूतकालिक-पूर्वकालिकरूपाणि कृदन्तानि भवन्ति । नामपदेभ्यः इव एतेभ्यः अपि विभक्तिप्रत्ययाः योजयितुं शक्याः । एकवचने द्वयं बहुवचने द्वयम् इव रूपचतुष्टयं स्पष्टतया प्राप्तुं शक्नुमः ।
 
== बाह्यशृङ्खला ==
* [http://www.gujaratilexicon.com Gujarati Online Dictionary & Language Resources]
* [http://wikitravel.org/en/Gujarati_phrasebook Gujarati phrasebook at Wikitravel]
पङ्क्तिः ४५:
* [http://www.languageshome.com/Hindi-Gujarati.htm हिन्दीमाध्यमेन गुजरातीभाषा पठ्यताम्]
* [http://groups.google.co.in/group/technical-hindi/web/Gujarati%20to%20Hindi%20Translator_01.htm?hl=en गुजरातीतः हिन्दीभाषां प्रति अनुवादः] (जालपुटे उपलभ्यते)
* [http://service.gurjardesh.com/FontConversion.aspx Convert Non-unicode Gujarati Font into Gujarati Unicode Font]
* [http://www.ciil-ebooks.net/html/bbjassamese/coverpage.html भारतीयभाषाज्योतिः: गुजराती] —हिन्दीमाध्यमेन गुजरातीभाषायाः पठनाय पुस्तकम्
* [http://www.taptilok.com/pages/details.php?cat_sl_no=5&detail_sl_no=15 हिन्दीभाषायाः विकासाय गुजरातस्य सांप्रदायिककवीनां योगदानम्] (सीमा राठौर)
 
[[वर्गः:भाषा|गुजराती]]
पङ्क्तिः ९५:
[[or:ଗୁଜୁରାଟି ଭାଷା]]
[[os:Гуджаратаг æвзаг]]
[[pa:ਗੁਜਰਾਤੀ ਬੋਲੀ]]
[[pl:Język gudźarati]]
[[pms:Lenga gujarati]]
"https://sa.wikipedia.org/wiki/गुजरातीभाषा" इत्यस्माद् प्रतिप्राप्तम्