"बिस्मिल्ला खान" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १५:
|Website =
}}
'''बिस्मिल्ला खानः''' सुप्रसिद्धः (शहनायी) मौरिवादकः। शास्त्रीयसङ्गीतकारेषु [[भारतरत्नप्रशस्तिभूषिताः|भारतरत्नपुरस्कृतेषु]] तृतीयः भवति। "भारतरत्न" पुरस्कारं [[२००१]] तमे संवत्सरे प्राप्तवान्।
==जीवनम्==
अस्य पूर्विकाः [[बिहारराज्यम्|बिहारस्य]] ’दुम्राओ’ साम्राज्यस्थाः भवन्ति इति। "बिस्मिल्लाखानः" स्वस्य पितृव्यस्य "अलि बक्स विलायतस्य" समीपे अध्ययनम् अकरोत्। अलि बक्स विलियातः [[वाराणसी|वाराणस्यां]] [[विश्वेश्वरः|विश्वनाथस्य]] सन्निधौ असीत्। अयं सुप्रसिद्धः सङ्गीतज्ञः असीत्। सामान्यजनानां यथा सरल जीवनं भवति तथैव अस्य जीवनशैली आसीत्। पादचालितत्रिचक्रिकायाः गमनागमनार्थम् उपयोगं कुर्वन्तिस्म। "बिस्मिल्ला खानः" ’बनारस हिन्दू विश्वविद्यालय़ः’, ’विश्वभारती विश्वविद्यालयः’, ’शान्तिनिकेतन विश्वविद्यालयैः’ "गौरवडाक्टरेट्" उपाधिं प्राप्तवान्।
"https://sa.wikipedia.org/wiki/बिस्मिल्ला_खान" इत्यस्माद् प्रतिप्राप्तम्