"छत्तीसगढराज्यम्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः २०:
|[[सुक्मामण्डलम्]] ||[[राजनन्दगांवमण्डलम्]] || [[गरीयाबन्दमण्डलम्]] || [[मुङ्गेलीमण्डलम्]]|| [[सूरजपुरमण्डलम्]]
|-
|[[दान्तेवाडामण्डलम्दन्तेवाडामण्डलम्(दक्षिणबस्तर)]] || [[बलोदमण्डलम्]] || [[रायपुरमण्डलम्]]|| [[कोर्बामण्डलम्]] || [[सरगुजामण्डलम्]]
|-
|[[जगदलपुरमण्डलम्]] || [[दुर्गमण्डलम्]] || [[बलोदाबाझारमण्डलम्]]|| [[जाञ्जगीर-चम्पामण्डलम्]] || [[बलरामपुरमण्डलम्]]
पङ्क्तिः ३०:
| [[काङ्केरमण्डलम्(उत्तरबस्तर)]] || ----- || --- || -----||-----
|}
 
==धार्मिकता==
अस्मिन् राज्ये ९५% प्रतिशतं जनाः हैन्दवाः सन्ति। परुशरामनामिवल्लभाचार्यादीनां केषाञ्चन साधूनां मूलस्थानानि अस्मिन् राज्ये सन्ति। महर्षिः महेशयोगी इति प्रख्यातः हिन्दूप्रमुखः हरिकथाकारः च आसीत्। अयं जबलपुरप्रदेशीयः आसीत्। अल्पसंख्याकाः क्रिश्चियन् जानाः सन्ति। तेलि, सत्नामि तथा कुर्मि इत्यादयः समतलप्रदेशेषु विद्यमानाः जनजातयः। अरण्यप्रदेशे विद्यमानाः जातयः गोण्ड, हल्बा, कमार् बुज्ज् तथा ओरयान् इत्यादयः भवन्ति।
"https://sa.wikipedia.org/wiki/छत्तीसगढराज्यम्" इत्यस्माद् प्रतिप्राप्तम्