"जम्मूकाश्मीरराज्यम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
{{Infobox Indian jurisdiction
| type = राज्यम्
| native_name = जम्मूकाश्मीरम्
| state_name = जम्मूकाश्मीरराज्यम्
| district =
| latd = |latm = |lats =
| longd= |longm= |longs=
| area_total =
| area_magnitude =
| altitude =
| population_total =
| population_as_of =
| population_density =
| leader_title_1 =
| leader_name_1 =
| leader_title_2 =
| leader_name_2 =
| footnotes =
}}
[[File:Kashmir region 2004.jpg|thumb|right|200px|'''काश्मीरमनचित्रम्''']][[File:Pangong lake.jpg|thumb|'''सुन्दरं पङ्गाङ्ग सरः''']] काश्मीरः तु [[भारतम्|भारतदेशस्य]] प्रकृतिरमणीयं राज्यम् अस्ति । भारतमातुः शिरः इव उत्तरे विराजते। [[भारतम्|भारतस्य]] उपखण्डस्य वायव्यवलये काश्मीरः भासते। १९तमे शतमानस्य मध्यकाले, [[हिमालयः|हिमालयस्य]] तथा फीर् पञ्जल् पर्वतस्य मध्यभागे प्रसरितदर्दराय एव काश्मीरः इति पदान्वयमासीत्। अद्यत्वे तु [[भारतम्|भारतस्य]] सार्वकारस्य शासने बद्धाय जम्मू-काश्मीराय विशालाय राज्याय प्रदेशाय काश्मीरः इति नाम। काश्मीरः,[[जम्मू]] तथा [[लडाख्]] दर्दराः, [[पाकिस्तानम्|पाकिस्तानस्य]] शासने बद्धाः उत्तरभागस्य प्रदेशाः,(आजाद्) स्वतन्त्रकाश्मीरस्य प्रदेशाः, [[चीनः|चीनशासने]] बद्धाः अक्साय् [[चीनः]] तथा [[ट्रान्स-करकोरम्]], [[ट्राक्ट]] प्रदेशाः अस्मिन् विशाले काश्मीरे राराजन्ते। अस्य प्रदेशस्य निर्देशनावसरे विश्वसंस्थादयाः जम्मू-काश्मीरः इत्येव ताः नाम निर्देशं कुर्वन्ति। सहस्रमानस्य पूर्वार्धे भागे हैन्दवानां प्रमुखं केन्द्रम् आसीत्। गच्छताकाले [[बौद्धधर्मः|बौद्धधर्मस्य]] केन्द्रं जातम्।
==इतिहासः==
"https://sa.wikipedia.org/wiki/जम्मूकाश्मीरराज्यम्" इत्यस्माद् प्रतिप्राप्तम्