"नालन्दाविश्वविद्यालयः" इत्यस्य संस्करणे भेदः

(लघु) SumanaKoundinya इति प्रयोक्त्रा नालन्दा इत्येतत् नलन्दाविश्वविद्यालयः इत्येतत् प्रति चालितम्: The title wi...
पङ्क्तिः १:
'''नालन्दा''' अद्यतनबिहारे स्थित: पुरातनविश्वविद्यालय: अस्ति। एतत् स्थानम् ४२७ तमवर्षादारभ्य ११९७तमवर्षं यावत् प्रमुखबौद्धपीठम् आसीत्। चीनपारसिकयवनदेशेभ्यः छात्राः पठितुम् आगच्छन्ति स्म। ११९७ तमे वर्षे भक्तियार् खिल्जी एतत् अनाशयत्।[[Image:Nalanda-sariputta.jpg|thumb|right|555px|नालन्दाविश्वविद्यालयः]]
==संस्थापनम्==
नालन्दाविश्वविद्यालयः ४२७ तमे वर्षे [[कुमारगुप्तःI|कुमारगुप्तेन]] स्थापित:। गुप्तकालेगुप्तसाम्राज्यस्य अस्यराजा यशःकुमारगुप्तेन अवर्धत।स्थापितः नलन्दाविश्वविद्यालयः वर्धनसाम्राज्यस्य राजा श्रीहर्षस्य काले अत्यन्तः प्रसिध्दः अभवत् ।
 
==व्यक्तिगतवृत्तम्==
"https://sa.wikipedia.org/wiki/नालन्दाविश्वविद्यालयः" इत्यस्माद् प्रतिप्राप्तम्