"कुतुब् मिनार्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
[[File:Qutab Minar mausoleum.jpg|thumb|right|कुतुब् मिनार्]]
[[File:Arabic words carved into the Qutb Minar.jpg|thumb|left|कुतुब् मिनार्]]
कुतुब् समुच्चये अन्तर्भवति '''कुतुब् मिनार्''' अपि । [[देहली|देहल्यां]] स्थितम् अत्यन्तं प्रेक्षणीयं प्रमुखं च स्थानम् एतत्। अस्य गोपुरस्यशिखरस्य निर्माणकार्यम् आरब्धवान् गुलामवंशस्य प्रथमः शासकः '''कुतबुद्दीन् ऐबकः'''। तस्य उत्तराधिकारी इल्तुमिशः , तदनन्तरम् आगताः अल्लावुद्दीन् खिल्जिप्रभृतयः शासकाः च अधिकान् अट्टान् निर्माय तस्य भ्वनस्य औन्नत्यं वर्धितवन्तः।
कुतुबमिनार् ७२.५ मी. औन्नत्ययुतम् । तस्य भूतलव्यासः १४.३ मीटर्विशालः अन्तिमाट्ट्ः २.७ मीटर् -उन्नतः अस्ति । अस्य मुखद्वारम् ‘अलैगेट्’ इति उच्यते । एतस्य निर्माता अस्ति अल्लावुद्दीनखिल्जिः । वृत्ताकारकम् एतत् मुखद्वारं रक्तशिलाभिः, अलङ्कृतमणिशिलाभिः, शिलाजवनिकाजालैः, कलाकृतिभिः च शोभते । टर्किशकलाविदः एतत् निर्मितवन्तः सन्ति ।
अल्लावुद्दीन्खिल्जिः सङ्कल्पितवान् आसीत् यत् ‘अमैमिनार्’ निर्मातव्यम् इति, यच्च औन्नत्येन कुतुबमिनारस्य अपेक्षया द्विगुणितं स्यात् इति । किन्तु तस्य मरणात् निर्माणकार्यम् अर्धे एव स्थगितं जातम् । २४।२४.५ मीटरुन्नतः प्रथमः अट्टः निष्प्रयोजकः जातः अस्ति ।
कुतुबसमुच्चयस्थः अयसः स्तम्भः जगतः अपूवं धातुशोधनकौतुकं वर्तते । विशिष्टेन असंस्कृत-अयसा निर्मितः अयं स्तम्भः आ १६००तमवर्षतः१६०० वर्षेभ्यः अयस्किट्टजीर्णतादिकं विना स्थितः अस्ति । सप्तमीटरौन्नत्ययुतः अयं स्तम्भः [[चन्द्रगुप्तः-२द्वितीयचन्द्रगुप्तः|द्वितीयचन्द्रगुप्त]]विक्रमादित्येन (३७५-४१४) स्थापितः । यः पृष्ठभागेपृष्ठभागो प्रसारिताभ्यां बाहुभ्यां स्तम्भम् एतम् आलिङ्गितुं शक्नुयात् तस्य अभिलाषः सिद्धयेत् इति विश्वसन्ति जनाः ।
==अयस्तम्भः==
[[File:QtubIronPillar.JPG|thumb|300px|left|धातुकौतुकं प्रतिपादयन् अयस्तम्भः]]
कुतुबमिनारभवनात् अनतिदूरे एव चतुर्थशतकीयः कश्चन लोहस्तम्भः अस्ति । एतस्य परिधिः १३ पादमितः । औन्नत्यं च २३.८ पादमितम् । एतस्य उपरि चन्द्रगुप्तविक्रमादित्यस्य प्रशंसावचनानि उत्कीर्णानि सन्ति ।
कुतुबसमुच्चयस्थः अयसः स्तम्भः जगतः अपूवं धातुशोधनकौतुकं वर्तते । विशिष्टेन असंस्कृत-अयसा निर्मितः अयं स्तम्भः आ १६००तमवर्षतः अयस्किट्टजीर्णतादिकं विना स्थितः अस्ति । सप्तमीटरौन्नत्ययुतः अयं स्तम्भः [[चन्द्रगुप्तः-२|द्वितीयचन्द्रगुप्त]]विक्रमादित्येन (३७५-४१४) स्थापितः । यः पृष्ठभागे प्रसारिताभ्यां बाहुभ्यां स्तम्भम् एतम् आलिङ्गितुं शक्नुयात् तस्य अभिलाषः सिद्धयेत् इति विश्वसन्ति जनाः ।
इण्डो -इस्लामिक्शिल्पकलायाः प्रमुखम् उदाहरणम् अस्ति अयं समुच्चयः इति वदन्त्या युनेस्कोसंस्थया १९९३ तमे वर्षे कुतुब् लिनार् समुच्चयः जागतिकपारम्परिकस्थलत्वेन घोषितः अस्ति ।
[[File:Qutb Minar from the Quwwuatul ul-Islam mosque, Qutb complex.jpg|thumb|कुतुब् मिनार्]]
कुतुबमिनारभवनं देहल्यां दक्षिणभागे ९-१० मैलदूरे अस्ति । १२०० तमे वर्षे कुतुबुद्दीनः ऐबकः(गुलामवंशीयः) एतस्य भवनस्य निर्माणम् आरब्धवान् । एतस्य औन्नत्यं २३९ पादमितम् अस्ति । पञ्च अट्टाः सन्ति एतस्मिन् ।३७८ सोपानानि सन्ति अत्र ।
 
एतत् भवनं रक्तवर्णष्टिकया अमृतशिलया निर्मितम् अस्ति । प्रथमाट्टस्य भित्तौ २० अलङ्कारपङ्कयः सन्ति । तासु प्रथमा गोलाकारा, द्वितीया कोणाकारा । एवमेव अन्याः अपि पङ्कयः सन्ति । द्वितीये स्तरे तु सर्वाः अलङ्कारपङ्कयाः गोलाकाराः एव । तृतीयाट्टे स्थिताः ताः कोणाकाराः । तदुपरि स्थितयोः अट्टयोः भित्तिः तु सामान्या । तन्नाम अलङ्कारपङ्किरहिता । फिरोजशाहः एतत् भवनं नर्मितवान् इति श्रूयते । एतस्य प्रत्यट्टं चन्द्र्शाला अस्ति । एतस्य शिखरे किरीटसद्दशी काचित् रचना आसीत् इति श्रूयते । किन्तु १८०३ तमे वर्षे जातस्य भूकम्पस्य कारणतः सा अधः अपतत् ।
कुतुबमिनारभवनं देहल्यां दक्षिणभागे ९-१० मैलदूरे अस्ति । १२०० तमे वर्षे कुतुबुद्दीनः ऐबकःऐकः(गुलामवंशीयः) एतस्य भवनस्य निर्माणम् आरब्धवान् । एतस्य औन्नत्यं २३९ पादमितम् अस्ति । पञ्च अट्टाः सन्ति एतस्मिन् ।३७८ सोपानानि सन्ति अत्र ।
एतत् भवनं रक्तवर्णष्टिकयारक्तवर्णईयया अमृतशिलयासङ्गमरमर शिलया निर्मितम् अस्ति । प्रथमाट्टस्य भित्तौ २० अलङ्कारपङ्कयः सन्ति । तासु प्रथमा गोलाकारा, द्वितीया कोणाकारा । एवमेव अन्याः अपि पङ्कयः सन्ति । द्वितीये।द्वितीये स्तरे तु सर्वाः अलङ्कारपङ्कयाः गोलाकाराः एव । तृतीयाट्टे स्थिताः ताः कोणाकाराः । तदुपरि स्थितयोः अट्टयोःअटटयोः भित्तिः तु सामान्या । तन्नाम अलङ्कारपङ्किरहिता । फिरोजशाहः एतत् भवनं नर्मितवान् इति श्रूयते । एतस्य प्रत्यट्टं चन्द्र्शाला अस्ति । एतस्य शिखरे किरीटसद्दशी काचित् रचना आसीत् इति श्रूयतेशॄयते । किन्तु १८०३ तमे वर्षे जातस्य भूकम्पस्य कारणतः सा अधः अपतत् ।
कुतुबमिनारभवनात् अनतिदूरे एव चतुर्थशतकीयःचतुर्थशतकीयह् कश्चन लोहस्तम्भः अस्ति । एतस्य परिधिः १३ पादमितः । औन्नत्यं च २३.८ पादमितम् । एतस्य उपरि चन्द्रगुप्तविक्रमादित्यस्य प्रशंसावचनानि उत्कीर्णानि सन्ति ।
 
== External links ==
पङ्क्तिः २२:
* [http://www.collectbritain.co.uk/dlo.cfm/svadesh/019PHO000000971U00004000.htm 19th century photography by Eugene Clutterbuck Impey]
* [http://mea.gov.in/indiaperspective/2005/052005.pdf The self healing Alloy: The unique Qutub Minor Iron Pillar]
* {{Wikitravel}}
 
 
{{Delhi landmarks}}
{{Delhi}}
 
[[वर्गः:ऐतिहासिकस्मारकाणि|मिनार्, कुतुब्]]
[[वर्गः:भरतस्य प्रेक्षणीयस्थलानि|मिनार्, कुतुब्]]
[[वर्गः:Islamic architecture|मिनार्, कुतुब्]]
[[वर्गः:Islam in India|मिनार्, कुतुब्]]
[[वर्गः:Towers in India|मिनार्, कुतुब्]]
[[वर्गः:Mamluk Sultanate (Delhi)|मिनार्, कुतुब्]]
[[वर्गः:World Heritage Sites in India|मिनार्, कुतुब्]]
[[वर्गः:Monuments and memorials in India|मिनार्, कुतुब्]]
[[वर्गः:विश्वपरम्परास्थानानि]]
[[वर्गः:देहल्याः प्रेक्षणीयस्थानानि]]
[[वर्गः:भारतस्य प्रेक्षणीयस्थानानि]]
 
[[ar:قطب منار]]
"https://sa.wikipedia.org/wiki/कुतुब्_मिनार्" इत्यस्माद् प्रतिप्राप्तम्