"पश्चिमघट्टाः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः २३:
अत्र सहस्राधिकविधाः तरुलताः, १३९विधाः सस्तनिनः, ५०८विधाः प्रादेशिकपक्षिणः, २५९विधाः प्रादेशिकाः द्विचरिणः च सन्ति ।एतेषां सर्वेषाम् आश्रयस्थानम् अस्ति पश्चिमघट्टप्रदेशः । जगति नाशं अनुभवत्सु जीववैविध्येषु ३२५ वंशीयाः जीविनः पश्चिमघट्टे सन्ति । पश्चिमघट्टः नैजार्थे पर्वतश्रेणी न । दक्षिणपीठभूमेः पश्चिमपरिधौ एते सन्ति । सामान्यतः १५० दशलक्षवर्षेभ्यः पूर्वम् गोण्डानामहाभूखण्डः छिद्रः अभूत् । तदा पश्चिमघट्टानाम् रचनाऽपि अभूत इति शङ्कते । घट्टप्रदेशेस्मिन् सामान्यतः दृश्यमानाः शिलास्तावत् बसाल्ट् । अस्य स्तरः भूमौ ३ कि. मी. पर्यन्तं व्याप्य तिष्ठति । एवम् अन्यः शिलाप्रकारास्तावत् ग्रानैट्, स्वोंडालैट्, लेप्टिनैट्, चार्नोकैट् इत्यादयः । उत्तरे सात्पुरश्रेणीतः आरभ्य दक्षिणे स्थितपश्चिमघट्टानां मुख्यश्रेण्यः, [[सह्याद्रिः]], [[बिळिगिरिः]] [[सर्वरायन् श्रेणी]] , एवं [[नीलगिरिः]] । बिलिगिरिपर्वतश्रेण्यः पश्चिमपूर्वघट्टयोः सन्धिस्थाने अस्ति । पश्चिमघट्टस्य मुख्यशिखराणि साल्हेर, काल्सूबायि, महाबलेश्वरः सोनसागरः, [[मुळ्ळय्यनगिरिः]], (१९५० मी.) [[केम्मण्णुगुण्डि]], [[कुटजाद्रिः]], [[कुदुरेमुखः]] (अश्वमुखः) चेम्ब्र (११०० मी.), वेल्लरिमरः (१२०० मी.) बाणासुरः (२०५३ मी.) दोड्डबेट्ट, (बृहत् गिरिः) (२६२३ मी.) आनैमुडिः (२६९५ मी.) एवं महेन्द्रगिरिः च। हिमालयस्य दक्षिणे भागे दक्षिणभारते तमिळुनाडुप्रदेशस्य [[आनैमुडिः]] अत्यन्तम् उन्नतः पर्वतः । पश्चिमघट्ट-अरब्बिसमद्रयोः मध्ये स्थितः दक्षिणतीरभूमेः उत्तरभागः कोङ्कणप्रदेशः इति प्रसिद्धः । मध्यभागः केनरा इति दक्षिणभागः मलबारप्रान्तः इति च आहूयेते । पश्चिमघट्टाः पश्चिममारुतं मध्ये अवरोधयन्ति। अतः प्रदेशः एषः अधिकर्षाधारयुक्तः भवति । घट्टप्रदेशे तथा पश्चिमसीमाप्रदेशे अत्यधिका वृष्टिः भवति । अस्याः प्राक्रियायाः प्रमुखं कारणम् अत्रत्य नित्यहरिद्वर्णकाननानि । घट्टप्रदेशेस्मिन् [[ऊटी]](उदकमण्डलम्), [[कौडैक्यानल्]] बेरिजम् इत्यादीनि बृहत् सरोवराणि सन्ति ।
 
[[]]
[[चित्रम्:Karnataka.jpg|thumb|250px|कर्णाटकस्थः कुदुरेमुखारण्यप्रदेशः]]
[[चित्रम्:Indiahills.png|thumb|250px|भारतमानचित्रे पश्चिमपर्वतश्रेणी]]
[[चित्रम्:Anamudi 1.jpg|thumb|250px|दक्षिणभारते अत्युन्नतः आनैमुडीपर्वतः]]
 
Line १०३ ⟶ १०२:
 
<gallery>
File:Lightmatter lion-tailed macaque.jpg|सिंहपुच्छवान् कृष्णवानरः
File:IndianTiger DK BhadraWLS.jpg|भद्रा-अभयारण्यस्थः व्याघ्रः
File:Doppelhornvogel-09.jpg|भारतीयः हार्न् बिल् पक्षी
File:Columba elphinstonii.jpg|निलगिरिस्थः अरण्यकपोतः
File:Great-Hornbill.jpg|वल्परैस्थितः हार्न् बिल् पक्षी
File:SnailWynaad.jpg| शम्बूकः
File:Malabar Barbet.jpg|मल्बार् बार्बेट्
[[चित्रम्:Indiahills.png|thumb|250px|भारतमानचित्रे पश्चिमपर्वतश्रेणी]]
</gallery>
 
[[चित्रम्:Munnar tea gardens.jpg|thumb|1000px|'''मुन्नारस्य चायपत्रवाटिका''']]
 
{{कर्णाटकस्य पर्वताः}}
{{भारतस्य विश्वपरम्परास्थानानि}}
 
[[वर्गः:कर्णाटकस्य पर्वताः]]
"https://sa.wikipedia.org/wiki/पश्चिमघट्टाः" इत्यस्माद् प्रतिप्राप्तम्