"चिल्का सरोवरम्" इत्यस्य संस्करणे भेदः

चिलकासरोवरम् भारतदेशे एव अतिविशालः १... नवीनं पृष्ठं निर्मितमस्ति
 
No edit summary
पङ्क्तिः १:
[[File:Chilka-S-c.jpg|thumb|300px|left|चिलकासरोवरस्य मानचित्रम्]]
चिलकासरोवरम्
[[File:Chilika Lake 2.jpg|thumb|300px|right|चिल्कासरोवरम्]]
[[भारतम्|भारतदेशे]] एव अतिविशालः ११०० चतुरस्रकिलोमीटर् विस्तृतं चिल्कासरोवरम् [[ओरिस्सा]]राज्ये [[गजपतिमण्डलम्|गजपतिमण्डले]] अस्ति । सागरपूर्वप्रदेशे अन्तर्भागे एतत् सरोवरम् अस्ति । पूर्वम् एतत् कोल्ली इति ख्यातम् आसीत् । ६० कि.मी दीर्घवालुकावप्रात् जलाशयः अभवत् । अस्य दैर्घ्यं १० कि.मी, विस्तारः ४०-४५ कि.मी.मितः । गभीरता अधिका नास्ति ।
अस्मिन् वनप्रदेशे विविधानि १५० जातीयानि पक्षिसङ्कुलानि सन्ति । पक्षिणां सङ्ख्या दशलक्षाधिका अस्ति । अत्र सैबेरियन् क्रेन्, स्याण्डपैपरस्, कारमोराण्ट्, वैर एबिस् फ्लेमिङ्गो इत्यादयः सन्ति । सैबीरिया इरान् इत्यादिभ्यः देशेभ्यः पक्षिणः आगताः भवन्ति । अतः बर्डस् वाचरस् प्याराडैस् इति जनाः एतत् स्थानं कथयन्ति । नवम्बरमासतः जनवरीमासपर्यन्त पक्षिणः अत्र वसन्ति ।
"https://sa.wikipedia.org/wiki/चिल्का_सरोवरम्" इत्यस्माद् प्रतिप्राप्तम्