"जम्मूकाश्मीरराज्यम्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
[[File:Kashmir region 2004.jpg|thumb|right|200px|'''काश्मीरमनचित्रम्''']][[File:Pangong lake.jpg|thumb|'''सुन्दरं पङ्गाङ्ग सरः''']] काश्मीरः तु [[भारतम्|भारतदेशस्य]] प्रकृतिरमणीयं राज्यम् अस्ति । भारतमातुः शिरः इव उत्तरे विराजते। [[भारतम्|भारतस्य]] उपखण्डस्य वायव्यवलये काश्मीरः भासते। १९तमे शतमानस्य मध्यकाले, [[हिमालयः|हिमालयस्य]] तथा फीर् पञ्जल् पर्वतस्य मध्यभागे प्रसरितदर्दराय एव ’काश्मीरः’काश्मीरः इति पदान्वयमासीत्। अद्यत्वे तु [[भारतम्|भारतस्य]] सार्वकारस्य शासने बद्धाय जम्मू-काश्मीराय विशालाय राज्याय प्रदेशाय ’काश्मीरः’काश्मीरः इति नाम। काश्मीरः,[[जम्मू]] तथा [[लडाख्]] दर्दराः, [[पाकिस्तानम्|पाकिस्तानस्य]] शासने बद्धाः उत्तरभागस्य प्रदेशाः,(आजाद्) स्वतन्त्रकाश्मीरस्य प्रदेशाः, [[चीनः|चीनशासने]] बद्धाः अक्साय् [[चीनः]] तथा [[ट्रान्स-करकोरम्]], [[ट्राक्ट]] प्रदेशाः अस्मिन् विशाले काश्मीरे राराजन्ते। अस्य प्रदेशस्य निर्देशनावसरे विश्वसंस्थादयाः ’जम्मूजम्मू-काश्मीरः’काश्मीरः इत्येव ताः नाम निर्देशं कुर्वन्ति। सहस्रमानस्य पूर्वार्धे भागे हैन्दवानां प्रमुखं केन्द्रम् आसीत्। गच्छताकाले [[बौद्धधर्मः|बौद्धधर्मस्य]] केन्द्रं जातम्। ९मे शतमाने अस्मिन् प्रदेशे काश्मीरस्य [[शैवसम्प्रदायः|शैवधर्मस्य]] उत्पत्तिरभूत् इति। १३४९ तमे संवत्सरे ’[[षाह् मीर्]]’ नामक यवनराजा अस्य प्रदेशस्य शासनमकरोत्। अयमेव [[सलाटिन्-इ-काश्मीर्]] रेखाम् उद्घाटितवान्। अस्य कालादारभ्य अग्रिम पञ्चशतमानपर्यन्तं यवनराजानः एव शासितवन्तः। तेषु १७५१ तमे संवत्सरे [[मुगलसाम्राग्यम्|मुगलाः]] शासितवन्तः। १८२० तमे संवत्सरे [[अफ्घानिस्तानम्|अफ्घानिस्तानस्य]] दुरानि राजानः शासितवन्तः। अस्मिन्नेव संवत्सरे [[’रणजित् सिंहस्य’]] नायकत्वे [[सिक् धर्मः|सिक् धर्मीयाः]] अमुम् प्रदेशं जितवन्तः।
[[File:Kashmir region 2004.jpg|thumb|right|200px|'''काश्मीरमनचित्रम्''']][[File:Pangong lake.jpg|thumb|'''सुन्दरं पङ्गाङ्ग सरः''']]
==इतिहासः==
९मे शतमाने अस्मिन् प्रदेशे काश्मीरस्य [[शैवसम्प्रदायः|शैवधर्मस्य]] उत्पत्तिरभूत् इति। १३४९ तमे संवत्सरे [[षाह् मीर्]] नामक यवनराजा अस्य प्रदेशस्य शासनमकरोत्। अयमेव [[सलाटिन्-इ-काश्मीर्]] रेखाम् उद्घाटितवान्। अस्य कालादारभ्य अग्रिम पञ्चशतमानपर्यन्तं यवनराजानः एव शासितवन्तः। तेषु १७५१ तमे संवत्सरे [[मुगलसाम्राग्यम्|मुगलाः]] शासितवन्तः। १८२० तमे संवत्सरे [[अफ्घानिस्तानम्|अफ्घानिस्तानस्य]] दुरानि राजानः शासितवन्तः। अस्मिन्नेव संवत्सरे [[रणजित् सिंहस्य]] नायकत्वे [[सिक् धर्मः|सिक् धर्मीयाः]] अमुम् प्रदेशं जितवन्तः। दर्दरस्य मूलं जलात् आगतम् इति ’नीलमातापुराणे’नीलमातापुराणे वर्णितम् अस्ति। पूराणोक्तरीत्या ’का’का इत्यस्य जलम् अर्थः। ’श्मीरः’श्मीरः इत्यस्य विजलीकरणं, निर्जलीकरणम् इत्यर्थः। जलात् निर्जलीकृता भूमिः इति, “काश्मीरः”काश्मीरः पदस्य अर्थः इति अनेन [[पुराणानि|पुराणोक्तार्थेन]] ज्ञायते। काश्यप्-मीर्, काश्यप् मीर् उत काश्यप् मेरु इत्यादि पदानां सङ्कुचितार्थमेव ’काश्मीरः’काश्मीरः इत्यपरो सिद्धान्तः अस्ति। अयमेव अभिप्रायः जनानाम् आधुनिकानाम्। आदिकाले काश्यपॠषिः ’सतीसर्’सतीसर् सरोवरस्य सर्वमपि अम्बुं पीत्वा,तं प्रदेशं रिक्ताताञ्चकार। अतः ’काश्मीरः’काश्मीरः इति व्यवहारः पूर्वम् आसीदिति। अयं दर्दरः [[उमा|उमायाः]] साकाररूपमिति परिगणय्य अस्य प्रदेशाय ’काश्मीरः’काश्मीरः इति नाम नीलमातापुराणं दत्तमस्ति। अयमेव काश्मीरःअद्यत्वे विश्वे जनजनितमस्ति। काशीर् इति नाम्ना काश्मीरं व्यवहरन्ति इति [[“औरेल्औरेल् स्टीन्”स्टीन्]] ’राजतरङ्गिण्यां’राजतरङ्गिण्यां तेन दत्तपरिचये निरूपितवान् अस्ति।१२तमे शतमाने ’कल्हणेन’कल्हणेन लिखिते काश्मीरस्य ऐतिहासिकनिरूपणात्मके ’राजतरङ्गिणी’राजतरङ्गिणी नामके ग्रन्थे ’काश्मीरः’काश्मीरः सरोवरः आसीत् इति, अस्य आशयः।
==[[हिन्दूधर्मः]] [[बौद्धमतम्|बौद्धमतं]] च==
[[श्रीनगरम्|श्रीनगरं]] नामकं नगरसंस्थापितकीर्तिः मौर्यवंशस्य [[आशोकः|अशोकस्य]] भवति। अस्मिन् काले सर्वाष्टिवादनशालायाः प्राबल्यमासीत्। एषा पाठशाला एकस्मिन् काले [[बौद्धधर्मः|बौद्धधर्मस्य]] अध्ययनस्य केन्द्रमासीत्। पूर्वदक्षिणएष्याखण्डयोः बौद्धयतयः काश्मीरराज्याय आगताः इत्यस्मिन् अंशे प्रमाणानि सन्ति। ४ शतमानस्य अन्तिमे काले, [[भारतम्|भारतीय]] सत् कुटुम्बे सुप्रसिद्धस्य कुचासन्यासिः [[’कुमारजीवः’कुमारजीवः]] अजायत। काश्मीरे बन्धुदत्तस्य मार्गदर्शने दीर्घागमं तथा मध्यागमं शास्त्रं अधीतवान्। अयमेव समर्थः भाषानुवादको भूत्वा [[बौद्धधर्मः|बौद्धधर्मं]] [[चीनः|चीनदेशम्प्रति]] नयने साहाय्यम् अकरोत्। अस्य माता ’जीवा’जीवा काश्मीरे एव आसीत् इति। ’विमलाक्षः’विमलाक्षः नामक कश्चित् बौद्धसन्यासिः काश्मीरात् कुचाप्रदेशाय प्रस्थितः। तत्र विनयपीठे कुमारजीवाय बोधितवान्। ८ शतमानस्य अन्ते उत ९ शतमानस्य आरम्भेवा [[शङ्कराचार्यः|आदिशङ्कराचार्याः]] शारदापीठाय आगताः आसन्। अस्य देवालयाय चत्वारि द्वाराणि सन्ति। चतुर्भिः दिग्भिः द्वारैः पण्डितेभ्यः आगमनाय व्यवस्था कृता आसीत्। इमम् अंशं “माधवीयमाधवीय शङ्करविजयम्”शङ्करविजयम् इति कृतिः सूचयति। दक्षिणद्वारं पिहितम् आसीत्। अनेन ज्ञायते यत् दाक्षिणात्येषु न कश्चित् प्रविष्टःइति। मीमांसा तथा वेदान्तादि शास्त्रेषु तत्रत्यैः विद्वद्भिः सह वादं कृत्वा, विजयं प्राप्तवान्। दक्षिणद्वारस्य उद्घाटनम् अकरोत्। अस्य देवालयस्य इन्द्रियातीत ज्ञानसिंहासनम् आरोहणं कृतवन्तः। अभिनवगुप्तः भारतीय दार्शनिकेषु प्रसिद्धः। अयम् अनुभाविकेषु तथा सौन्दर्य मीमांसकेषु एकः। एनं कश्चित् प्रमुखः सङ्गीतज्ञः, कविः, नाटककारः, भाष्यकारः, देवताशास्त्रज्ञः तथा तर्कचतुरः इति परिगणितमस्ति। ईदृशस्य [[भारतम्|भारतस्य]] संस्कृतेः उपरि प्रभावः आसीत्। काश्मीरस्य दर्दरस्य पण्डितानां तथा अनुभाविकानां कुटुम्बे जातोयम् पञ्चदशादिकगुरुभिः मार्गदर्शनम् स्वीकृतवान्।अस्य कालीन तत्वशास्त्रं तथा कलाः तेन अधीताः। अनेन रचिताः ग्रन्थाः ३५ भवन्ति। एतेषु ’तन्त्रलोकः’तन्त्रलोकः सुप्रसिद्धः तथा बृहद्ग्रन्थश्च भवति। भरतमुनेः [[नाट्यशास्त्रम्|नाट्यशास्त्रस्य]] अभिनवभारति व्याक्य़ा सौन्दर्यमीमांसातत्वशास्त्रस्य सुप्रसिद्धा एषा व्याख्या।
==यवनशासनम्==
काश्मीरस्य यवनहैन्दवयोः जनयोः सौहर्दभावना आसीत्। कुतश्चेत्, काश्मीरस्य यवनाः अनुष्ठीयमानः सूफि-महम्मदीय जीवनमार्गः, तथा काश्मीरस्य पण्डितानां ॠषिसम्प्रदायस्य पूरकम् आसीत्। सर्वान् साधुजनान् हैन्दवाः यावनाश्च श्रद्धया पूजयन्तिस्म। एकस्मिन्नेव पवित्रस्थले हैन्दवाः यवनाः स्वस्व देवान् उद्दिश्य प्रार्थयन्तिस्म। समन्वयभावस्य गन्धः सर्वत्र प्रसरितमासीत्। अस्मिन् समये [[रिञ्चन् षा]] कश्चर् लडाख् प्रदेशस्य राजकुमारः आसीत्। एनं महम्मदीयः श्रेष्ठः सूफिसन्तः बुल् बुल् षा महम्मदीय सम्प्रदाये मतान्तरितवान्।बुल् बुल् षा सूफियाना संस्कृतेः संस्थापनाय कारणीभूतः जातः। गच्छताकालेन सूफियाना शासनम् यवनसार्वभौमेभ्यः अनुकूलं जातम्। [[सुल्तान् झैन्-उल्-अबिदिन्]] (सा.श.१४२३-१४७४वर्षाणि) सदृशाः काश्मीरस्य शासकाः [[अक्बरः]] इव सर्वधर्मसहिष्णवः आसन्। तथापि, काश्मीरस्य केचन यवनशासकाः परधर्मसहिष्णवः नासन्। एतेषु अन्यतमः भवति काश्मीरस्य सुल्तान् [[सिकन्दर् बट्षिकान्]](सा.श.१३८९-१४१३वर्षाणि) अत्यन्तः दुष्टः इति परिगणितमस्ति। ऎतिह्यकारैः अस्य दुष्कृत्यानि निरूपितानि सन्ति। अयं हिन्दुजनान् पीडितवान्, एवं कश्मीरराज्यं विहाय अन्यत्र गन्तुम् आदेशं दत्तवान् इति तारीख्-इ-फरिश्ता ग्रन्थे निरूपितं दृश्यते। सुवर्णरजतयोः मूर्तीः भञ्जयन्तु इति आदिश्टवान्, अस्मिन् विषये अपि पूर्वोक्तग्रन्थे एव निरूपितमस्ति। अस्मिन्नेव ग्रन्थे निरूपिताः अंशाः अत्र नीरूप्यन्ते। हैन्दवाः स्वधर्मस्य त्यागः कर्तव्यः, अन्यथा देशान्तरं गन्तव्यम् इति। तदा हैन्दवाः भीताः, केचन विषपानं कृतवन्तः, केचन पलायिताः। यदा हैन्दवरहितं प्रदेशं जातं तदा तत्रत्य देवालयानां नाशाय आदिष्टवान्। काश्मीरे विद्यमानाः मूर्तीः नाशं कृत्वा विग्रहभञ्जकः इति उपादिभाजः जातः। काश्मीरस्य चरित्रलेखाः राजतरङ्गिण्यां दृश्यन्ते। काश्मीरस्य चरित्रस्य चत्वारः विवरणग्रन्थाः सन्ति। अयं राजतरङ्गिणी विद्यमानेषु प्रथमः स्पष्टः ग्रन्थः। पूर्वतन कालीन सम्प्रदायस्य व्याख्यानादारभ्य सङ्ग्रामदेवस्य शासनसमयपर्यन्तम् अस्मिन् ग्रन्थे विवरणानि दृश्यन्ते। जोनराज्ञा रचितः द्वितीयः ग्रन्थः भवति। कल्हणेन यस्मिन् भागे विरमितवान्, ततः अग्रे अयं लिखति। यवनशासनं प्रविश्य, झैन्-उल्-अब्-अद्-दीन् १४१२ वर्षपर्यन्तं शासनविवरणानि उल्लिखितानि। तृतीयः ग्रन्थः पि.श्रीवरेण रचितः। सा.श.१४८६ तमे संवत्सरे फाह्-षाह् अस्य शासनकालस्य विषये ग्रन्थः विशदीकरोति। प्राज्ञियाभट्टेन रचितः राजावळि नामक ग्रन्थः चतुर्थः भवति। सा.श.१५८८ तमवर्षस्य [[मुगलसाम्राज्यम्|मुगल]] चक्रवर्तेः अक्बरस्य शासनं तथा काश्मीरप्रदेशः अस्य शासने आगतसमयपर्यन्तं सम्पूर्णम् अस्मिन् ग्रन्थे लिखति।
 
==सिख्खशासनं राजसंस्थानानि च==
१९ तमे शतमानारम्भे [[अफ्घानिस्तानम्|अफ्घानिस्तानस्य]] दुरानि चक्राधिपतीनाम्,[[मुगलसाम्राज्यम्|मुगलानाञ्च]] ४ शतमानात् यवनशासनात् सिख् सैनिकाः काश्मीरम् आक्रमणं कृतवन्तः। पूर्वं १७८०तमे संवत्सरे जम्मूप्रदेशस्य राज्ञः रणजित् देवस्य मरणानन्तरम्, जम्मूराज्यं [[लाहोर]] देशस्य ’रणजित्रणजित् सिंहस्य नायकत्वे सिख् जानाः आक्रमणं कृतवन्तः। ततः परं १८४६ तमे वत्सरे अयं भागः अधीनराज्यत्वेन परिगणितम्। अनन्तरं रणजित् देवस्य दौहित्रः ’गुलाब्गुलाब् सिंहः’सिंहः ’रणजित्रणजित् सिंहस्य’सिंहस्य आस्थाने सेवावकाशं प्राप्तवान्। १८१९ तमे वत्सरे काश्मीरदर्दरस्य आक्रमणावसरे अस्य महत्वं पात्रम् आसीत्। अस्य शौर्यं दृष्ट्वा जम्मू राज्यस्य मण्डलाधिपतित्वेन योजितवन्तः। झोरवर् सिंहस्य सहाय्येन जम्मूराज्यस्य पूर्वईशान्य दिशोः [[लडाख्]] तथा [[बाल्टिस्तान्]] प्रदेशयोः अल्पे काले आक्रान्तवान्। १८४५ तमे संवत्सरे प्रथमं आङ्ग्लो-सिख् युद्धम् आरब्धम्।१८५७ तमे संवत्सरे ’गुलाब्गुलाब् सिंहस्य’सिंहस्य मरणं जातम्।अनन्तरम् अस्य पुत्रेण ’रणबीर्रणबीर् सिंहेन’सिंहेन हञ्झागिल् गिट् तथा नगर् प्रदेशौ अमीरस्य शासनप्रान्तौ आक्रान्तौ।
 
काश्मीरः तु [[भारतम्|भारतदेशस्य]] प्रकृतिरमणीयं राज्यम् अस्ति । भारतमातुः शिरः इव उत्तरे विराजते। [[भारतम्|भारतस्य]] उपखण्डस्य वायव्यवलये काश्मीरः भासते। १९तमे शतमानस्य मध्यकाले, [[हिमालयः|हिमालयस्य]] तथा फीर् पञ्जल् पर्वतस्य मध्यभागे प्रसरितदर्दराय एव ’काश्मीरः’ इति पदान्वयमासीत्। अद्यत्वे तु [[भारतम्|भारतस्य]] सार्वकारस्य शासने बद्धाय जम्मू-काश्मीराय विशालाय राज्याय प्रदेशाय ’काश्मीरः’ इति नाम। काश्मीरः,[[जम्मू]] तथा [[लडाख्]] दर्दराः, [[पाकिस्तानम्|पाकिस्तानस्य]] शासने बद्धाः उत्तरभागस्य प्रदेशाः,(आजाद्) स्वतन्त्रकाश्मीरस्य प्रदेशाः, [[चीनः|चीनशासने]] बद्धाः अक्साय् [[चीनः]] तथा [[ट्रान्स-करकोरम्]], [[ट्राक्ट]] प्रदेशाः अस्मिन् विशाले काश्मीरे राराजन्ते। अस्य प्रदेशस्य निर्देशनावसरे विश्वसंस्थादयाः ’जम्मू-काश्मीरः’ इत्येव ताः नाम निर्देशं कुर्वन्ति। सहस्रमानस्य पूर्वार्धे भागे हैन्दवानां प्रमुखं केन्द्रम् आसीत्। गच्छताकाले [[बौद्धधर्मः|बौद्धधर्मस्य]] केन्द्रं जातम्। ९मे शतमाने अस्मिन् प्रदेशे काश्मीरस्य [[शैवसम्प्रदायः|शैवधर्मस्य]] उत्पत्तिरभूत् इति। १३४९ तमे संवत्सरे ’[[षाह् मीर्]]’ नामक यवनराजा अस्य प्रदेशस्य शासनमकरोत्। अयमेव [[सलाटिन्-इ-काश्मीर्]] रेखाम् उद्घाटितवान्। अस्य कालादारभ्य अग्रिम पञ्चशतमानपर्यन्तं यवनराजानः एव शासितवन्तः। तेषु १७५१ तमे संवत्सरे [[मुगलसाम्राग्यम्|मुगलाः]] शासितवन्तः। १८२० तमे संवत्सरे [[अफ्घानिस्तानम्|अफ्घानिस्तानस्य]] दुरानि राजानः शासितवन्तः। अस्मिन्नेव संवत्सरे [[’रणजित् सिंहस्य’]] नायकत्वे [[सिक् धर्मः|सिक् धर्मीयाः]] अमुम् प्रदेशं जितवन्तः।
दर्दरस्य मूलं जलात् आगतम् इति ’नीलमातापुराणे’ वर्णितम् अस्ति। पूराणोक्तरीत्या ’का’ इत्यस्य जलम् अर्थः। ’श्मीरः’ इत्यस्य विजलीकरणं, निर्जलीकरणम् इत्यर्थः। जलात् निर्जलीकृता भूमिः इति, “काश्मीरः” पदस्य अर्थः इति अनेन [[पुराणानि|पुराणोक्तार्थेन]] ज्ञायते। काश्यप्-मीर्, काश्यप् मीर् उत काश्यप् मेरु इत्यादि पदानां सङ्कुचितार्थमेव ’काश्मीरः’ इत्यपरो सिद्धान्तः अस्ति। अयमेव अभिप्रायः जनानाम् आधुनिकानाम्। आदिकाले काश्यपॠषिः ’सतीसर्’ सरोवरस्य सर्वमपि अम्बुं पीत्वा,तं प्रदेशं रिक्ताताञ्चकार। अतः ’काश्मीरः’ इति व्यवहारः पूर्वम् आसीदिति। अयं दर्दरः [[उमा|उमायाः]] साकाररूपमिति परिगणय्य अस्य प्रदेशाय ’काश्मीरः’ इति नाम नीलमातापुराणं दत्तमस्ति। अयमेव काश्मीरःअद्यत्वे विश्वे जनजनितमस्ति। काशीर् इति नाम्ना काश्मीरं व्यवहरन्ति इति [[“औरेल् स्टीन्”]] ’राजतरङ्गिण्यां’ तेन दत्तपरिचये निरूपितवान् अस्ति।१२तमे शतमाने ’कल्हणेन’ लिखिते काश्मीरस्य ऐतिहासिकनिरूपणात्मके ’राजतरङ्गिणी’ नामके ग्रन्थे ’काश्मीरः’ सरोवरः आसीत् इति, अस्य आशयः।
==हिन्दूबौद्धधर्मौ==
[[श्रीनगरम्|श्रीनगरं]] नामकं नगरसंस्थापितकीर्तिः मौर्यवंशस्य [[आशोकः|अशोकस्य]] भवति। अस्मिन् काले सर्वाष्टिवादनशालायाः प्राबल्यमासीत्। एषा पाठशाला एकस्मिन् काले [[बौद्धधर्मः|बौद्धधर्मस्य]] अध्ययनस्य केन्द्रमासीत्। पूर्वदक्षिणएष्याखण्डयोः बौद्धयतयः काश्मीरराज्याय आगताः इत्यस्मिन् अंशे प्रमाणानि सन्ति। ४ शतमानस्य अन्तिमे काले, [[भारतम्|भारतीय]] सत् कुटुम्बे सुप्रसिद्धस्य कुचासन्यासिः [[’कुमारजीवः’]] अजायत। काश्मीरे बन्धुदत्तस्य मार्गदर्शने दीर्घागमं तथा मध्यागमं शास्त्रं अधीतवान्। अयमेव समर्थः भाषानुवादको भूत्वा [[बौद्धधर्मः|बौद्धधर्मं]] [[चीनः|चीनदेशम्प्रति]] नयने साहाय्यम् अकरोत्। अस्य माता ’जीवा’ काश्मीरे एव आसीत् इति। ’विमलाक्षः’ नामक कश्चित् बौद्धसन्यासिः काश्मीरात् कुचाप्रदेशाय प्रस्थितः। तत्र विनयपीठे कुमारजीवाय बोधितवान्। ८ शतमानस्य अन्ते उत ९ शतमानस्य आरम्भेवा [[शङ्कराचार्यः|आदिशङ्कराचार्याः]] शारदापीठाय आगताः आसन्। अस्य देवालयाय चत्वारि द्वाराणि सन्ति। चतुर्भिः दिग्भिः द्वारैः पण्डितेभ्यः आगमनाय व्यवस्था कृता आसीत्। इमम् अंशं “माधवीय शङ्करविजयम्” इति कृतिः सूचयति। दक्षिणद्वारं पिहितम् आसीत्। अनेन ज्ञायते यत् दाक्षिणात्येषु न कश्चित् प्रविष्टःइति। मीमांसा तथा वेदान्तादि शास्त्रेषु तत्रत्यैः विद्वद्भिः सह वादं कृत्वा, विजयं प्राप्तवान्। दक्षिणद्वारस्य उद्घाटनम् अकरोत्। अस्य देवालयस्य इन्द्रियातीत ज्ञानसिंहासनम् आरोहणं कृतवन्तः। अभिनवगुप्तः भारतीय दार्शनिकेषु प्रसिद्धः। अयम् अनुभाविकेषु तथा सौन्दर्य मीमांसकेषु एकः। एनं कश्चित् प्रमुखः सङ्गीतज्ञः, कविः, नाटककारः, भाष्यकारः, देवताशास्त्रज्ञः तथा तर्कचतुरः इति परिगणितमस्ति। ईदृशस्य [[भारतम्|भारतस्य]] संस्कृतेः उपरि प्रभावः आसीत्। काश्मीरस्य दर्दरस्य पण्डितानां तथा अनुभाविकानां कुटुम्बे जातोयम् पञ्चदशादिकगुरुभिः मार्गदर्शनम् स्वीकृतवान्।अस्य कालीन तत्वशास्त्रं तथा कलाः तेन अधीताः। अनेन रचिताः ग्रन्थाः ३५ भवन्ति। एतेषु ’तन्त्रलोकः’ सुप्रसिद्धः तथा बृहद्ग्रन्थश्च भवति। भरतमुनेः [[नाट्यशास्त्रम्|नाट्यशास्त्रस्य]] अभिनवभारति व्याक्य़ा सौन्दर्यमीमांसातत्वशास्त्रस्य सुप्रसिद्धा एषा व्याख्या।
==य़वनशासनम्==
काश्मीरस्य यवनहैन्दवयोः जनयोः सौहर्दभावना आसीत्। कुतश्चेत्, काश्मीरस्य यवनाः अनुष्ठीयमानः सूफि-महम्मदीय जीवनमार्गः, तथा काश्मीरस्य पण्डितानां ॠषिसम्प्रदायस्य पूरकम् आसीत्। सर्वान् साधुजनान् हैन्दवाः यावनाश्च श्रद्धया पूजयन्तिस्म। एकस्मिन्नेव पवित्रस्थले हैन्दवाः यवनाः स्वस्व देवान् उद्दिश्य प्रार्थयन्तिस्म। समन्वयभावस्य गन्धः सर्वत्र प्रसरितमासीत्। अस्मिन् समये [[“रिञ्चन् षा”]] ’कश्चर् लडाख्’ प्रदेशस्य राजकुमारः आसीत्। एनं महम्मदीयः श्रेष्ठः सूफिसन्तः “बुल् बुल् षा” महम्मदीय सम्प्रदाये मतान्तरितवान्।“बुल् बुल् षा” सूफियाना संस्कृतेः संस्थापनाय कारणीभूतः जातः। गच्छताकालेन सूफियाना शासनम् यवनसार्वभौमेभ्यः अनुकूलं जातम्।
[[सुल्तान् झैन्-उल्-अबिदिन्]] (१४२३-१४७४) सदृशाः काश्मीरस्य शासकाः [[अक्बरः]] इव सर्वधर्मसहिष्णवः आसन्। तथापि, काश्मीरस्य केचन यवनशासकाः परधर्मसहिष्णवः नासन्। एतेषु अन्यतमः भवति काश्मीरस्य सुल्तान् [[“सिकन्दर् बट्षिकान्”]](१३८९-१४१३) अत्यन्तः दुष्टः इति परिगणितमस्ति। ऎतिह्यकारैः अस्य दुष्कृत्यानि निरूपितानि सन्ति। अयं हिन्दुजनान् पीडितवान्, एवं कश्मीरराज्यं विहाय अन्यत्र गन्तुम् आदेशं दत्तवान् इति “तारीख्-इ-फरिश्ता” ग्रन्थे निरूपितं दृश्यते। सुवर्णरजतयोः मूर्तीः भञ्जयन्तु इति आदिश्टवान्, अस्मिन् विषये अपि पूर्वोक्तग्रन्थे एव निरूपितमस्ति। अस्मिन्नेव ग्रन्थे निरूपिताः अंशाः अत्र नीरूप्यन्ते। हैन्दवाः स्वधर्मस्य त्यागः कर्तव्यः, अन्यथा देशान्तरं गन्तव्यम् इति। तदा हैन्दवाः भीताः, केचन विषपानं कृतवन्तः, केचन पलायिताः। यदा हैन्दवरहितं प्रदेशं जातं तदा तत्रत्य देवालयानां नाशाय आदिष्टवान्। काश्मीरे विद्यमानाः मूर्तीः नाशं कृत्वा ’विग्रहभञ्जकः’ इति उपादिभाजः जातः।
काश्मीरस्य चरित्रलेखाः ’राजतरङ्गिण्यां’ दृश्यन्ते। काश्मीरस्य चरित्रस्य चत्वारः विवरणग्रन्थाः सन्ति। अयं ’राजतरङ्गिणी’ विद्यमानेषु प्रथमः स्पष्टः ग्रन्थः। पूर्वतन कालीन सम्प्रदायस्य व्याख्यानादारभ्य सङ्ग्रामदेवस्य शासनसमयपर्यन्तम् अस्मिन् ग्रन्थे विवरणानि दृश्यन्ते। जोनराज्ञा रचितः द्वितीयः ग्रन्थः भवति। ’कल्हणेन’ यस्मिन् भागे विरमितवान्, ततः अग्रे अयं लिखति। यवनशासनं प्रविश्य, “झैन्-उल्-अब्-अद्-दीन्” १४१२ वर्षपर्यन्तं शासनविवरणानि उल्लिखितानि। तृतीयः ग्रन्थः पि.श्रीवरेण रचितः। १४८६ तमे संवत्सरे ’फाह्-षाह्’ अस्य शासनकालस्य विषये ग्रन्थः विशदीकरोति। प्राज्ञियाभट्टेन रचितः राजावळि नामक ग्रन्थः चतुर्थः भवति। १५८८ तम वर्षस्य [[मुगलसाम्राज्यम्|मुगल]] चक्रवर्तेः अक्बरस्य शासनं तथा काश्मीरप्रदेशः अस्य शासने आगतसमयपर्यन्तं सम्पूर्णम् अस्मिन् ग्रन्थे लिखति।
==सिख् शासनम् तथा राजसंस्थानानि==
१९ तमे शतमानारम्भे [[अफ्घानिस्तानम्|अफ्घानिस्तानस्य]] दुरानि चक्राधिपतीनाम्,[[मुगलसाम्राज्यम्|मुगलानाञ्च]] ४ शतमानात् यवनशासनात् सिख् सैनिकाः काश्मीरम् आक्रमणं कृतवन्तः। पूर्वं १७८०तमे संवत्सरे जम्मूप्रदेशस्य राज्ञः रणजित् देवस्य मरणानन्तरम्, जम्मूराज्यं [[लाहोर]] देशस्य ’रणजित् सिंहस्य नायकत्वे सिख् जानाः आक्रमणं कृतवन्तः। ततः परं १८४६ तमे वत्सरे अयं भागः अधीनराज्यत्वेन परिगणितम्। अनन्तरं रणजित् देवस्य दौहित्रः ’गुलाब् सिंहः’ ’रणजित् सिंहस्य’ आस्थाने सेवावकाशं प्राप्तवान्। १८१९ तमे वत्सरे काश्मीरदर्दरस्य आक्रमणावसरे अस्य महत्वं पात्रम् आसीत्। अस्य शौर्यं दृष्ट्वा जम्मू राज्यस्य मण्डलाधिपतित्वेन योजितवन्तः। झोरवर् सिंहस्य सहाय्येन जम्मूराज्यस्य पूर्वईशान्य दिशोः [[लडाख्]] तथा [[बाल्टिस्तान्]] प्रदेशयोः अल्पे काले आक्रान्तवान्। १८४५ तमे संवत्सरे प्रथमं आङ्ग्लो-सिख् युद्धम् आरब्धम्।१८५७ तमे संवत्सरे ’गुलाब् सिंहस्य’ मरणं जातम्।अनन्तरम् अस्य पुत्रेण ’रणबीर् सिंहेन’ हञ्झागिल् गिट् तथा नगर् प्रदेशौ अमीरस्य शासनप्रान्तौ आक्रान्तौ।
==काश्मीरदर्दरः==
[[चित्रम्:Kashmir-sat-nasa.jpg|thumb|'''काश्मीरदर्दरः(Ravine)''']]
काश्मीरदर्दरः [[हिमालयः|हिमालयस्य]] पर्वतश्रेणेः तथा ’पीर्पीर् पञ्जाल्’पञ्जाल् श्रेणेश्च मध्ये विद्यमानदर्दरः। अयं प्रायः १३५ कि.मि. दैर्घ्यं तथा ३२ कि.मि वैशाल्यञ्च अस्ति। झेलं नद्या निर्मितम्। ’भूमौभूमौ विद्यमानः स्वर्गः’स्वर्गः इति राज्ञा ’जहाङ्गीरेण’जहाङ्गीरेण उक्तमासीत्। सद्यः काले अत्र ४ दशलक्षजनाः वसन्ति। यवनाः अधिकाः सन्ति। भारतस्य सार्वकारस्य शासने जम्मूकाश्मीरौ भवतः। [[श्रीनगरम्|श्रीनगरं]] प्रमुखं नगरं तथा ग्रीष्मकालीनराज्यधानिः अपि भवति। [[अनन्तनाग्]], [[बारामुल्ला]] प्रमखनगरे भवतः। विवादकारणेन १९८९ तः सशस्त्रयुद्धं अत्र दृश्यते। [[गुल् मार्ग]], [[दाल् सरोवरः]], [[पहल् गाम्]], [[अमरनाथः]] इत्यादीनि अत्रत्य प्रेक्षणीयस्थलानि भवन्ति।
 
==संस्कृतिः पाकश्च==
’दम्दम् आलू’आलू , ’झमान्’झमान्, ’रोगन्रोगन् जोश्’जोश्, ’झाम्झाम् डोड्’डोड्,’हाक्’हाक्, ’याखाय्न्’याखाय्न्, ’हाक्’हाक्, ’रिस्टारिस्टा-गुश्टावा’गुश्टावा इत्यादीनि खाद्यानि प्रसिद्धानि। प्रसिद्धेषु साम्प्रदायिकेषु उत्सवेषु ’वाज्वान्’वाज्वान् अन्यतमः उत्सवः भवति।अस्मिन् उत्सवे विविधशाखान्, मांसानिच उपयुज्य विविधान् पाकान् कुर्वन्ति। प्रायः विशिष्य अजमांसस्य उपयोगं कुर्वन्ति। मद्यपानीयस्य तथा गोमांसस्यच उपयोगं प्रायशः अत्र अधिकतया न कुर्वन्ति। अस्मिन् प्रान्ते चायपेयं द्विधा निर्मान्ति। ’नन्नन् चाय्’चाय् अथवा लवण मिश्रितं चायपानीयं सुप्रसिद्धं जनप्रियञ्च भवति। उत्सवादि सन्दर्भेषु केसरं तथा साम्बरपदार्थान् मेलयित्वा ’काह्काह् वाह्’वाह् इति चायपानस्य निर्माणं कुर्वन्ति।
 
==अर्थव्यवस्था==
[[चित्रम्:Muslim-shawl-makers-kashmir1867.jpg|200px|thumb|'''कौशेयरत्नकम्बलकरणयन्त्रागारः''']]
कृषेः उपरि काश्मीरस्य अर्थव्यवस्था अवलम्बिता अस्ति। तण्डुलम् अस्य प्रान्तस्य साम्प्रदायिकः फलचयः। तण्डुलम् अत्रत्यानां मुख्य़म् अहारम्। अनेन सह स्तम्बकरिम्, गोधूमम्,शतपर्विकाम् अत्रत्यफलचयाः भवन्ति। शतावरी, कन्दाः, पुष्पशाकम्, पर्णपुष्पम् इत्यादीनि भवन्ति। अत्रत्य विशेषेभ्यः पलचयेभ्यः समशीतोष्णवातावरणस्य आनुकूल्यता वर्तते। सेबफलम्, पीच् फलम्, चेरिफलम्,अक्रोड् इत्यादीनि फलानि अस्मिन् प्रदेशे विद्यमानानि। देवदारुः,भद्रदारुः, पीतदारुः चेनार् (प्लेन्), मेपल्, भूर्ज, काश्मीरफलवृक्षः तथा चेरि इत्यादयाः वृक्षाः अत्र दृश्यन्ते। अन्येभ्यः देशेभ्यः इतः ऊर्णं यदा प्रेशितवन्तः तदा विश्वस्मिन् विश्वे काश्मीरः प्रसिद्धः जातः। वयनम्,पाश्मिना उपवस्त्रकरणम्, कौशेयरत्नकम्बलकरणम्, इत्यादीनि कार्याणि प्रसिद्धानि भवन्ति। २००५ तमे संवत्सरे भूकम्पनं जातम्। अस्मिन् सन्दर्भे नष्टाधिख्यं जातम्। भारतशासनप्रदेशे हैड्रोकार्बन् सहिताः पर्वाताः सन्तीति।
 
==काश्मीरस्य प्रवासोद्यमस्य इतिहासः==
[[चित्रम्:SkarduFromFort1175.JPG|left|thumb]]
१९ तमे शतमानस्य शासनकाले काश्मीरः स्वरम्यवातावरणस्य बलेन सुप्रसिद्धं प्रवासिस्थलत्वेन परिगणितम्। सार्वकारस्य पक्षतः २०० अनुमति पत्राणि यच्छन्तिस्म। नकेवलं भारतीयाः किन्तु वैदेशिकाः अधिकसंख्यकाः अद्यापि आगच्छन्ति। काश्मीरदर्दराय प्रवेशाय रावल्पिण्डि धूमशकटमार्गः तथा [[श्रीनगरम्|श्रीनगरमर्गश्च]] सुलभं कुरुतः। तापाधिक्यं यदाऽत्र सञ्जायते तदा “गुल्गुल् मार्ग”मार्ग प्रदेशाय प्रव्रज्यन्ते। आङ्ग्लजनानां शासनकाले सुन्दरं निसर्गधामम् आसीत्। रावल् कोट् प्रदेशोऽपि सुप्रसिद्धं प्रवासिस्थानकं भवति।
 
 
 
 
 
 
==प्रकृतिरमणीयः==
[[भारतम्|भारतदेशे]] उत्तरभागे स्थितं जम्मुकाश्मीरं पर्वतप्रदेशेषु स्थितं विशिष्टं राज्यमस्ति । अस्य देशस्य मुटुटमिव विराजते । भारतस्य निराभरणसुन्दरी पूर्वदेशस्य वेनिस् इति विश्वे सर्वत्र कथयन्ति । मोगलवंशीयानां निदाघकालीनविश्रान्तिस्थानमासीत् । [[देहली]]नगरे प्रशासनं कृतवन्तः सर्वे निदाघसमये अत्रागत्य विरमन्ति स्म । [[जहाङ्गीरः|जहाङ्गी]]बादशाहः काश्मीरराज्यं मोददरी Happy Valley इति वदति स्म । सः स्वान्तियसमये अत्रैव स्तितवान् । एते [[मोगलवंशः|मोगलचक्रवर्तिनः]] एव अत्र शालिमारः निशात् नर्गीस् इति विलासवाटिकाः निर्मितवन्तः । एताः वाटिकाः इदानीमपि काश्मीरस्य सौन्दर्यवर्धकाः सन्ति ।
==श्रीनगरम्==
श्रीनगरं जम्मुकाश्मीरराज्यस्य राजधानी अस्ति । जम्मुतः बनिहालमार्गतः सुरङ्गद्वारा श्रीनगरम् आगन्तव्यम् । सुरङ्गस्य जवाहरसुरङ्गम् इति नाम अस्ति । श्रीनगरं झीलनदीतीरेस्थितं सुन्दरं नगरम् । नगरे अनेकानि सरांसि सन्ति । तेषु दाल्सरः, वूलासरः, च मधुरजलयुक्ते स्तः । अत्र सरस्सु शिकार् इति नौकासु विहारं कुर्वन्तः दिनपूर्णं यावत् स्थातुं शक्यते । जले प्लवमानायां नौकायम् एव वासगृहाणीव निर्मितानि । भोजनस्य शयनस्य च सर्वव्यवस्थाः अत्र भवन्ति । काश्मीरम् आगताः जनाः अत्र नौकागृहेषु वासंकृत्वा सन्तुष्टाः भवन्ति । वूलार् सरोवरतः सूर्यास्तदर्शनम् अतीवानन्दाय भवति । अत्र नौकासु लघ्वुद्यानानि अपि सन्ति । दाल्सरोवरस्य मध्ये लघुद्वीपानि अपि सन्ति । तत्र पर्यटकाः विश्रान्तिसुखमनुभवन्ति । द्वीपे पादचारण अपि कर्तुं शाक्यते । द्विचक्रिकायानेनापि सञ्चारः शक्यते । श्रीनगरे अनेकानि प्रेक्षणीयानि स्थानानि सन्ति । अत्र [[शङ्काराचर्यः|शङ्कराचार्यपर्वतः]] काष्ठनिर्मितानि यवनानां प्रार्थनामन्दिराणि, लघु बृहत् च मोगलोद्याने, निशातोद्यानं, शालिमारोद्यानं, नसीमोद्यानं, हजरतबाल्मन्दिरम्, प्रार्थनामन्दिरम् इत्यादि । विमानमार्गः चण्डीगडु –[[देहली]]तः श्रीनगरं विमानसम्पर्कः अस्ति । विमाननिस्थानं १३ कि.मी. दूरे अस्ति धूमशकटयानसम्पर्कः – [[देहली]]तः अनेकसुरङ्गमार्गद्वारा जम्मुपर्यन्तम् आगन्तव्यम् । जम्मुताविनिस्थानतः वाहनेन गन्तव्यं भवति । भूमार्गः – पथानकोटतः २५० कि.मी. [[देहली]]तः ८८० कि.मी. चण्डीगडतः अमृतसरतः च वाहनसम्पर्कः अस्ति । वसतिकृते प्लवमाननौकागृहाणि, उपाहारमन्दिराणि अतिथिगृहाणि च सन्ति ।
 
==जम्मुनगरम्==
जम्मुकाश्मीर राज्यस्य द्वितीय पत्तणमेतत् पर्वतप्रदेशे स्थित अतीव सुन्दर अस्ति । मार्गे पर्वताः शिखराणि प्रपाताः नदी नालाः इत्यादि दर्शन मनमोहक भवति । हिन्दुजनानां देवालयाः अत्राधिकाः सन्ति । श्रेष्ठं प्रवासी स्थानमायस्ति । जम्मु मध्यभागे रघुनाथमन्दिरमस्ति । सा.श.१८३५ तमे वर्षे निर्मितं एतत् विशालम् अस्ति । गर्भगृहे सीतारामचन्द्रयोः मूर्तिः स्तः । भूमौ शालग्रामाः स्थापिताः सन्ति । राजा रणबीरसिङ्ग् एतत् निर्मितवान् । रणवीरेखर मन्दिरे षटपादमितानि ११ बाण् लिङ्गनि ११ स्फटिकलिङ्गानि सन्ति । सहस्रशः शिवलिङ्गानि सन्ति । क्रिस्ताब्दे १८८३ तमे वर्षे अस्य निर्माणमभवत् । गान्धी भवने दोग्रा कलासङ्ग्रहालयः अस्ति अत्रसुन्दरचित्राणां सङ्ग्रहः अस्ति । फेञ्चवास्तुशैल्यां निर्मितं अमरमहल् राजगृह नगरात् बहिः अस्ति । अत्रापि चित्र सङ्ग्रहालयः अस्ति । जम्मुतः ३५ कि.मी. दूरे पर्वतप्रदेशे [[वैष्णोदेवी]]देवालयः अतीव सुन्दरः अस्ति । जनाः अत्र समूहरूपेण नामस्मरणं कुर्वन्तः सोपानमार्गेण पर्वतारोहणं कुर्वन्ति । जै मातादी घोषणं सर्वत्र श्रूयते । अतीवोन्नतप्रदेशे मन्दिरमस्ति । इतः निम्नप्रदेशस्य दृश्यानि मनोहराणि सन्ति । जवाहरसुरङ्गमार्गः जम्मुतः २०० कि.मी. श्रीनगरतः ९३ कि.मी. दूरे अस्ति । एतस्य सुरङ्गमार्गस्य निर्माणेन मार्गह्रासः अभवत् ।
 
==पेहलगांव==
सागरस्तरतः ५०० पादपरिमितोन्नत्ये स्थितं पेहलगांव इति नगरम् अतीव सुन्दरम् अस्ति । अत्र लिड्डार्, शेषनाग्, नद्यौ प्रवहतः। लिड्डारकन्दरात् पर्वतारोहणं कर्तुं शक्यते । वृत्ताकारे अत्र १० कि.मी. दूर्घः वाहनमार्गः निर्मितः अस्ति । पैनवृक्षैः आवृतः एषः प्रदेशः सदा स्वर्णवर्णमयः अस्ति । इतः काश्मीरस्य प्रपातस्य द्रष्टुं । अपूर्वदर्शनम् अत्र भवति । इतः अमरनाथः यात्रार्थं जनाः अग्रे गच्छन्ति । इतः अमरनाथगुहा ४७ कि.मी. दूरे अस्ति। भूमार्गः – श्रीनगरतः ९५ कि.मी. सुगमवाहनमार्गव्यवस्था अस्ति ।
 
==गुलमार्गः==
पूर्व अस्य स्थलस्य गौरीमार्ग इति नाम आसीत् ‘स्विजरलैण्ड आफ इण्डिया ‘इति ख्यातमेतत्। मोगलचक्रवर्ति जहाङ्गीरस्य अतीवप्रिय स्थलमासीत् । अत्र कटः प्रसारितः इव श्रूणावृतप्रदेशः सदा हरिद्वर्णे भवति । वनपुष्पाणि अत्र सुन्दराणि सन्ति । सागरस्तरतः २७३० मीटर् उन्नतप्रदेशे एतत् स्थलमस्ति । युवानः अत्र पर्वतारोहण कुर्वन्ति । अल्पथेरसरोवरः बीड् चीनार् वृक्षाः सन्ति । हिमे स्खलनं (स्केटिङ्ग) साहसक्रीडाः च आनन्दरायकाः भवन्ति ।
 
==सोनेमार्गः==
हिमशिलानदिभिः शोभितम् एतत् अतीव सुन्दरम् अस्ति । इतः अपि कन्दरदिशासु अतीव मनोहराणि दृश्यानि गोचराणि भवन्ति । सागरस्तरतः २७४० मीटर् उन्नतः प्रदेशः अयम् । वनपुष्पाणि अतीव सुन्दराणि अत्र सन्ति । पिर् पैन इत्यादिवृक्षाणां स्थानम् इदं वनपुष्पाणि भूमौ विकीर्णानि भवन्ति । पर्वतारोहणम् अतीव आनन्दं जनयति । श्रीनगरतः ८४ कि.मी. दूरे श्रीनगरलङ्का मार्गे एतदस्ति ।
 
==लडाक् ==
एषः प्रदेशः टिबेट्देशसंस्कृतियुक्तः अस्ति । एतत् स्थानं पूर्वचीनादेशस्य गन्तॄणां मार्गविश्रान्तिधाम आसीत् । अधुना सार्वजनिकानां प्रवेशः निषिद्धः । केवलं सैनिककेन्द्रम् अस्ति । लेह् राजगृहे सर्वजनानां प्रवेशः अस्ति । अत्रागन्तुं विमानसौकर्यमस्ति । श्रीनगरतः ४३४ कि.मी. दूरे एषः प्रदेशः अस्ति । अत्र समीपे गोम्पा (बुद्धमन्दिरम्) बुद्धस्य विग्रहाः सन्ति । समीपे अनेकस्थलेषु गोम्पाः बुद्धमन्दिराणि सन्ति । जून् मासतः सप्तम्बर्पर्यन्तम् अत्र वासतिं कर्तुं शक्यते । अन्यमासेषु अतीव शैत्यं बाधते ।
Line ४४ ⟶ ४७:
==जनसंख्याविचारः==
[[चित्रम्:Kashmir Ladakh women in local costume.jpg|thumb]]
 
{| class="wikitable"
|-
"https://sa.wikipedia.org/wiki/जम्मूकाश्मीरराज्यम्" इत्यस्माद् प्रतिप्राप्तम्