"बिस्मिल्ला खान" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४:
|Img_capt =
|Img size =
|Background = शहनायीवादकः(शहनायी)मौरिवादकः
|Birth_name = खमरुद्दीन खानः
|Born = १९१६, मार्च, २१
पङ्क्तिः १५:
|Website =
}}
'''बिस्मिल्ला खानः''' सुप्रसिद्धः शहनायीवादकः।(शहनायी) मौरिवादकः। शास्त्रीयसङ्गीतकारेषु भारतरत्नपुरस्कृतेषु तृतीयः भवति। "भारतरत्न" पुरस्कारं २००१ तमे संवत्सरे प्राप्तवान्।
==जीवनम्==
अस्य पूर्विकाः बिहारस्य दुम्राओ साम्राज्यस्थाः भवन्ति इति। बिस्मिल्लाखानः स्वस्य पितृव्यस्य "अलि बक्स विलायतस्य" समीपे अध्ययनम् अकरोत्। अलि बक्स विलियातः वाराणस्यां विश्वनाथस्य सन्निधौ असीत्। अयं सुप्रसिद्धः सङ्गीतज्ञः असीत्। सामान्यजनानां यथा सरल जीवनं भवति तथैव अस्य जीवनशैली आसीत्। पादचालितत्रिचक्रिकायाः गमनागमनार्थम् उपयोगं कुर्वन्तिस्म। बिस्मिल्ला खानः बनारस हिन्दू विश्वविद्यालय़ः, विश्वभारती विश्वविद्यालयः, शान्तिनिकेतन विश्वविद्यालयैः "गौरवडाक्टरेट्" उपाधिं प्राप्तवान्।
==साधनामर्गः==
[[चित्रम्:A closeup of Shenay.JPG|thumb|'''(शेहनायी) मौरीवादनम्''']]
शहनायीवाद्यम् अनेन बिस्मिल्ला खानेन सुप्रसिद्धशास्त्रीयसङ्गीतवाद्यत्वेन प्रकीर्तितम्। १९३२ तमे संवत्सरे कोलकतानगरे अखिलभारतीय सङ्गीत सम्मेलनम् आसीत्। तस्मिन् सन्दर्भे अस्य वाद्यगोष्ठिः असीत्। सभासदाः सङ्गीतप्रपञ्चे लीनाः आसन्। अस्य वाद्यस्यच प्रख्यातिः तस्मात् दिनारभ्य अभूत्। १९४७ तमे संवत्सरे भारतस्य स्वातन्त्र्यदिनोत्सवं लक्षीकृत्य रक्तदुर्गे वाद्यगोष्ठिः आसीत्। अस्य सङ्गीतसाधकस्य शहनायीवादकस्य गौरवं प्रसिद्धिश्च कथम् आसीत् इति सुस्पष्टं ज्ञायते। १९५०तमे संवत्सरे जनेवरिमासे २६ दिनाङ्के गणराज्योत्सवं
(शहनायी) मौरिवाद्यम् अनेन बिस्मिल्ला खानेन सुप्रसिद्धशास्त्रीयसङ्गीतवाद्यत्वेन प्रकीर्तितम्। १९३२ तमे संवत्सरे कोलकतानगरे अखिलभारतीय सङ्गीत सम्मेलनम् आसीत्। तस्मिन् सन्दर्भे अस्य वाद्यगोष्ठिः असीत्। सभासदाः सङ्गीतप्रपञ्चे लीनाः आसन्। अस्य वाद्यस्यच प्रख्यातिः तस्मात् दिनारभ्य अभूत्। १९४७ तमे संवत्सरे भारतस्य स्वातन्त्र्यदिनोत्सवं लक्षीकृत्य रक्तदुर्गे वाद्यगोष्ठिः आसीत्। अस्य सङ्गीतसाधकस्य शहनायीवादकस्य गौरवं प्रसिद्धिश्च कथम् आसीत् इति सुस्पष्टं ज्ञायते। १९५०तमे संवत्सरे जनेवरिमासे २६ दिनाङ्के गणराज्योत्सवं लक्षीकृत्य आयोजितायां वाद्यगोष्ठ्यां रक्तदुर्गे काफीरागे अस्य शहनायीवादनम्(शहनायी) मौरिवादनम् अविस्मरणीयम् असीत्। बिस्मिल्ला खानः विदेशेषु अपि प्रसिद्धः आसीत्। अफ्घानिस्तान, यूरोप, इरान, इराक, पश्चिम आफ्रिका, अमेरिका, केनडा, हाङ्ग् काङ्ग्, जपान इत्यदि देशेषु अस्य वाद्यगोष्ठिः आसीत्।
==प्रशस्तिपुरस्काराः==
[[चित्रम्:Shehnai.jpg|thumb|150px|'''(शेहनायी) मौरीवादनम्''']]
*सा श. २००१ तमे संवत्सरे भारतरत्न पुरस्कारः।
*पद्मविभूषणः पुरस्कारः १९८०।
Line ३२ ⟶ ३३:
*राजीवः गान्धिः सद्भावना प्रशस्तिः(काङ्ग्रेस पक्षः) १९९४ ।
==सम्माननानि==
*मराठवाड विश्वविद्यालयः - डि.लिट् - १९८६।
 
*बनारस हिन्दू विश्वविद्यालयः - डि.लिट्- १९८९।
ಮರಾಠವಾಡ ವಿವಿಯಿಂದ ಡಿ ಲಿಟ್ (೧೯೮೬)
*महात्मागान्धी काशीविद्यापीठः - डि. लिट् - १९९५।
ವಿಶ್ವಭಾರತಿ ಶಾಂತಿನಿಕೇತನದಿಂದ ಡಿ ಲಿಟ್ (೧೯೮೮)
*सङ्गीत नाटक अकाडमि - फेलो - १९९४।
ಬನಾರಸ್ ಹಿಂದು ವಿಶ್ವವಿದ್ಯಾನಿಲಯದಿಂದ ಡಿ ಲಿಟ್ (೧೯೮೯)
*राष्ट्रिय संशोधना फ्रोफेसर् शिप् - १९९५।
ಮಹಾತ್ಮಗಾಂಧಿ ಕಾಶಿವಿದ್ಯಾಪೀಠದಿಂದ ಡಿ ಲಿಟ್ (೧೯೯೫)
ಸಂಗೀತ ನಾಟಕ ಅಕಾಡೆಮಿಯ ಫೆಲೊ (೧೯೯೪)
ರಾಷ್ಟ್ರೀಯ ಸಂಶೋಧನಾ ಫೊ್ರಪೆಸರ್ ಶಿಪ್ (೧೯೯೫)
 
 
 
 
{{भारतस्य शास्त्रीयसङ्गीतकाराः}}
"https://sa.wikipedia.org/wiki/बिस्मिल्ला_खान" इत्यस्माद् प्रतिप्राप्तम्