"टङ्कनयन्त्रम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ९:
टङ्कनयन्त्रनिर्मापकाः प्रमुखास्तत्र समवायाः सन्ति- ई.रैमिङ्ग्टन् एण्ड् सन्स्, ऐ.बी.एम्., इम्पीरियल्-टैपरैटर्स्, ओलिवर् टैपरैटर् कम्पनी, ओलिवेट्टि,रोयल्-टैपरैटर्-कम्पनी, स्मिथ्-कोरोना तथा च अन्डर्वुड्-टैपरैटर्-कम्पनी।
[[Image:1864 Schreibmaschine Peter Mitterhofer.jpg|thumb|[[Peter Mitterhofer]], typewriter prototype 1864 [[Technisches Museum Wien]]]]
[[Image:Writing ball keyboard 3.jpg|thumb|[[Hansenहैन्सन् Writingराइटिंग् Ballबॉल्]], 1870, theव्यावसायिकतया firstनिर्मापितं typewriterप्रथमं manufactured commercially.टङ्कनयन्त्रम्]]
[[File:Sholes1.png|thumb|140px|right|Christopher Latham Sholes]]
[[Image:Sholes typewriter.jpg|thumb| शोल्स् एण्ड् ग्लिडेन् टङ्कनयन्त्रस्य प्रतिरूपम्, १८७३ तमे ख्रिष्टाब्दे, प्रथमं व्यावसायिकतया सफलं टङ्गनयन्त्रं, प्रथमं च क्वर्टिनाम्ना कुञ्जिपटलेन सहितं टङ्कनयन्त्रम्।]]
[[Image:Sholes typewriter.jpg|thumb|Prototype of the Sholes and Glidden typewriter, 1873, the first commercially successful typewriter, and the first with a QWERTY keyboard.]]
"https://sa.wikipedia.org/wiki/टङ्कनयन्त्रम्" इत्यस्माद् प्रतिप्राप्तम्