"विकिपीडिया" इत्यस्य संस्करणे भेदः

(लघु) r2.7.3) (Robot: Modifying glk:Vikipөdiya
No edit summary
पङ्क्तिः ३:
<br />
[[चित्रम्:Wikipedia-v2-logo.svg|right|thumb|200px|विकिपीडिया चिह्नम्]]
[[चित्रम्:2000px135px-155px-Wikipedia-logo-v2-sa.png|thumbsvg|200px|संस्कृतविकिपीडिया चिह्नम्]]
'''विकिपीडिया''' तु कश्चन '''निःशुल्कः''', अन्तर्जालाधारितः, सहकारसम्भवः, बहुभाषात्मकः '''[[विश्वकोशः]]''' अस्ति। एषः तु विकिमीडिया फाउन्डेशन् इत्यनेन सम्बलितः वर्तते। अस्य १.५ कोटिप्रायाः लेखाः (आङ्ग्लभाषायां तु ३३ लक्षाधिकाः) अखिलसंसारवर्तिभिः स्वयंसेवकैः लिखिताः सन्ति सहकारेण। तथा च अस्य प्रायेण सर्वे अपि लेखाः येन केनापि जनेन सम्पादयितुं शक्यन्ते, येन अस्मिन् अन्तर्जालस्थले सम्पर्कः सम्प्राप्तुं शक्यते।
विकिपीडिया तु २००१ तमे वर्षे '''जिम्मी वेल्स''' महोदयेन, '''लैरी सैंगर''' महोदयेन च विमुक्ता आसीत्। अद्यत्वे एषा हि अन्तर्जाले बृहत्तमा तथा च सर्वाधिकलोकप्रिया सामान्यसन्दर्भकृतिः वर्तते।
"https://sa.wikipedia.org/wiki/विकिपीडिया" इत्यस्माद् प्रतिप्राप्तम्