"जम्मूकाश्मीरराज्यम्" इत्यस्य संस्करणे भेदः

(लघु) Sbblr geervaanee इति प्रयोक्त्रा जम्मूकश्मीरराज्यम् इत्येतत् जम्मूकाश्मीरराज्यम् इत्येतत् प्रति च...
पङ्क्तिः २७:
 
 
 
[[भारतम्|भारतदेशे]] उत्तरभागे स्थितं जम्मुकाश्मीरं पर्वतप्रदेशेषु स्थितं विशिष्टं राज्यमस्ति । अस्य देशस्य मुटुटमिव विराजते । भारतस्य निराभरणसुन्दरी पूर्वदेशस्य वेनिस् इति विश्वे सर्वत्र कथयन्ति । मोगलवंशीयानां निदाघकालीनविश्रान्तिस्थानमासीत् । [[देहली]]नगरे प्रशासनं कृतवन्तः सर्वे निदाघसमये अत्रागत्य विरमन्ति स्म । [[जहाङ्गीरः|जहाङ्गी]]बादशाहः काश्मीरराज्यं मोददरी Happy Valley इति वदति स्म । सः स्वान्तियसमये अत्रैव स्तितवान् । एते [[मोगलवंशः|मोगलचक्रवर्तिनः]] एव अत्र शालिमारः निशात् नर्गीस् इति विलासवाटिकाः निर्मितवन्तः । एताः वाटिकाः इदानीमपि काश्मीरस्य सौन्दर्यवर्धकाः सन्ति ।
==श्रीनगरम्==
श्रीनगरं जम्मुकाश्मीरराज्यस्य राजधानी अस्ति । जम्मुतः बनिहालमार्गतः सुरङ्गद्वारा श्रीनगरम् आगन्तव्यम् । सुरङ्गस्य जवाहरसुरङ्गम् इति नाम अस्ति । श्रीनगरं झीलनदीतीरेस्थितं सुन्दरं नगरम् । नगरे अनेकानि सरांसि सन्ति । तेषु दाल्सरः, वूलासरः, च मधुरजलयुक्ते स्तः । अत्र सरस्सु शिकार् इति नौकासु विहारं कुर्वन्तः दिनपूर्णं यावत् स्थातुं शक्यते । जले प्लवमानायां नौकायम् एव वासगृहाणीव निर्मितानि । भोजनस्य शयनस्य च सर्वव्यवस्थाः अत्र भवन्ति । काश्मीरम् आगताः जनाः अत्र नौकागृहेषु वासंकृत्वा सन्तुष्टाः भवन्ति । वूलार् सरोवरतः सूर्यास्तदर्शनम् अतीवानन्दाय भवति । अत्र नौकासु लघ्वुद्यानानि अपि सन्ति । दाल्सरोवरस्य मध्ये लघुद्वीपानि अपि सन्ति । तत्र पर्यटकाः विश्रान्तिसुखमनुभवन्ति । द्वीपे पादचारण अपि कर्तुं शाक्यते । द्विचक्रिकायानेनापि सञ्चारः शक्यते । श्रीनगरे अनेकानि प्रेक्षणीयानि स्थानानि सन्ति । अत्र [[शङ्काराचर्यः|शङ्कराचार्यपर्वतः]] काष्ठनिर्मितानि यवनानां प्रार्थनामन्दिराणि, लघु बृहत् च मोगलोद्याने, निशातोद्यानं, शालिमारोद्यानं, नसीमोद्यानं, हजरतबाल्मन्दिरम्, प्रार्थनामन्दिरम् इत्यादि । विमानमार्गः चण्डीगडु –[[देहली]]तः श्रीनगरं विमानसम्पर्कः अस्ति । विमाननिस्थानं १३ कि.मी. दूरे अस्ति धूमशकटयानसम्पर्कः – [[देहली]]तः अनेकसुरङ्गमार्गद्वारा जम्मुपर्यन्तम् आगन्तव्यम् । जम्मुताविनिस्थानतः वाहनेन गन्तव्यं भवति । भूमार्गः – पथानकोटतः २५० कि.मी. [[देहली]]तः ८८० कि.मी. चण्डीगडतः अमृतसरतः च वाहनसम्पर्कः अस्ति । वसतिकृते प्लवमाननौकागृहाणि, उपाहारमन्दिराणि अतिथिगृहाणि च सन्ति ।
==जम्मुनगरम्==
जम्मुकाश्मीर राज्यस्य द्वितीय पत्तणमेतत् पर्वतप्रदेशे स्थित अतीव सुन्दर अस्ति । मार्गे पर्वताः शिखराणि प्रपाताः नदी नालाः इत्यादि दर्शन मनमोहक भवति । हिन्दुजनानां देवालयाः अत्राधिकाः सन्ति । श्रेष्ठं प्रवासी स्थानमायस्ति । जम्मु मध्यभागे रघुनाथमन्दिरमस्ति । सा.श.१८३५ तमे वर्षे निर्मितं एतत् विशालम् अस्ति । गर्भगृहे सीतारामचन्द्रयोः मूर्तिः स्तः । भूमौ शालग्रामाः स्थापिताः सन्ति । राजा रणबीरसिङ्ग् एतत् निर्मितवान् । रणवीरेखर मन्दिरे षटपादमितानि ११ बाण् लिङ्गनि ११ स्फटिकलिङ्गानि सन्ति । सहस्रशः शिवलिङ्गानि सन्ति । क्रिस्ताब्दे १८८३ तमे वर्षे अस्य निर्माणमभवत् । गान्धी भवने दोग्रा कलासङ्ग्रहालयः अस्ति अत्रसुन्दरचित्राणां सङ्ग्रहः अस्ति । फेञ्चवास्तुशैल्यां निर्मितं अमरमहल् राजगृह नगरात् बहिः अस्ति । अत्रापि चित्र सङ्ग्रहालयः अस्ति । जम्मुतः ३५ कि.मी. दूरे पर्वतप्रदेशे [[वैष्णोदेवी]]देवालयः अतीव सुन्दरः अस्ति । जनाः अत्र समूहरूपेण नामस्मरणं कुर्वन्तः सोपानमार्गेण पर्वतारोहणं कुर्वन्ति । जै मातादी घोषणं सर्वत्र श्रूयते । अतीवोन्नतप्रदेशे मन्दिरमस्ति । इतः निम्नप्रदेशस्य दृश्यानि मनोहराणि सन्ति । जवाहरसुरङ्गमार्गः जम्मुतः २०० कि.मी. श्रीनगरतः ९३ कि.मी. दूरे अस्ति । एतस्य सुरङ्गमार्गस्य निर्माणेन मार्गह्रासः अभवत् ।
==पेहलगांव==
सागरस्तरतः ५०० पादपरिमितोन्नत्ये स्थितं पेहलगांव इति नगरम् अतीव सुन्दरम् अस्ति । अत्र लिड्डार्, शेषनाग्, नद्यौ प्रवहतः। लिड्डारकन्दरात् पर्वतारोहणं कर्तुं शक्यते । वृत्ताकारे अत्र १० कि.मी. दूर्घः वाहनमार्गः निर्मितः अस्ति । पैनवृक्षैः आवृतः एषः प्रदेशः सदा स्वर्णवर्णमयः अस्ति । इतः काश्मीरस्य प्रपातस्य द्रष्टुं । अपूर्वदर्शनम् अत्र भवति । इतः अमरनाथः यात्रार्थं जनाः अग्रे गच्छन्ति । इतः अमरनाथगुहा ४७ कि.मी. दूरे अस्ति। भूमार्गः – श्रीनगरतः ९५ कि.मी. सुगमवाहनमार्गव्यवस्था अस्ति ।
==गुलमार्गः==
पूर्व अस्य स्थलस्य गौरीमार्ग इति नाम आसीत् ‘स्विजरलैण्ड आफ इण्डिया ‘इति ख्यातमेतत्। मोगलचक्रवर्ति जहाङ्गीरस्य अतीवप्रिय स्थलमासीत् । अत्र कटः प्रसारितः इव श्रूणावृतप्रदेशः सदा हरिद्वर्णे भवति । वनपुष्पाणि अत्र सुन्दराणि सन्ति । सागरस्तरतः २७३० मीटर् उन्नतप्रदेशे एतत् स्थलमस्ति । युवानः अत्र पर्वतारोहण कुर्वन्ति । अल्पथेरसरोवरः बीड् चीनार् वृक्षाः सन्ति । हिमे स्खलनं (स्केटिङ्ग) साहसक्रीडाः च आनन्दरायकाः भवन्ति ।
==सोनेमार्गः==
हिमशिलानदिभिः शोभितम् एतत् अतीव सुन्दरम् अस्ति । इतः अपि कन्दरदिशासु अतीव मनोहराणि दृश्यानि गोचराणि भवन्ति । सागरस्तरतः २७४० मीटर् उन्नतः प्रदेशः अयम् । वनपुष्पाणि अतीव सुन्दराणि अत्र सन्ति । पिर् पैन इत्यादिवृक्षाणां स्थानम् इदं वनपुष्पाणि भूमौ विकीर्णानि भवन्ति । पर्वतारोहणम् अतीव आनन्दं जनयति । श्रीनगरतः ८४ कि.मी. दूरे श्रीनगरलङ्का मार्गे एतदस्ति ।
==लडाक् ==
एषः प्रदेशः टिबेट्देशसंस्कृतियुक्तः अस्ति । एतत् स्थानं पूर्वचीनादेशस्य गन्तॄणां मार्गविश्रान्तिधाम आसीत् । अधुना सार्वजनिकानां प्रवेशः निषिद्धः । केवलं सैनिककेन्द्रम् अस्ति । लेह् राजगृहे सर्वजनानां प्रवेशः अस्ति । अत्रागन्तुं विमानसौकर्यमस्ति । श्रीनगरतः ४३४ कि.मी. दूरे एषः प्रदेशः अस्ति । अत्र समीपे गोम्पा (बुद्धमन्दिरम्) बुद्धस्य विग्रहाः सन्ति । समीपे अनेकस्थलेषु गोम्पाः बुद्धमन्दिराणि सन्ति । जून् मासतः सप्तम्बर्पर्यन्तम् अत्र वासतिं कर्तुं शक्यते । अन्यमासेषु अतीव शैत्यं बाधते ।
 
==जनसंख्याविचारः==
"https://sa.wikipedia.org/wiki/जम्मूकाश्मीरराज्यम्" इत्यस्माद् प्रतिप्राप्तम्