"सारनाथम्" इत्यस्य संस्करणे भेदः

{{Infobox settlement | name = Sarnath | native_name = सारनाथ | native_name_lang ... नवीनं पृष्ठं निर्मितमस्ति
 
No edit summary
पङ्क्तिः ७:
| image_skyline = Sarnath1.jpg
| image_alt =
| image_caption = The [[Dhamekh Stupa]]धमेकास्तूपः, Sarnathसारनाथम्
| nickname =
| map_alt =
पङ्क्तिः ६३:
धर्मराणिस्तूपसमीपे [[अशोकः]] ध्यानासक्तः आसीत् । मुख्यमन्दिरस्य पूरतः स्तम्भः निर्मितः आसीत् । सारानाथस्य आर्कियालाजिकल् वस्तुसङ्ग्रहालये [[मौर्याः|मौर्याणां]] [[कुशानाः|कुशानानां]] [[गुप्ताः|गुप्तानां]] कालस्य मूर्तयः सन्ति । [[गणेशः|गणेश]][[सरस्वती]][[विष्णुः]] इत्यादीनां मूर्तयः अपि अत्र सन्ति ।
आधुनिककालेऽपी सारानाथक्षेत्रं किञ्चन दर्शनीयं क्षेत्रमस्ति ।
[[ca:Sarnath]]
[[cs:Sárnáth]]
[[cy:Sarnath]]
[[de:Sarnath]]
[[es:Sarnath]]
[[eu:Sarnath]]
[[fr:Sārnāth]]
[[gu:સારનાથ]]
[[ko:사르나트]]
[[hi:सारनाथ]]
[[id:Sarnath]]
[[it:Sarnath]]
[[my:မိဂဒါဝုန်]]
[[nl:Sarnath]]
[[new:सारनाथ]]
[[ja:サルナート]]
[[pnb:سارناتھ]]
[[pl:Sarnath]]
[[pt:Sarnath]]
[[ru:Сарнатх]]
[[sh:Sarnath]]
[[fi:Sarnath]]
[[sv:Sarnath]]
[[te:సారనాథ్]]
[[th:สารนาถ]]
[[tr:Sarnath]]
[[zh:鹿野苑]]
[[en|:sarnath]]
"https://sa.wikipedia.org/wiki/सारनाथम्" इत्यस्माद् प्रतिप्राप्तम्