"लखनौ" इत्यस्य संस्करणे भेदः

(लघु) Robot: Adding simple:Lucknow
No edit summary
पङ्क्तिः १:
{{About|the municipality in Lucknow, India|its namesake district|Lucknow district|the estate of the name|Castle in the Clouds}}
 
 
 
{{Infobox settlement
| name = लखनौ
| native_name =
| native_name_lang =
| other_name =
| settlement_type = Metro city
| image_skyline = Lucknow places.jpg
| image_alt =
| image_caption = उपरिष्टात्: विधानसभा, बडाइममबादा, अम्बेडकरपार्क
| nickname = नवाबानां बनगरम्, भारतस्य स्वर्णनगरम्, पूर्वस्य कान्स्टाण्टिनोपल्, शिराज् -ए-हिन्द्
| image_map =
| map_alt =
| map_caption =
| pushpin_map = India Uttar Pradesh
| pushpin_label_position = left
| pushpin_map_alt =
| pushpin_map_caption =
| latd = 27.95 | longd = 80.77|
| coordinates_display = inline,title
| subdivision_type = Country
| subdivision_name = {{flag|भारतम्}}
| subdivision_type1 = [[States and territories of India|State]]
| subdivision_name1 = [[उत्तरप्रदेशः]]
| subdivision_type2 = [[List of districts of India|District]]
| subdivision_name2 = [[लखनौमण्डलम्]]
| established_title = <!-- Established -->
| established_date =
| founder =
| named_for =
| government_type =
| governing_body =
| leader_title = Mayor
| leader_name = Dinesh Sharma([[Bharatiya Janata Party|BJP]])
| unit_pref = Metric
| area_footnotes =
| area_rank =
| area_total_km2 = 310.1
| elevation_footnotes =
| elevation_m = 128
| population_total = 2,815,601
| population_as_of = 2011
| population_rank = 8th
| population_density_km2 = 2011
| population_metro = 2,901,474
| population_metro_footnotes =
| population_demonym =
| population_footnotes =
| demographics_type1 = Languages
| demographics1_title1 = Official
| demographics1_info1 = [[हिन्दी]], [[उर्दु]]
| timezone1 = [[Indian Standard Time|IST]]
| utc_offset1 = +5:30
| postal_code_type = [[Postal Index Number|PIN]]
| postal_code = 226 xxx
| area_code_type = Telephone code
| area_code = 91-522
| registration_plate = UP-32
| blank1_name_sec1 = [[Human sex ratio|Sex ratio]]
| blank1_info_sec1 = 871 [[male|♂]]/[[female|♀]]
| website = {{URL|lucknow.nic.in}}
| footnotes = General Data:
}}
 
'''लक्ष्मणपुरम्''' अथवा '''लखनौ'''नगरम् [[उत्तरप्रदेशः|उत्तरप्रदेशस्य]] राजधानी अस्‍ति। अत्र बहूनि दर्शनीयानि स्थानानि सन्ति।
प्राचीननगरमेतत् औधनवाबवंशीयानां राजधानी आसीत् । अस्मिन् नगरे अनेकानि वास्तुशिल्पानि अपूर्वाणि सन्ति । बारां इमाम्बट (१७८४) स्थले उन्नतानि गोपुराणि सन्ति । अस्मात् विशिष्टभवनात् लखनौनगरस्य दर्शनं कर्तुं शक्यते ।
महम्मद अलिषह क्रिस्ताब्दे १८३७ वर्षे स्वस्य मृतस्मारकस्थानं निर्मितवान् । ताजमहल् सद्रृशमेतत् अत्र अनेकानि गोपुराणि कलशानि सन्ति । ६७ मीटर् उन्नतं घटीयन्त्रगोपुरमस्ति । पुरतः चित्रकलासङ्ग्रहालये औधनवाबानां भावचित्राणां सङ्ग्रहः अस्ति ।
लखनौसमीपे [[गोमती]]नदीतीरे लक्ष्मणतिला , कैसट्बाग् आर्कीयालाजिकल् म्यूसियं, बनारसीबाग्, स्टेट् म्यूसियं , मृगालयः इत्यादीनि दर्शनीयानि स्थानानि सन्ति ।
 
 
लक्ष्मणपुरं नगरं आधुनिककाले लखनौ (लखनऊ) नाम्ना प्रसिद्घम्।
"https://sa.wikipedia.org/wiki/लखनौ" इत्यस्माद् प्रतिप्राप्तम्