पङ्क्तिः १५:
प्रायेण विकिपीडियायाः नीतिरस्ति यत् स्थानानाम् उत च भौगोलिकसंरचनानां नामधेयं तत्स्थानीय उच्चारणानुसारेण एव दीयते। तस्मात् देहरादून इत्यस्य नाम डेहराडून इति न स्यात्, अपि चेत् तस्य नाम दक्षिणात्यभाषासु एवं लिख्यते। पुनश्च संस्कृतविक्यां यदा कदा संस्कृतीकरणं कर्तुम् इष्यते तत्र न संशयः, परन्तु अत्र तु तादृग् अपि नास्ति, तस्मात् देहरादून इत्येव वरम् इति चिन्तयामि। -[[User:Hemant wikikosh|Hemant wikikosh]] ([[User talk:Hemant wikikosh|चर्चा]]) १३:५१, ३० सप्तम्बर् २०१२ (UTC)<br>
अपि च कस्यचित् लेखस्य हिन्दीभाषिकं, तेलुगुभाषिकं अथवा तमिलादिभाषिकं नामधेयं ज्ञातुं केवलं तस्य लेखस्य sidebar इत्यत्र प्रदत्ते भाषायाः नाम्नि मूषकं (mouse) चालयितव्यं (hover), येन status bar इत्यत्र (अधस्तात्) तत् नाम दृश्यते। भवतः योगदानानि अतीव सुन्दराणि वर्तन्ते। तदर्थं धन्यवादाः। -[[User:Hemant wikikosh|Hemant wikikosh]] ([[User talk:Hemant wikikosh|चर्चा]]) १३:५९, ३० सप्तम्बर् २०१२ (UTC)
अस्तु महोदय तथैव भवतु। धन्यवादाः
"https://sa.wikipedia.org/wiki/सदस्यसम्भाषणम्:Bhaskar_Bhatt_Joshi" इत्यस्माद् प्रतिप्राप्तम्