"सुवर्णम्" इत्यस्य संस्करणे भेदः

(लघु) r2.7.1) (Robot: Adding ilo:Balitok
(लघु) r2.7.3) (Robot: Adding frr:Gul; अंगराग परिवर्तन
पङ्क्तिः १:
[[Fileचित्रम्:Or Venezuela.jpg|thumb|सुवर्णपाषाणम्]]सुवर्णम् एकं मरालं गुरुभारिकं पीतं प्रदीप्तं धातुः। अनेन आभरणानि नाणकानि विद्युतयन्त्राणि चित्रपलकानि इत्यादि वस्तूनि निर्माणन्ति। औषधानि च सिद्धं कुर्वन्ति । सुवर्णम् महार्घम् अस्ति। <br />
 
:सुवर्णमुत्तमं रत्नं धनानामपि चोत्तमम् ।
पङ्क्तिः १२:
सुवर्णं पञ्चविधम् इत्यन्यत्र - प्राकृतं सहजं वह्निसम्भूतं खनिसम्भूतं रसेन्द्रवेधसञ्जातं चेति । तेषु रजोगुणसमुद्भवं प्राकृतम् । मेरूद्भवं सहजम् । वह्निसम्भूतम् - त्रिविधमेतत्सुवर्णं षोडशवर्णयुतम् ।<br />
 
गिरिसम्भूतं खनिसम्भूतं च सुवर्णं चतुर्दशवर्णाढ्यम् । रसेन्द्रवेधसम्भूतं वेधजम् । सुवर्णं स्निग्धं (Beautiful) मेध्यं (Precious and valuable) विषगदहरं (kills poison) बृंहणं (contribute greatly to growth) वृष्यं (gives energy) च । सुवर्णभस्मविधयः रसरत्नसमुच्चये लोहनिरूपणे दर्शिताः ।<br />
 
== सुवर्णादिनाणकनिर्माणशाला (Mint) ==
सुवर्णाध्यक्षः सुवर्णरजतकर्मान्तानाम् असम्बन्धावेशनचतुश्शालाम् एकद्वारम् अक्षशालां (Laboratory) कारयेत् । विशिखामध्ये सौवर्णिकं शिल्पवन्तमभिज्ञानं प्रत्येकं च स्थापयेत् । इत्युक्त्वा सुवर्णप्रभेदविषये जाम्बूनदं शातकुम्भं हाटकं वैष्णवं शृङ्गशुक्तिजं जातरूपं रसविद्धमाकरोद्गतं च सुवर्णमिति दर्शयित्वा तस्य गौरववर्णादिकं (weight and carats) च निर्दिष्टम् । तद्विशेषविज्ञानाय शास्त्रान्तराणि विशेषतः वैद्यशास्त्राणि द्रष्टव्यानि ।<br />
 
== रसायनिकभावाः ==
सुवर्णं नवसप्ततितमं तत्वम् अस्ति। सुवर्णाणोः घनः १९९.९६ amu अस्ति। अस्य चिह्नम् Au अस्ति। सुवर्णम् उर्द्वतनीयम् आनत्यम् च अस्ति। अस्य सन्ततिः १३९००&nbsp;kg/m<math>3</math>
]
पङ्क्तिः ६७:
[[fiu-vro:Kuld]]
[[fr:Or]]
[[frr:Gul]]
[[fur:Aur]]
[[fy:Goud]]
"https://sa.wikipedia.org/wiki/सुवर्णम्" इत्यस्माद् प्रतिप्राप्तम्